Java/C2/Constructor-overloading/Sanskrit

From Script | Spoken-Tutorial
Revision as of 20:58, 21 December 2014 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
Time Narration
00:03 जावा-मध्ये कन्स्ट्रक्टर्-ओवर्लोडिङ्ग्-विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम् ।
00:08 पाठेऽस्मिन् वयम्,
00:10 किं नाम कन्स्ट्रक्टर्-ओवर्लोडिङ्ग् इति,
00:13 तथा कन्स्ट्रक्टर्-ओवर्लोडिङ्ग् कथं करणीयमिति च ज्ञास्यामः ।
00:16 वयमत्र
  • Ubuntu version 11.10
  • Java Development kit 1.6 तथा
  • Eclipse 3.7.0 च उपयुञ्ज्महे ।
00:27 पाठमिदमनुसर्तुं भवन्तः ,
00:30 जावामध्ये एक्लिप्स् उपयुज्य कन्स्ट्रकटर् रचयितुं समर्थाः भवेयुः ।
00:34 न चेत् तत्सम्बद्धपाठार्थम् अधोनिर्दिष्ट-जालपुटं पश्यन्तु ।

(www.spoken-tutorial.org)

00:40 कन्स्ट्रक्टर्-ओवर्लोडिङ्ग् नाम किम् ?
00:43 क्लास् एकस्य अनेक-कन्स्ट्रक्टर्-डिफैन्-करणम् ।
00:46 पेरामीटर्-प्रकारः अपि च पेरामीटर्-सङ्ख्ययोः व्यत्यासः भवेत् ।
00:50 वयमधुना कन्स्ट्रक्टर्-ओवर्लोड् कथं क्रणीयमिति पश्याम ।
00:54 एक्लिप्स्-मध्ये अहं द्वे वेरियेबल् तथा एकं मेथड्-युक्तं Class Student इति क्लास् एकं रचितवानस्मि ।
01:03 आदौ वयं पेरमीटरैस्ड्-कन्स्ट्रक्टर् एकं रचयाम ।
01:07 तदर्थं Student इति टङ्कयित्वा ब्रेकेट्-मध्ये int number कोमा String the_name इति टङ्कयतु ।
01:26 कर्लि-ब्रेकेट्-मध्ये roll_number समं number सेमिकोलन्,
01:38 अपि च name समं the_name सेमिकोलन् इति टङ्कयतु ।
01:46 एवं वयं पेरामीटर्-द्वययुक्तं कन्स्ट्रक्टर् एकं रचितवन्तः स्मः ।
01:51 अधुना कन्स्ट्रक्टर्-काल् कुर्मः ।
01:53 अतः main मेथड्-मध्ये new Student इति टङ्कयित्वा पेरन्थिसिस् अपि च सेमिकोलन् नुदतु ।
02:03 वयम् “constructor Student is undefined ” इति दोषं प्राप्नुमः ।
02:10 वयं पेरामीटर्-द्वययुक्तं कन्स्ट्रक्टर् इदं डिफैन् कृतवन्तः ।
02:16 किन्तु पेरामीटर्-रहितं कन्स्ट्रक्टर् इदं काल् कृतवन्तः । अतः दोषः प्राप्तः ।
02:22 अतः अस्माभिः आर्ग्युमेण्ट्स्, प्रेषयितव्यानि ।
02:28 अतः ब्रेकेट् मध्ये 22 कोम डबल्-कोट्स्-अन्तः Ram इति टङ्कयतु ।
02:33 अधुना दोषः परिहृतः ।
02:36 अधुना मेथड्-काल् कुर्मः ।
02:38 अतः new अस्य पृष्टतः Student s समम् new student इति टङ्कयतु ।
02:45 अधुना ओब्जेक्ट् 's' इदं उपयुज्य ' studentDetail() इति मेथड् इदं पुनः काल्-करोतु ।
02:53 अधुना सञ्चिकां रक्षयित्वा रन् करोतु ।
02:58 वयं 22 अपि च Ram इति फलितं पश्यन्तः स्मः ।
03:03 वयमधुना पेरामीटर् रहितं कन्स्ट्रक्टर् डिफैन् कुर्मः ।
03:07 Student इति टङ्कयित्वा पेरन्थिसिस् स्थापयतु ।
03:12 कर्लि ब्रेकेट्-मध्ये roll_number समम् 0 इति टङ्कयतु ।
03:21 अपि च name समं, डबल्-कोट्स् मध्ये हैफन् टङ्कयतु । इदं नामरहितमिति सूचयति ।
03:30 अधुना वयं पेरामीटर्-रहितं कन्स्ट्रक्टर् काल् कुर्मः ।
03:35 अतः Student s1 समम् new Student इति टङ्कयित्वा, पेरन्थिसिस् सेमिकोलन् च नुदतु ।
03:47 पेरामीटर्-रहितं कन्स्ट्रक्टर् रचितमस्माभिः, अतः अधुना दोषाः न सन्ति ।
03:55 s1 डाट् studentDetail इति टङ्कयतु ।
04:01 सञ्चिकां रक्षयित्वा रन् करोतु ।
04:04 अतः वयम् 0 अपि च डेश् इति फलितं प्राप्नुमः । डीफोल्ट्-कन्स्ट्रक्टर् अपि काल् अभवत् ।
04:11 इदमेव कन्स्ट्रक्टर्-ओवर्लोडिङ्ग् ।
04:13 वयम् अन्यदन्यत्-पेरामीटर्-युक्तं कन्स्ट्रक्टर्-द्वयं प्राप्तवन्तः ।
04:17 स्वभावतः एव कन्स्ट्रक्टर्स्-द्वयमपि एकमेव नाम प्राप्नोत् ।
04:20 पेरामीटर् एषां प्रकारानुसारं तथा सङ्ख्यानुसारं कन्स्ट्रक्टर् काल् भवति ।
04:26 वयमधुना कन्स्ट्रक्टर्-ओवर्लोडिङ्ग् अस्य प्रयोजनानि पश्यामः ।
04:30 अस्माभिः पेरामीटर्-द्वयात्मकं-कन्स्ट्रक्टर् काल् क्रियते चेत् किं भवतीति पश्यामः ।
04:35 तदर्थं Student s3= new Student(); इति टङ्कयतु ।
04:51 यदि ब्रेकेट् अस्यान्तः name आर्ग्युमेण्ट् लिखित्वा तदनन्तरं “roll number” टङ्कयते चेत्तर्हि,
04:58 किं भवतीति पश्यामः ।
04:59 डबल्-कोट्स् मध्ये Raju कोमा 45 इति टङ्कयतु ।
05:08 वयं constructor student with the parameter String , int is undefined. इति दॊषं प्राप्नुमः ।
05:18 वयमधुना कन्स्ट्रक्टर् डिफैन् कुर्मः ।
05:22 तदर्थं Student इति टङ्कयित्वा ब्रेकेट्-मध्ये String the_name कोमा int r_no इति टङ्कयतु ।
05:42 अत्र प्रथमं पेरामीटर् string अपि च द्वितीयं पेरामीटर् int च स्तः ।
05:52 कर्लि-ब्रेकेट् मध्ये roll_number समम् r_no;
06:05 अपि च name समम् the_name ; इति टङ्कयतु ।
06:15 व्यवस्थां रक्षयतु ।
06:18 अधुना दोषः परिहृतः ।
06:22 अधुना मेथड् इदं काल् कुर्मः ।
06:24 s3 डोट् StudentDetail; इति टङ्कयतु ।
06:29 सञ्चिकां रक्षयित्वा रन् करोतु ।
06:35 अधुना 45 अपि च Raju इति फलितं प्राप्नुमः ।
06:40 यदा अस्माभिः कन्स्ट्रक्टर्-काल् क्रियते तदा,
06:43 पेरामीटर् विषये चिन्तनीयमिति नास्ति ।
06:47 किमर्थमित्युच्यते - अन्यदन्यत्-पेरामीटर्-युक्तनि अन्यदन्यत्-कन्स्ट्रक्टर्स् अस्माभिः डिफैन् कृतानि सन्ति ।
06:54 अतः सम्यक्-कन्स्ट्रक्टर् ओवर्लोड् सम्भवति ।
06:57 अथः वयमधुना एकमेव पेरामीटर्-युक्तं कन्स्ट्रक्टर् एकं डिफैन् कुर्मः ।
07:02 तत्तु roll number इति स्यात् ।
07:05 Student इति टङ्कयित्वा ब्रेकेट् मध्ये int num इति टङ्कयतु ।
07:16 कर्लि-ब्रेकेट्-मध्ये roll_number समम् num; इति टङ्कयतु ।
07:25 अपि च name समम् no name;
07:33 अधुना कन्स्ट्रक्टर्-काल् कुर्मः ।
07:43 अतः वयम् अधुना आर्ग्युमेण्ट् एकमेव पास् कुर्मः । Student s4 समम् new Student (61) ; इति टङ्कयतु ।
08:04 तदनन्तरं s4 डोट् studentDetail
08:10 सञ्चिकां रक्षयित्वा रन् करोतु ।
08:14 अतः वयं 61 तथा no name इति फलितं प्राप्नुमः ।
08:21 new यदा एक्सिक्यूट् सम्भवति तदा कन्स्ट्रक्टर्-ओवर्लोड् अपि सम्भवति ।
08:27 पेरामीटर् अनुसृत्य , यथायोग्यं कन्स्ट्रक्टर् ओवर्लोड् सम्भवति ।
08:33 एवं कन्स्ट्रक्टर्-ओवर्लोडिङ्ग्-प्रक्रिया प्रचलति ।
08:40 एवं पाठेऽस्मिन् वयम्,
08:42 कन्स्ट्रक्टर्-ओवर्लोडिङ् विषयम्,
08:45 कन्स्ट्रक्टर्-ओवर्लोडिङ्ग्-विधानं च ज्ञातवन्तः ।
08:50 स्वावलोकनार्थम्, 'Employee' क्लास् अस्मै बहूनि कन्स्ट्रक्टर्स् रचयित्वा ओवर्लोड् करोतु ।
08:58 स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं,
09:00 कृपया अधो विद्यमानं विडीयो पश्यन्तु।
[1]  
09:06 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
09:09 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
09:12 spoken tutorial team
09:15 पाठमिदमुपयुज्य कार्यशालां चालयति।
09:17 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति ।
09:20 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
09:26 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
09:30 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
09:35 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
09:43 वयं पाठस्यान्तं प्राप्तवन्तः ।
09:46 धन्यवादाः ।
09:47 अनुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनम् ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya, Vasudeva ahitanal