Difference between revisions of "C-and-Cpp/C3/Strings/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 7: Line 7:
 
|-
 
|-
 
| 00:01
 
| 00:01
| “Strings in c and c++” इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।  
+
| '''“Strings in C and C++”''' इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।  
 
|-
 
|-
 
| 00:06
 
| 00:06
Line 13: Line 13:
 
|-
 
|-
 
| 00:08
 
| 00:08
| “String” नाम किम्?
+
| '''“String”''' नाम किम्?
 
|-
 
|-
 
| 00:10
 
| 00:10
| “String”इत्यस्य डिक्लेर्-करणम्,
+
| “String” इत्यस्य डिक्लेर्-करणम्,
 
|-
 
|-
 
| 00:13
 
| 00:13
Line 28: Line 28:
 
|-
 
|-
 
| 00:22
 
| 00:22
| पाठस्यास्य ध्वन्यङ्कनायाहं, “Ubuntu Operating System” इत्यस्य 11.04 तमा आवृतिः तथा gcc तथा g++ कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः आभ्यामुपयोगं करोमि ।   
+
| पाठस्यास्य ध्वन्यङ्कनायाहं, '''“Ubuntu Operating System”''' इत्यस्य '''11.04''' तमा आवृतिः तथा '''gcc''' तथा '''g++''' कम्पैलर् इत्यस्य '''4.6.1''' तमा आवृत्तिः आभ्यामुपयोगं करोमि ।   
 
|-
 
|-
 
|00:35
 
|00:35
Line 46: Line 46:
 
|-
 
|-
 
| 00:55
 
| 00:55
| char, name of the string, अपि च size  
+
| '''char, name of the string,''' अपि च '''size'''
 
|-
 
|-
 
|00:59
 
|00:59
| char इतीदं डेटाटैप् वर्तते, string name इतीदं स्ट्रिङ्ग् इत्यस्मै अस्माभिः दीयमानं नाम् , अपि चात्र वयं परिमाणं दातुं शक्नुमः ।  
+
| '''char''' इतीदं डेटाटैप् वर्तते, '''string name''' इतीदं स्ट्रिङ्ग् इत्यस्मै अस्माभिः दीयमानं नाम , अपि चात्र वयं परिमाणं दातुं शक्नुमः ।  
 
|-
 
|-
 
| 01:06
 
| 01:06
| तद्यथा, वयमत्र केरेक्टर् स्ट्रिङ्ग् इतीदं 10 size इत्यनेन सह डिक्लेर् कृतवन्तः ।  
+
| तद्यथा, वयमत्र केरेक्टर् स्ट्रिङ्ग् इतीदं '''10 size''' इत्यनेन सह डिक्लेर् कृतवन्तः ।  
 
|-
 
|-
 
| 01:13
 
| 01:13
Line 61: Line 61:
 
|-
 
|-
 
|01:19
 
|01:19
| अस्माकं सञ्चिकायाः नाम string.c इत्यवलोक्यताम् ।  
+
| अस्माकं सञ्चिकायाः नाम '''string.c''' इत्यवलोक्यताम् ।  
 
|-
 
|-
 
|01:23
 
|01:23
Line 73: Line 73:
 
|-
 
|-
 
| 01:34
 
| 01:34
| अत्र, string.h इतीदं, स्ट्रिङ्ग् इत्यस्योपयोगाय आवश्यकानि स्ट्रिङ्ग् इत्यस्य डिक्लरेशन्, फ़ङ्क्षन् तथा कोन्स्टेण्ट्स् प्राप्तवदस्ति ।
+
| अत्र, '''string.h''' इतीदं, स्ट्रिङ्ग् इत्यस्योपयोगाय आवश्यकानि स्ट्रिङ्ग् इत्यस्य डिक्लरेशन्, फ़ङ्क्षन् तथा कोन्स्टेण्ट्स् प्राप्तवदस्ति ।
 
|-
 
|-
 
| 01:43
 
| 01:43
Line 79: Line 79:
 
|-
 
|-
 
| 01:47
 
| 01:47
| इदमस्माकं मेन् फ़ङ्क्षन् वर्तते ।  
+
| इदमस्माकं main() फ़ङ्क्षन् वर्तते ।  
 
|-
 
|-
 
|01:49
 
|01:49
| वयमत्र, 30 सैज़् युतं strname इति स्ट्रिङ्ग् डिक्लेर् कुर्वन्तः स्मः ।  
+
| वयमत्र, 30 सैज़् युतं '''strname''' इति स्ट्रिङ्ग् डिक्लेर् कुर्वन्तः स्मः ।  
 
|-
 
|-
 
|01:55
 
|01:55
Line 88: Line 88:
 
|-
 
|-
 
|01:58
 
|01:58
| स्ट्रिङ्ग् इतीदं रीड् कर्तुं, %s इति फ़ोर्मेट् स्पेसिफ़ैयर् इत्यनेन सह scanf इतीदं उपयोक्तुं शक्नुमः ।  
+
| स्ट्रिङ्ग् इतीदं रीड् कर्तुं, '''%s''' इति फ़ोर्मेट् स्पेसिफ़ैयर् इत्यनेन सह '''scanf''' इतीदं उपयोक्तुं शक्नुमः ।  
 
|-
 
|-
 
|02:05
 
|02:05
| स्ट्रिङ्ग् इत्यनेन सह स्पेस् संयोजितुं, वयं केरेट् सैन् अपि च \n इतीदम् उपयुञ्ज्महे ।  
+
| स्ट्रिङ्ग् इत्यनेन सह स्पेस् संयोजितुं, वयं केरेट् सैन् अपि च '''\n''' इतीदम् उपयुञ्ज्महे ।  
 
|-
 
|-
 
| 02:11
 
| 02:11
Line 100: Line 100:
 
|-
 
|-
 
| 02:16
 
| 02:16
| अधुना save नुदन्तु ।
+
| अधुना '''save''' नुदन्तु ।
 
|-
 
|-
 
| 02:18
 
| 02:18
Line 106: Line 106:
 
|-
 
|-
 
| 02:20
 
| 02:20
| भवतां कीबोर्ड् मध्ये Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु ।  
+
| भवतां कीबोर्ड् मध्ये '''Ctrl, Alt''' तथा '''T''' कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु ।  
  
 
|-
 
|-
 
| 02:30
 
| 02:30
| कम्पैल् कर्तुं, gcc space string.c space hyphen o space str इति टङ्कयित्वा Enter नुदन्तु ।  
+
| कम्पैल् कर्तुं, '''gcc space string.c space hyphen o space str''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।  
 
|-
 
|-
 
| 02:40
 
| 02:40
| एक्सिक्यूट् कर्तुं, ./str इति टङ्कयन्तु ।  
+
| एक्सिक्यूट् कर्तुं, '''./str''' इति टङ्कयन्तु ।  
 
|-
 
|-
 
| 02:43
 
| 02:43
| अधुना Enter नुदन्तु ।  
+
| अधुना '''Enter''' नुदन्तु ।  
 
|-
 
|-
 
| 02:46
 
| 02:46
|Enter the string इत्यत्र दृश्यते ।  
+
|'''Enter the string''' इत्यत्र दृश्यते ।  
 
|-
 
|-
 
| 02:49
 
| 02:49
| अहं , Talk To A Teacher इति टङ्कयामि ।  
+
| अहं , '''Talk To A Teacher''' इति टङ्कयामि ।  
 
|-
 
|-
 
| 02:56
 
| 02:56
| अधुना Enter नुदन्तु ।  
+
| अधुना '''Enter''' नुदन्तु ।  
 
|-
 
|-
 
| 02:58
 
| 02:58
| The string is Talk To A Teacher इति औट्पुट् दृश्यते ।  
+
| '''The string is Talk To A Teacher''' इति औट्पुट् दृश्यते ।  
 
|-
 
|-
 
| 03:03
 
| 03:03
Line 143: Line 143:
 
|-
 
|-
 
| 03:16
 
| 03:16
| char var_name[size] = string  
+
| '''char var_name[size] = string'''
 
|-
 
|-
 
| 03:20
 
| 03:20
| तद्यथा, वयमत्र, 10 सैज़् युतं, name इति केरेक्टर् स्ट्रिङ्ग् डिक्लेर् कृतवन्तः ।  priya इतीदमस्माकं स्ट्रिङ्ग् वर्तते ।   
+
| तद्यथा, वयमत्र, 10 सैज़् युतं, '''name''' इति केरेक्टर् स्ट्रिङ्ग् डिक्लेर् कृतवन्तः ।  '''priya''' इतीदमस्माकं स्ट्रिङ्ग् वर्तते ।   
 
|-
 
|-
 
| 03:28
 
| 03:28
Line 155: Line 155:
 
|-
 
|-
 
| 03:36
 
| 03:36
| तद्यथा, char names[10] = within single quotes priya
+
| तद्यथा, '''char names[10] = within single quotes priya'''
 
|-
 
|-
 
| 03:42
 
| 03:42
Line 164: Line 164:
 
|-
 
|-
 
| 03:52
 
| 03:52
| आदौ, भवतां कीबोर्ड् मध्ये shift, Ctrl तथा S कीलकानि युगपन्नुदन्तु ।  
+
| आदौ, भवतां कीबोर्ड् मध्ये '''shift, Ctrl''' तथा '''S''' कीलकानि युगपन्नुदन्तु ।  
|-
+
|-
 
| 03:58
 
| 03:58
| अधुना सञ्चिकां stringinitialize इति नाम्ना सेव् कुर्वन्तु ।  
+
| अधुना सञ्चिकां '''stringinitialize''' इति नाम्ना सेव् कुर्वन्तु ।  
 
|-
 
|-
 
| 04:03
 
| 04:03
| अधुना save नुदन्तु ।  
+
| अधुना '''save''' नुदन्तु ।  
 
|-
 
|-
 
| 04:06
 
| 04:06
Line 176: Line 176:
 
|-
 
|-
 
| 04:08
 
| 04:08
| अतः पञ्चमपङ्क्तौ, is equal to inside double quotes Spoken Tutorial इति टङ्कयन्तु ।  
+
| अतः पञ्चमपङ्क्तौ, '''is equal to inside double quotes Spoken Tutorial''' इति टङ्कयन्तु ।  
 
|-
 
|-
 
| 04:20
 
| 04:20
| अधुना save नुदन्तु ।  
+
| अधुना '''save''' नुदन्तु ।  
 
|-
 
|-
 
| 04:22
 
| 04:22
Line 185: Line 185:
 
|-
 
|-
 
| 04:27
 
| 04:27
| save नुदन्तु ।
+
| '''save''' नुदन्तु ।
 
|-
 
|-
 
| 04:30
 
| 04:30
Line 191: Line 191:
 
|-
 
|-
 
| 04:33
 
| 04:33
| कम्पैल् कर्तुम्, gcc space stringinitialize.c space hyphen o space str2 इति टङ्कयन्तु ।
+
| कम्पैल् कर्तुम्, '''gcc space stringinitialize.c space hyphen o space str2''' इति टङ्कयन्तु ।
 
|-
 
|-
 
| 04:44
 
| 04:44
| string.c सञ्चिकायाः औट्पुट् पेरामीटर् इतीदम् ओवर्‍-रैड् न भवेदित्याशास्य अत्र str2 इति लिखितवन्तः ।  
+
| '''string.c''' सञ्चिकायाः औट्पुट् पेरामीटर् इतीदम् ओवर्रैड् न भवेदित्याशास्य अत्र '''str2''' इति लिखितवन्तः ।  
 
|-
 
|-
 
| 04:54
 
| 04:54
| Enter नुदन्तु ।  
+
| '''Enter''' नुदन्तु ।  
 
|-
 
|-
 
| 04:56
 
| 04:56
| एक्सिक्यूट् कर्तुं, ./str2 इति टङ्कयित्वा Enter नुदन्तु ।  
+
| एक्सिक्यूट् कर्तुं, '''./str2''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।  
 
|-
 
|-
 
| 05:00
 
| 05:00
|The string is Spoken-Tutorial इति औट्पुट् दृश्यते ।  
+
|'''The string is Spoken-Tutorial''' इति औट्पुट् दृश्यते ।  
 
|-
 
|-
 
| 05:06
 
| 05:06
Line 212: Line 212:
 
|-
 
|-
 
| 05:11
 
| 05:11
| अत्र String इत्यस्य स्थाने sting इति लिखितवन्तः इति भावयामः ।  
+
| अत्र '''String''' इत्यस्य स्थाने '''sting''' इति लिखितवन्तः इति भावयामः ।  
 
|-
 
|-
 
| 05:16
 
| 05:16
| अधुना save नुदामः ।  
+
| अधुना '''save''' नुदामः ।  
 
|-
 
|-
 
| 05:18
 
| 05:18
Line 227: Line 227:
 
|-
 
|-
 
| 05:25
 
| 05:25
| sting.h: no such file or directory  
+
| '''sting.h: no such file or directory'''
 
|-
 
|-
 
| 05:28
 
| 05:28
| compilation terminated.
+
| '''compilation terminated'''.
  
 
|-
 
|-
Line 238: Line 238:
 
|-
 
|-
 
| 05:32
 
| 05:32
| अस्य दोषस्य कारणमस्ति यत्, sting.h इति हेडर् फ़ैल्, कम्पैलर् द्वारा न अन्विष्टम् ।  
+
| अस्य दोषस्य कारणमस्ति यत्, '''sting.h''' इति हेडर् फ़ैल्, कम्पैलर् द्वारा न अन्विष्टम् ।  
 
|-
 
|-
 
| 05:39
 
| 05:39
Line 247: Line 247:
 
|-
 
|-
 
| 05:43
 
| 05:43
| अत्र, r टङ्कयन्तु ।  
+
| अत्र, '''r''' टङ्कयन्तु ।  
 
|-
 
|-
 
| 05:45
 
| 05:45
| अधुना save कुर्वन्तु ।  
+
| अधुना '''save''' कुर्वन्तु ।  
 
|-
 
|-
 
| 05:46
 
| 05:46
Line 268: Line 268:
 
|-
 
|-
 
| 06:02
 
| 06:02
| अत्र, char इत्यस्य स्थाएन् int इति टङ्कितमिति भावयामः ।  
+
| अत्र, '''char''' इत्यस्य स्थाएन् '''int''' इति टङ्कितमिति भावयामः ।  
 
|-
 
|-
 
| 06:06
 
| 06:06
| अधुना, save नुदन्तु । किं भविष्यतीति पश्याम ।  
+
| अधुना, '''save''' नुदन्तु । किं भविष्यतीति पश्याम ।  
 
|-
 
|-
 
| 06:09
 
| 06:09
Line 286: Line 286:
 
|-
 
|-
 
| 06:19
 
| 06:19
| Wide character array initialized from non-wide string.
+
| '''Wide character array initialized from non-wide string'''.
 
|-
 
|-
 
| 06:24
 
| 06:24
| format %s expects argument of type 'char, ' but  argument 2 has type 'int'.
+
| '''format %s expects argument of type 'char, ' but  argument 2 has type 'int''''.
 
|-
 
|-
 
| 06:32
 
| 06:32
Line 295: Line 295:
 
|-
 
|-
 
| 06:36
 
| 06:36
| यतो हि वयं %s इतीदं स्ट्रिङ्ग् इत्यस्मै, फ़ोर्मेट् स्पेसिफ़ैयर् रूपेण उपयुक्तवन्तः ।  
+
| यतो हि वयं '''%s''' इतीदं स्ट्रिङ्ग् इत्यस्मै, फ़ोर्मेट् स्पेसिफ़ैयर् रूपेण उपयुक्तवन्तः ।  
 
|-
 
|-
 
| 06:42
 
| 06:42
| तथा च इदं वयं integer डेटाटैप् रूपेण इनिशियलैस् कुर्वन्तः स्मः ।  
+
| तथा च इदं वयं '''integer''' डेटाटैप् रूपेण इनिशियलैस् कुर्वन्तः स्मः ।  
 
|-
 
|-
 
| 06:47
 
| 06:47
Line 304: Line 304:
 
|-
 
|-
 
| 06:49
 
| 06:49
| अत्र char इति टङ्कयामि ।  
+
| अत्र '''char''' इति टङ्कयामि ।  
 
|-
 
|-
 
| 06:51
 
| 06:51
| save नुदन्तु ।  
+
| '''save''' नुदन्तु ।  
 
|-
 
|-
 
| 06:53
 
| 06:53
Line 319: Line 319:
 
|-
 
|-
 
| 07:03
 
| 07:03
| इदमेव प्रोग्राम् c++ मध्ये कथम् एक्सिक्यूट् करणीयमिति पश्याम ।  
+
| इदमेव प्रोग्राम् '''C++''' मध्ये कथम् एक्सिक्यूट् करणीयमिति पश्याम ।  
 
|-
 
|-
 
| 07:08
 
| 07:08
Line 325: Line 325:
 
|-
 
|-
 
| 07:11
 
| 07:11
| अस्माकं string.c फ़ैल् उद्घाटयाम ।  
+
| अस्माकं '''string.c''' फ़ैल् उद्घाटयाम ।  
 
|-
 
|-
 
| 07:15
 
| 07:15
Line 331: Line 331:
 
|-
 
|-
 
| 07:18
 
| 07:18
| आदौ भवतां कीबोर्ड् मध्ये shift, Ctrl तथा s कीलकानि युगपन्नुदन्तु ।  
+
| आदौ भवतां कीबोर्ड् मध्ये '''shift, Ctrl''' तथा '''s''' कीलकानि युगपन्नुदन्तु ।  
 
|-
 
|-
 
| 07:25
 
| 07:25
| अधुना सञ्चिकां .cpp इति एक्स्टेन्शन् इत्यनेन सह सेव् कुर्मः ।  
+
| अधुना सञ्चिकां '''.cpp''' इति एक्स्टेन्शन् इत्यनेन सह सेव् कुर्मः ।  
 
|-
 
|-
 
| 07:29
 
| 07:29
| अधुना save कुर्वन्तु ।  
+
| अधुना '''save''' कुर्वन्तु ।  
 
|-
 
|-
 
| 07:33
 
| 07:33
| अधुना हेडर् फ़ैल् इतीदं iostream इति परिवर्तयामः ।  
+
| अधुना हेडर् फ़ैल् इतीदं '''iostream''' इति परिवर्तयामः ।  
 
|-
 
|-
 
| 07:38
 
| 07:38
| using स्टेट्मेण्ट् संयोजयाम ।  
+
| '''using''' स्टेट्मेण्ट् संयोजयाम ।  
 
|-
 
|-
 
| 07:43
 
| 07:43
| अधुना save नुदन्तु ।  
+
| अधुना '''save''' नुदन्तु ।  
 
|-
 
|-
 
| 07:47
 
| 07:47
Line 355: Line 355:
 
|-
 
|-
 
| 07:53
 
| 07:53
| string space strname semicolon इति टङ्कयन्तु ।  
+
| '''string space strname semicolon''' इति टङ्कयन्तु ।  
 
|-
 
|-
 
| 07:59
 
| 07:59
| अधुना save नुदन्तु ।  
+
| अधुना '''save''' नुदन्तु ।  
 
|-
 
|-
 
| 08:02
 
| 08:02
| printf स्टेट्मेण्ट् इत्यस्य स्थाने cout स्टेट्मेण्ट् टङ्कयन्तु ।  
+
| '''printf''' स्टेट्मेण्ट् इत्यस्य स्थाने '''cout''' स्टेट्मेण्ट् टङ्कयन्तु ।  
 
|-
 
|-
 
| 08:07
 
| 08:07
Line 367: Line 367:
 
|-
 
|-
 
| 08:11
 
| 08:11
| scanf स्टेट्मेण्ट् निष्कास्य , getline opening closing bracket inside the brackets cin coma strname ( getline(cin,strname) ) इति टङ्कयन्तु ।  
+
| '''scanf''' स्टेट्मेण्ट् निष्कास्य , '''getline opening closing bracket inside the brackets cin coma strname''' ( getline(cin,strname) ) इति टङ्कयन्तु ।  
 
|-
 
|-
 
| 08:24
 
| 08:24
Line 373: Line 373:
 
|-
 
|-
 
| 08:28
 
| 08:28
| अधुना पुनः printf स्टेट्मेण्ट् स्थाने cout स्टेट्मेण्ट् लिखन्तु ।  
+
| अधुना पुनः '''printf''' स्टेट्मेण्ट् स्थाने '''cout''' स्टेट्मेण्ट् लिखन्तु ।  
 
|-
 
|-
 
| 08:36
 
| 08:36
Line 379: Line 379:
 
|-
 
|-
 
| 08:40
 
| 08:40
| अधुना comma उद्घाटयन्तु ।  
+
| अधुना '''comma''' उद्घाटयन्तु ।  
 
|-
 
|-
 
| 08:42
 
| 08:42
Line 385: Line 385:
 
|-
 
|-
 
| 08:49
 
| 08:49
| द्वे एङ्गल् ब्रेकेट्स् टङ्कयित्वा डबल् क्वोट्स् अन्तः /n टङ्कयन्तु ।   
+
| द्वे एङ्गल् ब्रेकेट्स् टङ्कयित्वा डबल् क्वोट्स् अन्तः '''/n''' टङ्कयन्तु ।   
 
|-
 
|-
 
| 08:54
 
| 08:54
| अपि च save नुदन्तु ।  
+
| अपि च '''save''' नुदन्तु ।  
 
|-
 
|-
 
| 08:58
 
| 08:58
| अवयमत्र strname इत्येकं स्ट्रिङ्ग् वेरियेबल् डिक्लेर् कृतवन्तः ।  
+
| अवयमत्र '''strname''' इत्येकं स्ट्रिङ्ग् वेरियेबल् डिक्लेर् कृतवन्तः ।  
 
|-
 
|-
 
| 09:03
 
| 09:03
| c++ मध्ये वयं फ़ोर्मेट् स्पेसिफ़ैयर् नोपयुञ्ज्महे इत्यतः, strname इतीदं स्ट्रिङ्ग् वेरियेबल् इति कम्पैलर् इत्यनेन ज्ञातं स्यात् ।  
+
| '''C++''' मध्ये वयं फ़ोर्मेट् स्पेसिफ़ैयर् नोपयुञ्ज्महे इत्यतः, '''strname''' इतीदं स्ट्रिङ्ग् वेरियेबल् इति कम्पैलर् इत्यनेन ज्ञातं स्यात् ।  
 
|-
 
|-
 
| 09:13
 
| 09:13
| अत्र केरेक्टर्स् अनुक्रमं प्राप्तुं getline इतीदमुपयुञ्ज्महे ।  
+
| अत्र केरेक्टर्स् अनुक्रमं प्राप्तुं '''getline''' इतीदमुपयुञ्ज्महे ।  
 
|-
 
|-
 
| 09:18
 
| 09:18
Line 409: Line 409:
 
|-
 
|-
 
| 09:30
 
| 09:30
| कम्पैल् कर्तुम्, g++ space string.cpp space hyphen o space str3 इति टङ्कयित्वा Enter नुदन्तु ।
+
| कम्पैल् कर्तुम्, '''g++ space string.cpp space hyphen o space str3''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।
  
 
|-
 
|-
 
| 09:41
 
| 09:41
| एक्सिक्यूट् कर्तुं, ./str3 इति टङ्कयित्वा,  
+
| एक्सिक्यूट् कर्तुं, '''./str3''' इति टङ्कयित्वा,  
 
|-
 
|-
 
| 09:46
 
| 09:46
| Enter नुदन्तु ।  Enter the string इति दृश्यते ।  
+
| '''Enter''' नुदन्तु ।  '''Enter the string''' इति दृश्यते ।  
 
|-
 
|-
 
| 09:50
 
| 09:50
| अहं Talk To A Teacher इति ददामि ।  
+
| अहं '''Talk To A Teacher''' इति ददामि ।  
 
|-
 
|-
 
| 09:55
 
| 09:55
| अधुना, Enter नुदामि ।  
+
| अधुना, '''Enter''' नुदामि ।  
 
|-
 
|-
 
| 09:57
 
| 09:57
| The string is Talk To A Teacher इति औट्पुट् दृश्यते ।  
+
| '''The string is Talk To A Teacher''' इति औट्पुट् दृश्यते ।  
 
|-
 
|-
 
| 10:03
 
| 10:03
| अत्रापि औट्पुट् c प्रोग्राम् कोड् इत्यस्य औट्पुट्-वदेव वर्तते ।  
+
| अत्रापि औट्पुट् '''C''' प्रोग्राम् कोड् इत्यस्य औट्पुट्-वदेव वर्तते ।  
 
|-
 
|-
 
| 10:07
 
| 10:07
Line 470: Line 470:
 
|-
 
|-
 
| 10:54
 
| 10:54
| अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
+
| अधिकविवरणार्थं , '''contact@spoken-tutorial.org''' इत्यस्मै लिखन्तु ।
 
|-
 
|-
 
|11:01
 
|11:01
Line 477: Line 477:
 
|-
 
|-
 
|11:04
 
|11:04
| इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।  
+
| इदं राष्ट्रिय साक्षरता मिशन् '''ICT, MHRD''' भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।  
  
 
|-
 
|-
 
| 11:12
 
| 11:12
| अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
+
| अधिकविवरणम् '''spoken-tutorial.org/nmeict-intro''' इत्यत्रोपलभ्यते ।
  
 
|-
 
|-

Revision as of 21:30, 24 April 2020

Time Narration
00:01 “Strings in C and C++” इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 अस्मिन् पाठे वयम् :
00:08 “String” नाम किम्?
00:10 “String” इत्यस्य डिक्लेर्-करणम्,
00:13 “String” इत्यस्य इनिशियलैस्-करणविधानम्,
00:15 “String” इत्यस्योपयोगस्य कानिचन उदाहरणानि च ।
00:17 सामान्यतः जायमानदोषान् तेषां परिहारोपायञ्च ज्ञास्यामः ।
00:22 पाठस्यास्य ध्वन्यङ्कनायाहं, “Ubuntu Operating System” इत्यस्य 11.04 तमा आवृतिः तथा gcc तथा g++ कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः आभ्यामुपयोगं करोमि ।
00:35 स्ट्रिङ्ग् इत्यस्य पीठिकया सह प्रारभामहे ।
00:38 स्ट्रिङ्ग् इतीदमेकं डेटा ऐटम् वर्तते । अत नाना केरेक्टर्स् इतीमानि अनुक्रमं संयोजितानि भवेयुः ।
00:44 स्ट्रिङ्ग् इत्यस्य परिमाणं सदा, स्ट्रिङ्ग् इत्यस्य दैर्घ्यं युत एकं (length+1) वर्तते ।
00:49 अधुना स्ट्रिङ्ग् डिक्लेर् करणविषयं वदामि ।
00:52 अस्य सिण्टेक्स् एवं वर्तते :
00:55 char, name of the string, अपि च size
00:59 char इतीदं डेटाटैप् वर्तते, string name इतीदं स्ट्रिङ्ग् इत्यस्मै अस्माभिः दीयमानं नाम , अपि चात्र वयं परिमाणं दातुं शक्नुमः ।
01:06 तद्यथा, वयमत्र केरेक्टर् स्ट्रिङ्ग् इतीदं 10 size इत्यनेन सह डिक्लेर् कृतवन्तः ।
01:13 एकमुदाहरणं पश्याम ।
01:15 अहं प्रोग्राम् इतीदं टङ्कितवानस्मि । तदुद्घाटयामि ।
01:19 अस्माकं सञ्चिकायाः नाम string.c इत्यवलोक्यताम् ।
01:23 अस्मिन् प्रोग्राम् मध्ये, वयं उपयोक्तृणा एकं शब्दम् इन्पुट् रूपेण प्राप्य तत् प्रिण्ट् कुर्मः ।
01:29 अधुना कोड् विवरिष्यामि ।
01:32 इमानि अस्माकं हेडर् फ़ैल्स् वर्तन्ते ।
01:34 अत्र, string.h इतीदं, स्ट्रिङ्ग् इत्यस्योपयोगाय आवश्यकानि स्ट्रिङ्ग् इत्यस्य डिक्लरेशन्, फ़ङ्क्षन् तथा कोन्स्टेण्ट्स् प्राप्तवदस्ति ।
01:43 यदा वयं स्ट्रिङ्ग् इतीदमुपयुञ्ज्महे तदा इदं हेडर् फ़ैल् संयोजनीयम् अस्माभिः ।
01:47 इदमस्माकं main() फ़ङ्क्षन् वर्तते ।
01:49 वयमत्र, 30 सैज़् युतं strname इति स्ट्रिङ्ग् डिक्लेर् कुर्वन्तः स्मः ।
01:55 वयमत्र एकं शब्दं यूसर् तः प्राप्तवन्तः स्मः ।
01:58 स्ट्रिङ्ग् इतीदं रीड् कर्तुं, %s इति फ़ोर्मेट् स्पेसिफ़ैयर् इत्यनेन सह scanf इतीदं उपयोक्तुं शक्नुमः ।
02:05 स्ट्रिङ्ग् इत्यनेन सह स्पेस् संयोजितुं, वयं केरेट् सैन् अपि च \n इतीदम् उपयुञ्ज्महे ।
02:11 पश्चाद्वयं स्ट्रिङ्ग् मुद्रापयामः ।
02:13 अपि चेदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते ।
02:16 अधुना save नुदन्तु ।
02:18 प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
02:20 भवतां कीबोर्ड् मध्ये Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु ।
02:30 कम्पैल् कर्तुं, gcc space string.c space hyphen o space str इति टङ्कयित्वा Enter नुदन्तु ।
02:40 एक्सिक्यूट् कर्तुं, ./str इति टङ्कयन्तु ।
02:43 अधुना Enter नुदन्तु ।
02:46 Enter the string इत्यत्र दृश्यते ।
02:49 अहं , Talk To A Teacher इति टङ्कयामि ।
02:56 अधुना Enter नुदन्तु ।
02:58 The string is Talk To A Teacher इति औट्पुट् दृश्यते ।
03:03 अधुना स्लैड् प्रति आगच्छाम ।
03:06 एतावद्वयं स्ट्रिङ्ग् डिक्लरेशन् विषयस्य चर्चां कृतवन्तः ।
03:10 अधुना स्ट्रिङ्ग् इत्यस्य इनिशियलैसेशन् कथमिति चर्चां कुर्मः ।
03:13 अस्य सिण्टेक्स् एवं वर्तते :
03:16 char var_name[size] = string
03:20 तद्यथा, वयमत्र, 10 सैज़् युतं, name इति केरेक्टर् स्ट्रिङ्ग् डिक्लेर् कृतवन्तः । priya इतीदमस्माकं स्ट्रिङ्ग् वर्तते ।
03:28 अन्यदेकं सिण्टेक्स् एवं वर्तते :
03:31 char var_name[ ] = {'S', 't', 'r', 'i', 'n', 'g'}
03:36 तद्यथा, char names[10] = within single quotes priya
03:42 अहमधुना, प्रथमं सिण्टेक्स् कथमुपयोक्तव्यम् इति उदाहरणेन सह दर्शयिष्यामि ।
03:48 एडिटर् प्रति आगच्छन्तु । वयमेकम् मोडेल् एक्साम्पल् पश्याम ।
03:52 आदौ, भवतां कीबोर्ड् मध्ये shift, Ctrl तथा S कीलकानि युगपन्नुदन्तु ।
03:58 अधुना सञ्चिकां stringinitialize इति नाम्ना सेव् कुर्वन्तु ।
04:03 अधुना save नुदन्तु ।
04:06 अधुना स्ट्रिङ्ग् इतीदम् इनिशियलैस् कुर्मः ।
04:08 अतः पञ्चमपङ्क्तौ, is equal to inside double quotes Spoken Tutorial इति टङ्कयन्तु ।
04:20 अधुना save नुदन्तु ।
04:22 वयमधुना स्ट्रिङ्ग् इतीदं प्रिण्ट् कुर्मः इत्यतः, इमे पङ्क्ती निष्कासयन्तु ।
04:27 save नुदन्तु ।
04:30 एक्सिक्यूट् कुर्मः । अस्माकं टर्मिनल् प्रति आगच्छन्तु ।
04:33 कम्पैल् कर्तुम्, gcc space stringinitialize.c space hyphen o space str2 इति टङ्कयन्तु ।
04:44 string.c सञ्चिकायाः औट्पुट् पेरामीटर् इतीदम् ओवर्रैड् न भवेदित्याशास्य अत्र str2 इति लिखितवन्तः ।
04:54 Enter नुदन्तु ।
04:56 एक्सिक्यूट् कर्तुं, ./str2 इति टङ्कयित्वा Enter नुदन्तु ।
05:00 The string is Spoken-Tutorial इति औट्पुट् दृश्यते ।
05:06 अधुना अस्माकमागमिष्यमाणान् सामान्यदोषान् पश्याम ।
05:09 अस्माकं प्रोग्राम् प्रति आगच्छामः ।
05:11 अत्र String इत्यस्य स्थाने sting इति लिखितवन्तः इति भावयामः ।
05:16 अधुना save नुदामः ।
05:18 एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु ।
05:21 पूर्ववत् कम्पैल् कुर्वन्तु ।
05:23 वयमेकम् एरर् पश्यामः ।
05:25 sting.h: no such file or directory
05:28 compilation terminated.
05:30 प्रोग्राम् प्रति आगच्छन्तु ।
05:32 अस्य दोषस्य कारणमस्ति यत्, sting.h इति हेडर् फ़ैल्, कम्पैलर् द्वारा न अन्विष्टम् ।
05:39 अतः इदम् एरर् दृश्यते ।
05:41 इदम् एरर् सम्यक्कुर्मः ।
05:43 अत्र, r टङ्कयन्तु ।
05:45 अधुना save कुर्वन्तु ।
05:46 पुनः एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु ।
05:50 पूर्ववत् कम्पैल् तथा एक्सिक्यूट् च कुर्वन्तु ।
05:54 सत्यम्, इदं कार्यं कुर्वन्नस्ति ।
05:56 अधुना अन्यमेकं सामान्यम् एरर् पश्याम ।
05:59 अस्माकं प्रोग्राम् प्रति आगच्छन्तु ।
06:02 अत्र, char इत्यस्य स्थाएन् int इति टङ्कितमिति भावयामः ।
06:06 अधुना, save नुदन्तु । किं भविष्यतीति पश्याम ।
06:09 अस्माकं टर्मिनल् प्रति आगच्छन्तु ।
06:11 प्रोम्प्ट् इतीदं क्लियर् कुर्मः ।
06:15 पूर्ववत् कम्पैल् कुर्मः ।
06:17 वयमेकम् एरर् पश्यामः ।
06:19 Wide character array initialized from non-wide string.
06:24 format %s expects argument of type 'char, ' but argument 2 has type 'int'.
06:32 अस्माकं प्रोग्राम् प्रति आगच्छन्तु ।
06:36 यतो हि वयं %s इतीदं स्ट्रिङ्ग् इत्यस्मै, फ़ोर्मेट् स्पेसिफ़ैयर् रूपेण उपयुक्तवन्तः ।
06:42 तथा च इदं वयं integer डेटाटैप् रूपेण इनिशियलैस् कुर्वन्तः स्मः ।
06:47 इदम् दोषं पर्रिमार्जयामः ।
06:49 अत्र char इति टङ्कयामि ।
06:51 save नुदन्तु ।
06:53 एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु ।
06:56 पूर्ववत् कम्पैल् कृत्वा एक्सिक्यूट् कुर्वन्तु ।
07:00 सत्यम् । इदं कार्यं करोति ।
07:03 इदमेव प्रोग्राम् C++ मध्ये कथम् एक्सिक्यूट् करणीयमिति पश्याम ।
07:08 प्रोग्राम् प्रति आगच्छन्तु ।
07:11 अस्माकं string.c फ़ैल् उद्घाटयाम ।
07:15 वयमत्र कोड् परिवर्तनं कुर्मः ।
07:18 आदौ भवतां कीबोर्ड् मध्ये shift, Ctrl तथा s कीलकानि युगपन्नुदन्तु ।
07:25 अधुना सञ्चिकां .cpp इति एक्स्टेन्शन् इत्यनेन सह सेव् कुर्मः ।
07:29 अधुना save कुर्वन्तु ।
07:33 अधुना हेडर् फ़ैल् इतीदं iostream इति परिवर्तयामः ।
07:38 using स्टेट्मेण्ट् संयोजयाम ।
07:43 अधुना save नुदन्तु ।
07:47 अधुना डिक्लरेशन् निष्कास्याम ।
07:50 अपि च स्ट्रिङ्ग् वेरियेबल् डिक्लेर् कुर्मः ।
07:53 string space strname semicolon इति टङ्कयन्तु ।
07:59 अधुना save नुदन्तु ।
08:02 printf स्टेट्मेण्ट् इत्यस्य स्थाने cout स्टेट्मेण्ट् टङ्कयन्तु ।
08:07 अत्र क्लोसिङ्ग् ब्रेकेट् उद्घाटयन्तु ।
08:11 scanf स्टेट्मेण्ट् निष्कास्य , getline opening closing bracket inside the brackets cin coma strname ( getline(cin,strname) ) इति टङ्कयन्तु ।
08:24 अन्ते सेमिकोलन् टङ्कयन्तु ।
08:28 अधुना पुनः printf स्टेट्मेण्ट् स्थाने cout स्टेट्मेण्ट् लिखन्तु ।
08:36 फ़ोर्मेट् स्पेसिफ़ैयर् तथा स्लेश् एन् च उद्घाटयन्तु ।
08:40 अधुना comma उद्घाटयन्तु ।
08:42 द्वे ओपनिङ्ग् एङ्गल् ब्रेकेट्स् टङ्कयित्वा, अत्र ब्रेकेट्स् उद्घाटयन्तु ।
08:49 द्वे एङ्गल् ब्रेकेट्स् टङ्कयित्वा डबल् क्वोट्स् अन्तः /n टङ्कयन्तु ।
08:54 अपि च save नुदन्तु ।
08:58 अवयमत्र strname इत्येकं स्ट्रिङ्ग् वेरियेबल् डिक्लेर् कृतवन्तः ।
09:03 C++ मध्ये वयं फ़ोर्मेट् स्पेसिफ़ैयर् नोपयुञ्ज्महे इत्यतः, strname इतीदं स्ट्रिङ्ग् वेरियेबल् इति कम्पैलर् इत्यनेन ज्ञातं स्यात् ।
09:13 अत्र केरेक्टर्स् अनुक्रमं प्राप्तुं getline इतीदमुपयुञ्ज्महे ।
09:18 इदं तान् स्ट्रिङ्ग् रूपेण स्थापयति ।
09:22 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु ।
09:27 प्रोम्प्ट् इतीदं क्लियर् कुर्मः ।
09:30 कम्पैल् कर्तुम्, g++ space string.cpp space hyphen o space str3 इति टङ्कयित्वा Enter नुदन्तु ।
09:41 एक्सिक्यूट् कर्तुं, ./str3 इति टङ्कयित्वा,
09:46 Enter नुदन्तु । Enter the string इति दृश्यते ।
09:50 अहं Talk To A Teacher इति ददामि ।
09:55 अधुना, Enter नुदामि ।
09:57 The string is Talk To A Teacher इति औट्पुट् दृश्यते ।
10:03 अत्रापि औट्पुट् C प्रोग्राम् कोड् इत्यस्य औट्पुट्-वदेव वर्तते ।
10:07 अधुना स्लैड् प्रति आगच्छन्तु ।
10:10 सारं पश्यामः । अस्मिन् ट्युटोरियल् मध्ये अस्माभिः ज्ञाताः विषयाः :
10:13 स्ट्रिङ्ग्स् तथा स्ट्रिङ्ग् इत्यस्य डिक्लरेशन्,
10:16 तद्यथा : char strname[30]
10:20 स्ट्रिङ्ग् इत्यस्य इनिशियलैसेशन् । तद्यथा : char strname[30] = “Talk To A Teacher”
10:26 द्वितीयं सिण्टेक्स् इतीदमुपयुज्य स्ट्रिङ्ग् इतीदं प्रिण्ट् कर्तुं, असैन्मेण्ट् रूपेण एकं प्रोग्राम् लिखन्तु ।
10:34 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
10:37 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
10:40 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
10:44 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, कार्यशालां चालयति ।
10:49 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
10:54 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
11:01 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
11:04 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
11:12 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
11:16 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
11:20 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14