Difference between revisions of "Java-Business-Application/C2/Database-and-validation/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 | Time | Narration |- | 00:01 | ''' Database and validation ''' इत्यस्मिन् प्रशिक्षणे भवतां स्वा...")
 
Line 5: Line 5:
 
|-
 
|-
 
|  00:01
 
|  00:01
| ''' Database and validation ''' इत्यस्मिन् प्रशिक्षणे भवतां स्वागतम् ।
+
| ''' Database and validation ''' इति प्रशिक्षणार्थं भवद्भ्यः स्वागतम् ।
  
 
|-
 
|-
 
| 00:06
 
| 00:06
| अस्मिन् प्रशिक्षणे वयं ज्ञास्यामः :  
+
| अस्मिन् प्रशिक्षणे   
  
 
|-
 
|-
Line 16: Line 16:
 
|-
 
|-
 
| 00:10
 
| 00:10
|* फ़ील्ड्स् इत्येषां व्यालिडेट्-करणं च ।
+
|* फ़ील्ड्स् इत्येषां व्यालिडेट्-करणं च वयं ज्ञास्यामः
 
|-
 
|-
 
| 00:12
 
| 00:12
|| अत्र अस्माभिः :
+
|| अत्र अस्माभिः  
  
 
|-
 
|-
Line 35: Line 35:
 
|-
 
|-
 
| 00:21
 
| 00:21
|* '''Firefox''' web-browser '''21.0'''  (फ़ैर्-फ़ाक्स् वेब्-ब्रौसर् २१.०) च उपयुज्यमानम् अस्ति
+
|* '''Firefox''' web-browser '''21.0'''  (फ़ैर्-फ़ाक्स् वेब्-ब्रौसर् २१.०) च उपयुज्यन्ते
 
|-
 
|-
 
| 00:24
 
| 00:24
Line 41: Line 41:
 
|-
 
|-
 
| 00:28
 
| 00:28
| एतस्य प्रशिक्षणस्य (tutorial) अनुसरणाय  , एतेषां परिचयः भवतां भवेत् -
+
| एतस्य प्रशिक्षणस्य (tutorial) अनुसरणाय  ,
  
 
|-
 
|-
Line 52: Line 52:
 
|-
 
|-
 
| 00:39
 
| 00:39
|* डेटाबेस्, टेबल्स् – इत्यनयोः  निर्माणस्य ।
+
|* डेटाबेस्, टेबल्स् – इत्यनयोः  निर्माणस्य च परिचयः भवद्भ्यः भवेत्
  
 
|-
 
|-
Line 79: Line 79:
 
|-
 
|-
 
|  01:08
 
|  01:08
| अहम् अधुना तानि दर्शयामि ।  
+
| तानि दर्शयामि ।  
  
 
|-
 
|-
Line 132: Line 132:
 
|-
 
|-
 
|  02:08
 
|  02:08
| वयं '''Success Greeting Page''' द्रष्टुं शक्नुमः ।
+
| '''Success Greeting Page''' द्रष्टुं शक्नुमः ।
  
 
|-
 
|-
Line 140: Line 140:
 
|-
 
|-
 
|  02:15
 
|  02:15
| अधुना, वयं  IDE इत्यत्र प्रतिगच्छाम
+
| अधुना, IDE इत्यत्र गच्छाम
  
 
|-
 
|-
 
|  02:17
 
|  02:17
| वयं  GreetingServlet डाट् java प्रति गच्छामः ।
+
| GreetingServlet डाट् java प्रति गच्छामः ।
 
|-
 
|-
 
|  02:21
 
|  02:21
Line 174: Line 174:
 
|-
 
|-
 
| 02:58
 
| 02:58
| Users टेबल्-तः उपयोक्तॄणां विवरणं प्राप्तुं वयं क्वैरी दद्मः ।
+
| Users टेबल्-तः उपयोक्तॄणां विवरणं प्राप्तुं क्वैरी दद्मः ।
  
 
|-
 
|-
Line 182: Line 182:
 
|-
 
|-
 
|  03:09
 
|  03:09
| अत्र, database इत्यत्र स्थितं प्रत्येकं फ़ील्ड् प्रश्नार्थकचिह्नेन निर्दिष्टम्  अस्ति ।  
+
| database इत्यत्र स्थितं प्रत्येकं फ़ील्ड् प्रश्नार्थकचिह्नेन निर्दिष्टम्  अस्ति ।  
  
 
|-
 
|-
Line 200: Line 200:
 
|-
 
|-
 
|03:37
 
|03:37
| यशस्वितया लागिन्-करणाय, वयं  '''successGreeting page''' प्रदर्शयामः ।
+
| यशस्वितया लागिन्-करणाय, '''successGreeting page''' प्रदर्शयामः ।
  
 
|-
 
|-
Line 212: Line 212:
 
|-
 
|-
 
| 03:56
 
| 03:56
| तत्पश्चात् वयं  '''RequestDispatcher''' object  इत्यत्र '''forward()'''  मेथेड्  इत्यस्य उपयोगं कुर्मः ।
+
| तत्पश्चात् '''RequestDispatcher''' object  इत्यत्र '''forward()'''  मेथेड्  इत्यस्य उपयोगं कुर्मः ।
 
|-
 
|-
 
| 04:02
 
| 04:02
Line 234: Line 234:
 
|-
 
|-
 
| 04:26
 
| 04:26
| अधुना, वयं IDE इत्यत्र प्रत्यागच्छाम ।
+
| IDE इत्यत्र प्रत्यागच्छाम ।
 
|-
 
|-
 
|  04:29
 
|  04:29
| वयं successGreeting डाट् jsp प्रति आगच्छाम ।
+
| successGreeting डाट् jsp प्रति आगच्छाम ।
  
 
|-
 
|-
Line 245: Line 245:
 
|-
 
|-
 
| 04:38
 
| 04:38
| इदानीं, ब्रौसर् प्रति आगच्छतु ।  
+
| ब्रौसर् प्रति आगच्छतु ।  
 
|-
 
|-
 
|  04:41
 
|  04:41
Line 386: Line 386:
 
|-
 
|-
 
|  08:07
 
|  08:07
| अधुना, Netbeans IDE इत्यत्र प्रत्यागच्छतु ।
+
|  Netbeans IDE इत्यत्र प्रत्यागच्छतु ।
  
 
|-  
 
|-  
Line 417: Line 417:
 
|-
 
|-
 
| 08:47
 
| 08:47
| वयं  '''setFirstName method''' अपि निरूपयामः ।
+
| '''setFirstName method''' अपि निरूपयामः ।
  
 
|-
 
|-
Line 491: Line 491:
 
|-
 
|-
 
| 10:24
 
| 10:24
| कोड् मध्यस्थं एतत् वाक्यं JSPषु directive इति कथ्यते ।
+
| कोड् मध्यस्थं एतत् वाक्यं JSPइत्यस्मिन् directive इति कथ्यते ।
 
|-
 
|-
 
| 10:28
 
| 10:28
| एकं JSP डैरेक्टिव्, ओपनिङ्ग् ट्याग् -  लेस् द्यान् चिह्नं, पर्सेन्टेज् चिह्नं, अट् द रेट् चिह्नं च इत्येतैः आरभ्यते । क्लोसिङ्ग् ट्याग् -  पर्सेन्टेज् चिह्नं,  ग्रेटर् द्यान् चिह्नं इत्यनेन समाप्यते च ।
+
| एकं JSP डैरेक्टिव्, ओपनिङ्ग् ट्याग् -  लेस् द्यान् चिह्नं, पर्सेन्टेज् चिह्नं, अट् द रेट् चिह्नं च इत्येतैः आरभ्यते । क्लोसिङ्ग् ट्याग् -  पर्सेन्टेज् चिह्नं,  ग्रेटर् द्यान् चिह्नं इत्यनेन समाप्यते च ।
  
 
|-
 
|-
Line 731: Line 731:
 
|-
 
|-
 
| 16:02
 
| 16:02
| अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकश्च  ______।
+
| अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकस्तु विद्वान् नवीन् भट्टः उप्पिनपट्टणम्।
 
| भागग्रहणाय धन्यवादाः ।
 
| भागग्रहणाय धन्यवादाः ।
 
|}
 
|}

Revision as of 15:37, 22 May 2016

Time Narration
00:01 Database and validation इति प्रशिक्षणार्थं भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् प्रशिक्षणे
00:08 * database इत्यनेन सह संवादं
00:10 * फ़ील्ड्स् इत्येषां व्यालिडेट्-करणं च वयं ज्ञास्यामः ।
00:12 अत्र अस्माभिः
00:13 * Ubuntu Version 12.04(उबुन्टु आवृत्तिः १२.०४)
00:15 * Netbeans IDE 7.3 (नेट्-बीन्स् ऐ.डि.इ ७.३)
00:19 * JDK 1.7 (जे.डि.के १.७)
00:21 * Firefox web-browser 21.0 (फ़ैर्-फ़ाक्स् वेब्-ब्रौसर् २१.०) च उपयुज्यन्ते ।
00:24 भवन्तः भवदभीष्टं किमपि वेब्-ब्रौसर् उपयोक्तुम् अर्हन्ति ।
00:28 एतस्य प्रशिक्षणस्य (tutorial) अनुसरणाय ,
00:31 * Java Servlets (जावा सर्व्-लेट्), JSP एतेषां प्राथमिकज्ञानस्य,
00:35 * Netbeans IDEतः MySQL Database प्रति सम्पर्कस्य,
00:39 * डेटाबेस्, टेबल्स् – इत्यनयोः निर्माणस्य च परिचयः भवद्भ्यः भवेत् ।
00:42 नो चेत्, सम्बद्ध-ट्युटोरियल्-प्राप्त्यै कृपया अस्माकं वेब्-सैट् (जालपुटस्य) सम्पर्कं कुर्वन्तु ।
00:47 अधुना, वयं NetBeans IDE प्रति गच्छाम ।
00:52 मया MySQL server आरब्धम् अस्ति ।
00:55 अस्मिन् मया library नामकं किञ्चन database निर्मितम् अस्ति ।
01:00 अस्मिन् मया Users नामकम् एकं टेबल् निर्मितम् अस्ति ।
01:04 मया एतावता table अन्तः कानिचन values निक्षिप्तानि सन्ति ।
01:08 तानि दर्शयामि ।
01:10 तदर्थं, Users इत्यत्र रैट् क्लिक् कृत्वा View Data इत्यत्र क्लिक् करोतु ।
01:15 अधः विद्यमानस्य Output बटन् उपरि क्लिक् करोतु ।
01:19 अत्र 15 यूसर्स् सन्ति इति वयं द्रष्टुं शक्नुमः ।
01:23 FirstName, Surname, Age, Gender, email, Username, Password च वयम् द्रष्टुं शक्नुमः ।
01:31 अधुना, वयं JDBC driver अथवा Java Database Connectivity Driver इत्येतत् लोड् करवाम ।
01:39 तदर्थं, Projects ट्याब् इत्यत्र क्लिक् करोतु ।
01:42 Libraries इत्यत्र रैट्-क्लिक् कृत्वा Add Library इत्यत्र क्लिक् करोतु ।
01:46 पश्चात् MySQL JDBC Driver इत्यत्र क्लिक् करोतु ।
01:50 Add Library इत्यत्र क्लिक् करोतु च ।
01:53 एतेन JDBC Driver लोड् क्रियते ।
01:56 यथा पूर्वम् अस्माभिः कृतं, तथैव Project रन् करवाम ।
02:00 अधुना, User Name स्थले arya इति, Password स्थले arya123* इति च टङ्कयतु ।
02:06 पश्चात् Sign In इत्यत्र क्लिक् करोतु ।
02:08 Success Greeting Page द्रष्टुं शक्नुमः ।
02:12 लागौट् कर्तुं here इत्यत्र क्लिक् करोतु ।
02:15 अधुना, IDE इत्यत्र गच्छाम ।
02:17 GreetingServlet डाट् java प्रति गच्छामः ।
02:21 doPost मेथेड् प्रति आगच्छतु ।
02:23 प्रथमं, वयं getParameter() उपयुज्य request तः username, password च प्राप्नुमः ।
02:31 पश्चात्, JDBC connection सम्बद्धं कोड् पश्यामः ।
02:35 प्रथमं, वयं Connection object, PreparedStatement object, ResultSet object चेति त्रयं null इति इनिशियलैस् कृतवन्तः ।
02:44 पश्चात् अस्माकं program इत्यस्मिन् वयं driver रिजिस्टर् कुर्मः ।
02:48 पश्चात् वयं database ईत्येतत् प्रति सम्पर्कनिर्माणं कुर्मः ।
02:52 तदनन्तरं, वयं Connection object उपरि prepareStatement method इत्येतं execute कुर्मः ।
02:58 Users टेबल्-तः उपयोक्तॄणां विवरणं प्राप्तुं क्वैरी दद्मः ।
03:03 username, password च, यत् form मध्ये लिखितं तत्समानम् अस्ति वा इति वयं परीक्षणं कुर्मः ।
03:09 database इत्यत्र स्थितं प्रत्येकं फ़ील्ड् प्रश्नार्थकचिह्नेन निर्दिष्टम् अस्ति ।
03:15 प्रश्नचिह्नस्थले values पूरणाय, वयं setString() इति मेथेड् execute कुर्मः ।
03:22 एतत् वयं PreparedStatement object उपयुज्य कुर्मः ।
03:26 पश्चात् वयं Prepared statement नामकस्य object उपरि executeQuery इति मेथेड् execute कुर्मः ।
03:33 वयं ResultSet object इत्यत्र फलितांशं सङ्गृह्णीमः ।
03:37 यशस्वितया लागिन्-करणाय, successGreeting page प्रदर्शयामः ।
03:43 एतदर्थं, वयं RequestDispatcher interface इत्यस्य उपयोगं कुर्मः ।
03:48 Request इत्यत्र, RequestDispatcher object प्राप्त्यर्थं वयं getRequestDispatcher() मेथेड् इत्यस्य उपयोगं कुर्मः ।
03:56 तत्पश्चात् RequestDispatcher object इत्यत्र forward() मेथेड् इत्यस्य उपयोगं कुर्मः ।
04:02 एवं, वयं successGreeting डाट् jsp प्रति फ़ार्वर्ड् कुर्मः ।
04:07 अधुना, slides प्रति आगच्छन्तु ।
04:10 RequestDispatcher interface विषये किञ्चित् अवगच्छाम ।
04:15 * एतत् किञ्चन इन्टर्फ़ेस् अस्ति यत्, अन्यत्-सम्पन्मूलं (resourse) प्रति विज्ञापन(request)-प्रेषणस्य सौविध्यं कल्पयति ।
04:22 * html, servlet अथवा jsp इत्येतेषु सम्पन्मूलं यत्किमपि भवितुम् अर्हति ।
04:26 IDE इत्यत्र प्रत्यागच्छाम ।
04:29 successGreeting डाट् jsp प्रति आगच्छाम ।
04:33 अत्र, वयं You have successfully logged in इति यशस्विता-सन्देशं दर्शयन्तः स्मः ।
04:38 ब्रौसर् प्रति आगच्छतु ।
04:41 Database मध्ये अस्माभिः न सङ्गृहीतं किमपि username, password च टङ्कयतु ।
04:47 तदर्थं, अहं username abc इति, password च abc123* इति, च टङ्कयामि ।
04:56 Sign In इत्यत्र क्लिक् करोतु ।
04:59 तस्मिन्नेव पृष्ठे अस्माभिः error सन्देशः प्राप्तः इत्येतत् वयं द्रष्टुं शक्नुमः ।
05:03 "Please correct the following errors!!! Invalid username or password" .
05:09 अधुना, अस्य कोड् वयं पश्याम ।
05:12 तदर्थं, IDE इत्यत्र प्रत्यागच्छाम ।
05:14 GreetingServlet डाट् java प्रति गच्छतु ।
05:17 व्यालिडेशन् असाफल्यं भवति चेत्, अस्माभिः error सन्देशः दर्शनीयः ।
05:22 प्रथमं, अस्माभिः errorMsgs list इनिशियलैस् कृतमस्ति ।
05:27 setAttribute मेथेड् उपयुज्य request scope इत्यत्र errorMsgs नामकं वेरियेबल् वयं सेट् कुर्मः ।
05:35 अत्र, errorMsgs इति attribute नाम अस्ति ।
05:39 वयं null इति String variable id इनिशियलैस् कृतवन्तः ।
05:44 पश्चात्, वयं database मध्ये user अस्ति वा इति परिशीलयामः ।
05:48 अस्ति चेत्, वयं id नामके variable इत्यत्र तत् व्याल्यू सङ्गृह्णीमः ।
05:53 अन्यथा, वयं "Invalid username or password" इति error सन्देशं, errorMsgs आवल्यां योजयामः ।
06:00 errorMsgs आवली रिक्ता नास्ति चेत् वयं index डाट्jsp इत्यत्र error सन्देशान् प्रदर्शयामः ।
06:09 तदर्थं, अस्माभिः index डाट्jsp प्रति रीडैरेक्ट् करणीयम् ।
06:13 RequestDispatcher उपयुज्य अन्यपृष्ठं प्रति rediredct कथं करणीयम् इति वयं एतावता एव दृष्टवन्तः ।
06:20 exception सन्दर्भाणां निर्वहणाय try catch block" इत्यस्मिन्, वयं एतत् कोड् योजितवन्तः इति लक्ष्यताम् ।
06:27 अधुना, index डाट्jsp मध्ये errorMsgs इति वेरियेबल् कथं प्राप्तव्यं इति वयं पश्यामः ।
06:34 प्रथमं, वयं "errorMsgs" attribute इत्यस्य व्याल्यू प्राप्नुमः ।
06:38 अभ्यर्थनद्वारा, "getAttribute" मेथेड् उपयुज्य एतत् क्रियते ।
06:44 लक्ष्यतां यत्, वयम् अत्र जावाकोड् योजितवन्तः । ओपनिङ्ग् ट्याग् – यत् less than sign percentage sign” अनन्तरं क्लोसिङ्ग् ट्याग् – यच्च percentage sign and greater than sign" – इत्येतयोः अन्तः ।
06:57 एषः कोड्-विभागः scriptlet इति कथ्यते ।
07:02 अत्र Java code"" अस्ति । यच्च प्रतिवारं यदा JSP इन्वोक् क्रियते, तदा एतत् execute भवति ।
07:08 errorMsgs व्याल्यू null नास्ति चेत् वयम् एतं सन्देशं प्रदर्शयामः ।
07:15 "Please correct the following errors".
07:18 तत्पश्चात् वयं errorMsgs आवल्यां इटरेट् कुर्मः ।
07:23 अनन्तरं वयम् आवलीरूपेण error messages प्रदर्शयामः ।
07:27 index डाट् jsp मध्ये वयम् error messages एवं रीत्या दर्शयामः ।
07:32 अधुना, database मध्ये उपयोक्ता(user) कथं योजनीयः इति पश्याम ।
07:37 database इत्यस्मिन् उपयोक्तुः योजनात् पूर्वं, अस्माभिः User table निमित्तं किञ्चन मोडेल्(model) निर्मातव्यं भवति ।
07:44 अधुना, model नाम किम् इति पश्याम ।
07:48 किञ्चन model एतान् प्रतिनिधत्ते :
07:49 * software application इत्यस्मिन्, आधारभूतं data इत्यस्य logical structure इत्येतं,
07:55 * attributes इत्यनेन सह Java class,इत्येतं, तेषां निमित्तं setters, getters च ।
08:00 एवं रीत्या, model इत्येतं, वयं प्रत्येकं attribute इत्यस्य स्थाने सम्पूर्णरूपेण परिगणयितुं शक्नुमः ।
08:07 Netbeans IDE इत्यत्र प्रत्यागच्छतु ।
08:11 मया एतावता एव User डाट् java नामकं किञ्चन model रचितमस्ति ।
08:16 लक्ष्यतां यत् अस्माभिः org डाट् spokentutorial डाट् model इति प्याकेज् अन्तः एतत् Java class रचितमस्ति ।
08:24 firstName, surname, age, gender, email, username passwordच इत्येतानि attributes अस्माभिः प्राप्तानि सन्ति।
08:33 तान् वयं लुप्तमूल्यैः इनिशियलैस् कृतवन्तः स्मः ।
08:37 पश्चात्, अस्माभिः सह किञ्चन parameterized constructor अस्ति ।
08:41 अस्माभिः सह default constructor अपि अस्ति ।
08:44 अथ वयं getFirstName method निरूपयामः ।
08:47 setFirstName method अपि निरूपयामः ।
08:51 तथैव, वयं प्रत्येकं attributes इत्यस्मिन् set, get इत्येतत् मेथेड्-द्वयं निरूपयामः ।
08:57 ब्रौसर् प्रति आगच्छतु ।
08:59 इदानीं, register कर्तुं here इति लिङ्क् उपरि क्लिक् करवाम ।
09:03 Registration page इत्यस्मिन्, सर्वेषु स्थानेषु टङ्कयतु ।
09:07 तदनन्तरं Add User इत्यत्र क्लिक् करोतु ।
09:10 वयं Add User Success पृष्ठं प्राप्नुमः ।
09:14 एतं सन्देशं वयं प्राप्नुमः: "Your request to add harshita was successful".
09:20 अत्र अस्माभिः harshita इति username दत्तमस्ति ।
09:24 अधुना, एतत् कथं कृतम् इति वयं पश्याम ।
09:28 तदर्थं, पुनः IDE प्रति गच्छतु ।
09:30 AddUserServlet डाट् java इत्यत्र गच्छतु ।
09:35 अत्र यथा अस्माभिः GreetingServlet डाट् java इत्यत्र क्रमः अनुसृतः तथैव अस्ति ।
09:40 प्रथमं, वयं getParameter मेथेड् उपयुज्य form parameters प्राप्नुमः ।
09:46 व्यक्तिगत-attributes इत्येतैः सह User model इत्यस्य इन्स्टन्स्-रूपेण वयं user नामकं वेरियेबल् इत्येतम् इनिशियलैस् कुर्मः ।
09:53 वयं setAttribute मेथेड् उपयुज्य, variable user इत्येतं request scope इत्यत्र स्थापयामः ।
10:01 form पूरणसमये दोषाः न सन्ति चेत्, वयं user table मध्ये मूल्यानां पूरणार्थं क्वेरी इत्येतं execute कुर्मः ।
10:10 अनन्तरं वयं successUser पृष्ठं प्रति फ़ार्वर्ड् कुर्मः ।
10:15 अधुना, वयं successUser डाट् jsp प्रति आगच्छाम ।
10:19 प्रथमं, वयं User डाट् java आयापितवन्तः (इम्पोर्ट् कृतवन्तः ) ।
10:24 कोड् मध्यस्थं एतत् वाक्यं JSPइत्यस्मिन् directive इति कथ्यते ।
10:28 एकं JSP डैरेक्टिव्, ओपनिङ्ग् ट्याग् - लेस् द्यान् चिह्नं, पर्सेन्टेज् चिह्नं, अट् द रेट् चिह्नं च इत्येतैः आरभ्यते । क्लोसिङ्ग् ट्याग् - पर्सेन्टेज् चिह्नं, ग्रेटर् द्यान् चिह्नं इत्यनेन समाप्यते च ।
10:42 एतत् पेज् डैरेक्टिव् अस्ति ।
10:45 पेज् डैरेक्टिव् मध्ये, सर्वेषाम् आयापित-packages इत्येषाम् आवलिः भवति ।
10:50 वयं attribute user इत्यस्य मूल्यं प्राप्नुमः तच्च User object रूपेण सङ्गृह्णीमः ।
10:57 तत्पश्चात्, अत्र वयं यशस्विता-सन्देशं पश्यामः ।
11:00 अत्र वयं पुनः username प्राप्तवन्तः स्मः ।
11:04 वयं request object इत्यत्र getUsername() मेथेड् उपयुक्तवन्तः स्मः ।
11:09 एतत् वयं scriptlet tags उपयुज्य कृतवन्तः स्मः ।
11:12 अधुना, ब्रौसर् इत्यत्र प्रत्यागच्छाम ।
11:15 डेटाबेस् मध्ये एतावता एव उपस्थितं उपयोक्तारं(user) योजयितुं वयं प्रयत्नं कुर्मः ।
11:20 अतः, अहं harshita इति योजयितुं पुनः प्रयत्नं करोमि ।
11:24 वयम् एवम् एकं error सन्देशं प्राप्नुमः – “"Please correct the following errors!!!! Duplicate entry 'harshita' for key 'UserName'.
11:33 इदानीं, वयं कस्यचित् यूसर्-निमित्तं पुनः register कुर्मः ।
11:37 अत्र, मया इदानीं form पूरितम् अस्ति ।
11:40 age इति field मध्ये मया कश्चन दोषः कृतः अस्ति ।
11:44 मया योग्यायाः सङ्ख्यायाः स्थाने ab इति टङ्कितम् अस्ति ।
11:48 इदानीं, Add User इत्यत्र क्लिक् करोतु ।
11:51 "The age must be a positive integer" इति वयं error सन्देशं प्राप्नुमः इत्येतत् वयं पश्यामः ।
11:57 अधुना, एतत् कथं कृतम् इति वयं पश्याम ।
12:00 IDE प्रति पुनः गच्छतु ।
12:03 AddUserServlet डाट् java"' उद्घाटयतु ।
12:08 अत्रापि, वयम् एकां errorMsgs आवलीं रचितवन्तः स्मः ।
12:11 पश्चात्, वयं setAttribute मेथेड् उपयुज्य request scope इत्यत्र errorMsgs नामकं वेरियेबल् सेट् कुर्मः ।
12:18 तदनन्तरं, वयं ageUser इत्येतत् integer रूपेण उद्घोषितवन्तः, तत् च -1 इति इनिशियलैस् कृतवन्तः च ।
12:26 try catch block इत्यस्मिन्, वयं parseInt मेथेड् उपयुक्तवन्तः ।
12:31 string रूपेण काचित् संख्या input इति दीयते चेत्, एतत् integer सङ्ख्यां (पूर्णसंख्यां) प्रतिददाति ।
12:37 एवम्, age field मध्ये व्यालिड् positive integer यथा स्यात्, तथा अत्र अस्माभिः प्रमाणीक्रियते ।
12:44 validation फ़ेल् भवति चेत्, वयं error सन्देशं errorMsgs आवल्यां योजयामः ।
12:51 “ The age must be a positive integer.”
12:54 एवंरूपेण, valid data-प्राप्त्यर्थम् अस्माभिः अन्यानि सर्वाणि fields, validate करणीयानि ।
13:01 errorMsgs आवली रिक्ता नास्ति चेत्, वयं addUser डाट् jsp इत्यत्रैव errorMsgs दर्शयामः ।
13:09 RequestDispatcher उपयुज्य एतत् कथं करणीयम् इति एतावता वयं दृष्टवन्तः स्मः ।
13:15 अधुना, addUser डाट् jsp प्रति आगच्छतु ।
13:19 अत्रापि, वयं प्रथमं User डाट् java इम्पोर्ट् कृतवन्तः स्मः ।
13:24 scriptlet tags इत्यस्मिन् वयं user type इत्यस्य किञ्चन object रचितवन्तः स्मः ।
13:31 ततः वयं getAttribute मेथेड् उपयुज्य errorMsgs attribute मूल्यं प्राप्नुमः ।
13:38 एतस्य मूल्यं null समानम् अस्ति वा इति वयं परिशीलयामः ।
13:43 अस्य मूल्यं null नास्ति चेत्, यथा index dot jsp निमित्तं यथा अस्माभिः कृतं, तथैव error सन्देशं दर्शयामः ।
13:51 नो चेत्, वयं User' model उपयुज्य रिक्वेस्ट् तः user attribute मूल्यं प्राप्नुमः ।
13:59 पश्चात्, अस्माकं समीपे form अस्ति ।
14:01 form tag मध्ये, AddUserServlet नामकं action, POST नामकं मेथेड् च अस्ति ।
14:07 प्रथमं फ़ील्ड् First Name इति,- यस्य input type, टेक्स्ट्(text), name – firstName इति, value च user डाट् getFirstName इति च अस्ति ।
14:18 अत्र वयं firstName इत्यस्य मूल्यं empty string रूपेण इनिशियलैस् कुर्वन्तः स्मः ।
14:24 तथैव, भवद्भिः अन्य-फ़ील्ड्स् निमित्तम् अपि करणीयम् ।
14:28 अस्माकं समीपे एकं submit बटन् अपि अस्ति यस्य मूल्यं Add User अस्ति ।
14:33 एवं वयं addUser.jsp इत्यस्य फ़ील्ड्स् व्यालिडेट् कुर्मः ।
14:38 भवद्भिः addUser पृष्ठे विविध-errors परीक्षितुं शक्यते ।
14:42 अधुना, Database मध्ये यूसर् harshita योजिता वा इति वयं पश्याम ।
14:49 तदर्थं, Users table प्रति आगच्छतु । अत्र वयं द्रष्टुं शक्नुमः यत् database मध्ये harshita योजिता अस्ति इति ।
14:56 अस्मिन् प्रशिक्षणे वयम्,
14:58 डेटाबेस् कनेक्टिविटी Database connectivity,
15:00 फील्ड् व्यालिडेशन् ( Field validation) च ज्ञातवन्तः स्मः ।
15:02 स्पोकन् ट्युटोरियल् प्रकल्पस्य विषये अधिकविवरणार्थं, अस्मिन् लिङ्क्-मध्ये लभ्यमानं विडियो पश्यन्तु ।
15:07 अयं स्पोकन् ट्युटोरियल् प्रकल्पस्य सारांशः अस्ति ।
15:11 यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति ।
15:15 स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्):
15:17 एतत् उपयुज्य कार्यशालाः चालयति ।
15:20 आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति ।
15:23 अधिकविवरणार्थं, कृपया contact@spoken-tutorial.org प्रति लिखन्तु ।
15:29 स्पोकन् ट्युटोरियल् प्रकल्पः ‘टाक् टु ए टीचर्’ परियोजनायाः कश्चन भागः अस्ति।
15:32 एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् अस्ति ।
15:38 अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते - http://spoken-tutorial.org/NMEICT-Intro
15:48 Library Management System इत्येतत् Corporate Social Responsibility Program द्वारा प्रमुख साफ़्ट्वेर् MNC इत्यस्य योगदानम् अस्ति ।
15:57 एतत्-स्पोकन् ट्युटोरियल् निमित्तं तैः विषयस्य समर्थनमपि कृतमस्ति ।
16:02 अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकस्तु विद्वान् नवीन् भट्टः उप्पिनपट्टणम्। भागग्रहणाय धन्यवादाः ।

Contributors and Content Editors

NHegde, NaveenBhat, PoojaMoolya