GIMP/C2/Easy-Animation/Sanskrit

From Script | Spoken-Tutorial
Revision as of 10:00, 14 January 2020 by Sandhya.np14 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:23 वयमद्य (simple animation) अर्थात् सरलचित्रचालनस्य विषये सम्भाषणं कुर्मः ।
00:28 GIMP इति चित्रचालनस्य सम्पुटं, (package) GAP अथवा GIMP Animation Package इत्युच्यते । इदं चित्रचालनं, चित्राणि, चलच्चित्राणि च निर्मातुं बहु उपयुक्तमस्ति ।
00:43 किन्तु, वयमिदम् अनन्तरं पश्यामः ।
00:46 Germany इति देशस्थानि पुरातनचित्रचालनानि Daumenkino अथवा Front Cinema इत्युच्यन्ते ।
00:55 अपि च आङ्ग्लभाषायामिदं Flip Book अथवा Flick Book इत्युच्यते ।
01:02 पुस्तकमिदं न्यूनातिन्यूनं समानचित्रयुक्तं सत् बहुचित्रयुक्तमस्ति । किन्तु, प्रतिपृष्ठं लघुपरिवर्तनैः सहितं सत्, यदि भवान् flick इति करोति तर्हि तत् भवते चलच्चित्रं प्राप्यते ।
01:20 अत्र विद्यमानः अयं दृश्यांशोऽपि (video), चित्रचालनं भवति । अपि च प्रतिक्षणं 25 चित्रसहितं ‘slide show’ इतीदं भवान् पश्यन्नस्ति ।
01:36 अत्र द्वे विज्ञापने स्तः, इदं मम अपि च इदं Rob इति महाभागस्य चित्रचालितं gif इतीदं दर्शयति ।
01:51 मह्यं, मम विज्ञापनम् उत्कृष्टं करणीयमस्ति ।
01:56 मह्यं, मम विज्ञापने Meet The GIMP इत्यस्य logo इतीदं दर्शनीयमस्ति ।
02:04 इदानीं, मह्यं चित्रमिदं मम उत्पीठे (desktop) रक्षणीयमस्ति । तथैव यशस्वितया चित्रचालनं निर्मातव्यमस्ति ।
02:15 अतः, इदानीमहं मम स्वीयं चित्रं चोरयित्वा तन्मम उत्पीठस्य उपरि रक्षामि ।
02:24 अहं चित्रमिदं GIMP इत्यत्र उद्घाटयामि ।
02:28 एवं, साधनपेटिकायाः उपरि कर्षयामि । इदमत्र अस्ति ।
02:35 अहमत्र, इदं किञ्चित् बृहत् करोमि ।
02:43 मूलभूततया चित्रेऽस्मिन् चित्रचालनं नास्ति । किन्तु, layer dialog इत्यत्र अष्टौ layers इत्येतेषां राशिः (stack) अस्ति ।
02:56 अपि च इदं index इति कृतं gif इति चित्रं सत् ‘80 by 80’ चित्रकणानाम् अष्ट स्तरैः युक्तमस्तीति भवान् उपरि द्रष्टुं शक्नोति ।
03:13 चित्रमिदं, 256 विविधवर्णैः रचितमस्ति ।
03:19 वर्णानेतान् द्रष्टुं क्रमशः Dialogs अपि च Colormap इत्यत्र गच्छतु ।
03:27 चित्रेऽस्मिन् उपयुक्तान् वर्णानत्र भवान् द्रष्टुं शक्नोति । अत्र अतीव नीलवर्णः अपि च अन्ये केचन वर्णाः अत्र सन्ति । प्रत्येकं वर्णः index अपि च HTML notation इत्येताभ्यां युक्तमस्ति ।
03:50 अतः, 'gif' इति चित्राणि index इति कृतानि, न 'rgb' इति चित्राणि । अतः तेभ्यः एक एव परिमितः वर्णः लभ्यः अस्ति ।
04:05 इदानीं वयमत्र खण्डान् (frames) पश्यामः ।
04:10 प्रथमस्तरं Background इति नाम कृतमस्ति । अपि च आवरणे (bracket) milliseconds नाम 5 क्षणाः इत्यस्तीति भवान् द्रष्टुं शक्नोति ।
04:25 अतः, चित्रमिदं 5 क्षणपर्यन्तं प्रदर्श्यते । अनन्तरं 2,3,4 खण्डाः 100 milliseconds इत्येतैः सह अनुसरन्ति । अपि च अत्र पुनर्निवेशः (replace) इति विकल्पोऽस्ति ।
04:42 खण्डान् द्रष्टुम्, अहं नूनं Shift इति कीलकं गृहीत्वा, अत्रत्य नेत्रस्योपरि नुदामि । अपि च अन्यखण्डाः अदृश्याः कृताः ।
04:55 अपि च इदानीमहम् उपरि, अत्र stack इति कर्तुं शक्नोमि ।
05:03 index colours इत्यस्य उपयोगे एका न्यूनता अस्ति ।
05:07 अत्र भवान् बहु बिन्दून् द्रष्टुं शक्नोति । यतोहि एतत् ‘tile’ इत्यस्य केवलं 256 विभिन्नवर्णाः उपलभ्याः सन्ति ।
05:18 अतः, अत्रेदं मम पृष्ठदेशचित्रमस्ति ।
05:23 इदमन्यत् अपि च चित्रचालनेऽस्मिन् मया उपयुक्तम् अन्यच्चित्रमपि अस्ति । चित्रमिदं जनैः रचितं चित्रलेखनमस्ति, पाठस्य अनुसारि न । अहं तस्य अनुमतिं प्राप्य उपयुक्तवानस्मि ।
05:44 अवशिष्टानीमानि चित्राणि एकस्मात् अन्यं प्रति सुगममार्गं कर्तुम्, इतरचित्राणां मिश्रणमस्ति ।
05:56 चित्रचालनमिदं पुनः कर्तुं मया अस्याः राशेः चित्रद्वयं स्वीकरणीयमस्ति । इदमतीव सुलभमस्ति ।
06:06 नूनं लघ्वाकृतेः (thumbnail) उपरि नुत्वा ‘mouse button’ इतीदं निगृह्य साधनपेटिकायाः पर्यन्तमाकृष्य आनयतु ।
06:15 अपि चेदं मम प्रथमचित्रमस्ति ।
06:18 इदानीमत्र नुदामि । अत्रेदं मम द्वितीयं चित्रमस्ति ।
06:24 अतः, अत्र अहम् एते द्वे चित्रे प्राप्तवान् । अहं मम मूलं चित्रचालनं निवारयितुं शक्नोमि । तत्र मह्यं किमपि रक्षणीयं नास्ति ।
06:40 इदानीमहं Meet the GIMP इत्यस्य logo इतीदं योजयितुमिच्छामि ।
06:46 नूनं तत् साधनपेटिकां प्रति आकृष्य आनयतु । तदत्र अस्ति ।
06:53 तदहं ‘80 by 80’ चित्रकणेभ्यः न्यूनीकरोमि । अनन्तरमहं पृष्ठदेशार्थं श्वेतं चिनोमि । यतोहि चित्रस्यास्य कृष्णः अतीव गाढः भवति ।
07:12 तत्कर्तुम्, अहं क्रमशः Add a new layer, Layer Fill Type, white इत्येतान् चित्वा तदहमधः कर्षयामि । इदानीं श्वेतः मम पृष्ठदेशः अस्ति ।
07:25 layer dialog इत्यत्र दक्षिणनोदनं कृत्वा Flatten image इतीदं चिनोतु ।
07:33 इदानीं मह्यं श्वेतस्य उपरि Meet The GIMP इत्यस्य समतलं logo इतीदं प्राप्तमस्ति ।
07:39 इदानीं, क्रमशः Image, Scale Image इत्यत्र गच्छामि । अपि च मह्यं 80 pixels इतीदमपेक्षते । Interpolation इत्यत्र, Cubic इतीदं सम्यक् अस्ति । Scale इत्यस्योपरि नुदतु ।
07:51 इदानीं चित्रमिदं, पुनः मापितमस्ति किन्तु, तदतीव मृदु अस्ति ।
07:58 पुनर्मापनानन्तरं, भवान् तत्तीक्ष्णं करोतु ।
08:03 अतः, अहं क्रमशः Filters >> Enhance >> Sharpen इत्यत्र गच्छामि ।
08:09 तीक्ष्णतामहं किञ्चिदधिकां कर्तुमिच्छामि ।
08:15 मच्चिन्तनानुसारमिदं सम्यगस्ति ।
08:22 इदानीम्, एकं चित्रचालनं भवितुं प्रतीक्षमाणानि त्रीणि चित्राणि मत्सविधे सन्ति ।
08:29 अहमेतानि मूलचित्राणि रक्षितुं प्रायशः विस्मृतवान् ।
08:37 Meet The GIMP इतीदमत्रत्यं प्रथममस्ति । तदहं "mtg80.xcf" इति रक्षामि ।
08:55 अपि चात्र इदमपि ।
08:58 सूचिकां (menu) गन्तुम् अन्यमार्गः, चित्रे दक्षिणनोदनं कृत्वा क्रमशः Image >> Mode अपि च RGB इत्यत्र गमनम् ।
09:11 अनन्तरं क्रमशः File अपि च Save As इत्यत्र गमनम् ।
09:21 अहमिदं चित्रं मम ‘base’ इति रूपेण उपयुञ्जे ।
09:26 अतः, अस्मिन् पर्याये ‘copy’ इति रूपेण तदहं पुनः रक्षामि ।
09:33 तदहं "avatar.xcf" इति कथयामि ।
09:41 आम्, तन्मया परिवर्तनीयमस्ति । तदहं पूर्वं कृतवान् ।
09:48 क्रमशः File, Open इत्यत्र गच्छतु ।
09:52 अतः, इदमत्र मम मूलचित्रमस्ति ।
09:56 मया कर्तव्यं प्रथमं कार्यं नाम, चित्रमिदं Meet The GIMP इत्यस्य Logo इत्यनेन सह सङ्कलनकरणम् ।
10:05 तदर्थम्, अहमस्य प्रतिलेखमेकं कृत्वा ‘logo’ इत्यनेन सह मिश्रीकरोमि ।
10:14 इदं नुत्वा मम साधनपेटिकायां कर्षणेन, अहं चित्रमिदं चिनोमि । अत्र मम स्तरः अस्ति । इदानीमहं logo इतीदं चित्वा तत् अस्य चित्रस्योपरि कर्षयामि । भवते ‘untitled scrap layer’ इतीदं प्राप्यते । तन्न कदापि रक्षितुं शक्यते ।
10:40 इदानीमत्र, मच्चित्रैः सह द्वौ स्तरौ भवतः ।
10:46 अपि च द्वयोः स्तरयोः मध्ये मह्यं त्रयः स्तराः अपेक्षन्ते ।
10:51 तत्कर्तुमहं 25% यावत् पारदर्शकतां चिनोमि ।
11:01 इदानीमहम्, एतच्चित्रं समतलं कृत्वा मम "avatar.xcf" इति चित्रं प्रति कर्षयामि ।
11:11 एतानि नामानि अहमनन्तरं परिवर्तयामि ।
11:18 अहं untitled इति चित्रं प्रतिगत्वा, Edit अपि च Undo इत्यत्र गच्छामि ।
11:27 इदानीमहं पारदर्शकतां 50% प्रति व्यवस्थापयामि ।
11:36 स्तरस्योपरि दक्षिणनोदनं कृत्वा Flatten image इतीदं चिनोतु । अस्य कर्षणात् प्राक् अहं स्तरं frame X इति पुनर्नामकरणं करोमि । अपि च आवरणेऽहं 100 milliseconds इति टङ्कयामि ।
12:02 इदानीम् इदमहम् "avatar.xcf" इत्यत्र कर्षयामि । अपि च मम चित्रं प्रति गच्छामि ।
12:14 Ctrl + Z इतीदं नुत्वा उपरितन स्तरस्य Opacity इतीदं 75% प्रति परिवर्तयामि ।
12:26 स्तरस्योपरि दक्षिणनोदनं कृत्वा Flatten image इतीदं चिनोमि ।
12:34 इमं स्तरमहम् एतच्चित्रं प्रति कर्षयामि ।
12:39 अस्य animation इति सोपानस्य एतावदेव अस्ति ।
12:45 इदानीं, logo इतीदम् एतच्चित्रं प्रति कर्षणीयमस्ति । सङ्कलनार्थमत्र मम प्रथम त्रयः स्तराः सन्ति ।
12:57 इदानीमहं, scrap layer इतीदमत्र पिदधामि । अपि च न रक्षामि ।
13:05 इदानीमिदं कथमभवत् इति वयं पश्यामः ।
13:10 किन्तु, ततः पूर्वमहं मम कार्यमत्र save करोमि ।
13:15 इदानीमहं क्रमशः Filters >> Animation अपि च Playback इत्यत्र गच्छामि ।
13:26 इदं मम चित्रचालनम् अत्र अस्ति ।
13:29 अहं Play इत्यस्योपरि नुदामि ।
13:33 play इति करणात् प्राक् अहम् एतेषां स्तराणां नामानि परिवर्तयामि ।
13:43 अन्यत् ‘image word processing’ इति विकल्पानां रीत्यैव भवान् स्तरान् पुर्ननामकरणं कर्तुं शक्नोति ।
13:56 नूनं ‘text’ इतीदं चिनोतु । Ctrl + C इतीदं नुत्वा तथैव अग्रिमस्तरस्य उपरि द्विर्नोदनं करोतु । Ctrl + V इतीदं नुत्वा अपेक्षितं परिवर्तयतु ।
14:14 इदानीं सर्वाणि frames इतीमानि तत्सूक्तनामभिः युक्तानि सन्ति ।
14:22 अहं मम चित्रं प्रतिगत्वा, क्रमशः Filters >> Animation >> Playback इतीमान् चिनोमि । वयम् इदमत्र पश्यामः ।
14:34 भवान् मूलं चित्रं पश्यति ।
14:38 अपि च इदमन्यत् चित्रं प्रति परिवर्तितम् अस्ति । इदमतीव शीघ्रमस्ति ।
14:50 तत् किञ्चित् मन्दं भवितुं शक्यते स्म ।
14:55 अतः, अहं ‘timing’ इतीदं 200 milliseconds प्रति परिवर्तयामि ।
15:02 अतः पुनः Filters >> Animation >> Playback
15:15 इदमुत्तमम् अस्तीत्यहं चिन्तये ।
15:18 अन्तिमतया चित्रस्यास्य index इति करणम् अपि च 'gif' image इति रूपेण रक्षणम् । इदं सुलभेन कर्तुं शक्यते ।
15:30 क्रमशः File >> Save As इत्यत्र गच्छतु । अनन्तरं Name extension इतीदं 'gif' प्रति परिवर्त्य Save इत्यस्योपरि नुदतु ।
15:43 अनन्तरं मया विकल्पस्य एका संवादपेटिका प्राप्यते ।
15:47 अत्र स्तरानेतान् 'gif' इतीदं निर्वोढुं न शक्यते ।
15:52 अपि चेदं केवलं animation frames इतीमान् निर्वोढुं शक्नोति ।
15:57 अतः, मह्यं save as Animation इति करणीयमस्ति ।
16:04 'gif' इतीदं, greyscale अथवा indexed images इतीमानि केवलं निर्वोढुं शक्नोति ।
16:10 अतः, अहमिदं index result प्रति परिवर्तयामि ।
16:15 इमानि, मया दृष्टानि ‘default settings’ इति सन्ति । इमानि मम कार्यार्थं बहूत्तमानि सन्ति । इमान्यहं परिवर्तयितुं शक्नोमि, किन्तु तस्य अवश्यकता नास्ति ।
16:26 अतः, अहं Export इत्यस्योपरि नुदामि ।
16:29 अत्र भवान् Created With GIMP अपि च Loop forever इतीदं द्रष्टुं शक्नोति ।
16:36 Frame disposal इत्यत्र मया One frame per layer इतीदं पुनर्निवेशनीयमस्ति (replace) ।
16:43 अपि च अन्ये एते विकल्पाः ‘unchecked’ इति रूपेण सन्ति । अतः तानहं तथैव त्यजामि । यतोहि मह्यं ‘timings’ इतीदं 5000 अथवा 2000 milliseconds इति प्रति परिवर्तनीयं चेत् तदाहं कर्तुं शक्नोमि ।
17:01 इदानीं Save इत्यस्योपरि नुत्वा वयं परिणामं पश्यामः ।
17:07 तदर्थं, वयं GIMP इतीदं न, परं Mozilla इतीदम् उपयुञ्ज्महे ।
17:13 Mozilla इत्यस्मिन्, इदम् अपेक्षानुसारं कार्यं करोति ।
17:18 अग्रिमे सप्ताहे पुनः पश्यामः । पुनर्मिलामः ।
17:22 Spoken Tutorial परियोजनायाम् अनुवादकः ऐ ऐ टि मुम्बैतः वासुदेवः, प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14