Moodle-Learning-Management-System/C2/Question-bank-in-Moodle/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 मूडल् मध्ये Question bank इति स्पोकन् ट्युटोरियल् प्रति भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् पाठे वयं : मूडल् मध्ये Question bank,
00:12 प्रश्नानां प्रकाराः(Categories) अपि च क्वश्चन् बेङ्क् इत्यस्मै प्रश्नानां संयोजनं कथमिति ज्ञास्यामः ।
00:19 पाठस्यास्य ध्वन्यङ्कनायाहं :

Ubuntu Linux OS 16.04,

00:26 XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP,
00:34 Moodle 3.3 अपि च Firefox वेब्-ब्रौसर् इत्येतेषां विनियोगं कृतवान्स्मि ।

भवदभीष्टं यत्किमपि वेब्-ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।

00:44 Internet Explorer इत्यस्योपयोगः न भवेत्, यतो हि तत् सम्यग् डिस्प्ले न करोति ।
00:52 भवतां सैट् एड्मिनिस्ट्रेटर् भवन्तं teacher रूपेण नामाङ्कनं कृत्वा, न्यूनातिन्यूनं एकां प्रणालीं भवद्भ्यः असैन् कृतवन्तः अपि च
01:03 तेन भवतां प्रणाल्यै किञ्चित् कोर्स्-मटीरियल् अप्लोड् कृतमिति भावयामि ।
01:09 न चेत् सम्बद्धानि Moodle ट्युटोरियल्स् अस्मिन् जालपुटे पश्यन्तु ।
01:16 ब्रौसर् प्रति गत्वा, भवतां मूडल् सैट् मध्ये teacher भूत्वा लोग् इन् कुर्वन्तु ।
01:24 अस्मिन् ट्युटोरियल् मध्ये उपयुक्तानि सर्वाणि टेक्स्ट्-युतानि एकं टेक्स्ट्-फ़ैल् अहं Code files लिङ्क् मध्ये दत्तवानस्मि ।

Mytextfile.txt” इति सञ्चिकां भवतां मशिन् मध्ये डौन्लोड् कृत्वा तदुद्घाटयन्तु ।

01:40 वामतः नेविगेशन् मेन्यू मध्ये Calculus कोर्स् नुदन्तु ।
01:45 अधुना क्वश्चन् बेङ्क् इत्येतेषां विषयं जानाम ।
01:49 Question bank इतीदं, एकविषयसम्बद्धप्रश्नानां सङ्ग्रहः वर्तते ।
01:55 क्वश्चन् बेङ्क् मध्ये विद्यमानप्रश्नान् नाना क्विज़स् मध्ये पुनः पुनः उपयोक्तुं शक्नुमः ।
02:01 प्रत्येकशैक्षणिकवर्षाय अथवा नाना गणेभ्यः, भिन्नानि क्विज़स् रचयितुं इदं साहाय्यमाचरति ।
02:09 ब्रौसर् प्रति आगच्छन्तु ।
02:11 उपरि दक्षिणतः गेर् ऐकान् उपरि, पश्चात् अन्ते विद्यमानं More… लिङ्क् च नुदन्तु ।
02:18 वयमधुना Course Administration पृष्टम् आगतवन्तः ।
02:22 अधः स्क्रोल् कृत्वा, Question bank विभागं अभिजानन्तु ।
02:27 अस्मिन् विभागे, Categories लिङ्क् नुदन्तु ।
02:30 Add category विभागं पश्यन्तु ।
02:34 Parent category ड्रोप्-डौन् नुदन्तु ।
02:37 Top अत्र, अस्यै प्रणाल्यै उच्चतमकेटगरि (top level category) वर्तते ।
02:42 उत्सर्गतया विकल्पः चितः नास्ति चेत्, Default for Calculus इतीदं चिन्वन्तु ।
02:49 Name फ़ील्ड् मध्ये Basic Calculus इति टङ्कयन्तु ।
02:54 पृष्टस्याधः विद्यमानं Add Category गण्डं नुदन्तु ।

एवमेव वयं इतोप्यधिकानि केटगरीस् संयोजितुं शक्नोमि ।

03:04 अहमत्र यथा रचितवानस्मि तथा, केल्क्यूलस् कोर्स् इत्यस्मै केटगरीस् इत्येतेषां एकं पदानुक्रमं (hierarchy) रचयामि ।
03:11 Questions टेब् नुत्वा, प्रश्नान् यः पृष्टः रचयति तं प्रति गच्छन्तु ।
03:17 अधस्तन Create a new question गण्डं नुदन्तु ।
03:22 एकं पोप्-अप् विण्डो उद्घट्यते ।
03:25 भवदभीष्टस्य प्रश्नस्य विधं चिन्वन्तु ।
03:29 दक्षिणपार्श्वे, प्रश्नप्रकारस्य विस्तृतविवरणं दृश्यते ।
03:35 अहं Multiple choice इतीदं चिनोमि ।
03:39 पोप्-अप् इत्यस्य अधस्तन Add गण्डं नुदन्तु ।
03:43 भवन्तः प्रश्नान् यस्मिन् category मध्ये संयोजितुमिच्छन्ति तन्नुदन्तु ।

अहम् Evolutes इतीदं चिनोमि ।

03:51 Question name फ़ील्ड् मध्ये, MCQ with single correct answer इति टङ्कयन्तु ।
03:57 Question text स्थाने प्रश्नमिमं टङ्कयन्तु ।

Mytextfile.txt सञ्चिकायाः भवन्तः कोपि पेस्ट् कर्तुं शक्नुवन्ति ।

04:07 Default Mark इतीदं 1 इति सेट् कृतमस्ति । अहमिदमेवमेव स्थापयामि ।
04:12 अग्रिमविकल्पः General feedback वर्तते । क्विज़् सब्मिशन् कृते सति, अत्रत्यं टेक्स्ट् छात्रेभ्यः दर्श्यते ।
04:23 प्रश्नाय विस्तृतम् उत्तरं दर्शयितुमपि इदम् उपयोक्तुं शक्नुमः ।

अहमत्र यथा दर्शितं तथा टेक्स्ट् इतीदं कोपि वा पेस्ट् वा करोमि ।

04:34 अधुना One or multiple answers ड्रोप् डौन् नुदन्तु ।
04:39 वयमत्र Multiple answers allowed अपि च

One answer only इति विकल्पद्वयं दृष्टुं शक्नुमः ।

04:46 एतेषां विकल्पानां कार्यविधानं दर्शयामि ।
04:49 अहमादौ One answer only इतीदं चिनोमि ।
04:53 उत्सर्गतया, Shuffle the choices चेक्-बोक्स् चेक्ड् वर्तते । प्रतिवारं क्विज़् मध्ये, प्रश्नस्य उत्तरस्य स्थानपरिवर्तनं जातमिति इदं दृढीकरोति ।
05:06 Answers विभागं दृष्टुं अधः स्क्रोल् कुर्वन्तु ।
05:10 अवलोकयन्तु, अत्रत्यः प्रत्येकोऽपि विकल्पः एकस्मै grade तथा feedback इत्यस्मै च सम्बद्धः वर्तते ।
05:17 अत्र यथा दर्शितं तथा Choice 1 इति टङ्कयन्तु ।
05:20 अस्य प्रश्नस्य , Choice 1 इतीदं सुष्टु उत्तरं वर्तते ।
05:25 अतोऽहं Grade मध्ये 100% इतीदं चिनोमि ।
05:30 Grade ड्रोप्-डौन् मध्ये, प्रत्येकविकल्पाय वयं भागशः वा ऋणात्मकं वा अङ्कं दातुं शक्नुमः ।
05:38 मूडल् इतीदं सम्यगधीत्य भवन्तः इदं ज्ञातुं शक्नुवन्ति ।
05:43 इदमुत्तरं ये छात्राः चिन्वन्ति तेभ्यः, फ़ीड-बेक् इतीदं Feedback टेक्स्ट्-एरिया मध्ये लिखितुं शक्नुवन्ति । अहं “Correct” इति टङ्कयामि।
05:53 मया यथा कृतं तथा, शिष्टानि choice तथा grade इतीमानि पूरयन्तु ।
06:01 अधुना अधः स्क्रोल् कुर्वन्तु । Multiple Tries विभागस्य विस्तारणाय तदुपरि नुदन्तु ।
06:08 अवलोक्यताम्: Penalty for each incorrect try फ़ील्ड् इतीदम् उत्सर्गतया 33.33% इत्युक्तमस्ति ।
06:18 अर्थात्, चात्रेण दत्ताय प्रत्येकदोषयुतोत्तराय दण्डः विधीयते ।
06:24 भवन्तः इदं यथावद्वा अत्रोक्तवद्वा परिवर्तयितुं शक्नुवन्ति ।
06:31 अहं 0% इतीदं चिनोमि । यतो हि सदोषोत्तराय छात्रान् दण्डयितुं नेच्छाम्यहम् ।
06:39 पश्चात् अधः स्क्रोल् कृत्वा पृष्टस्याधस्तात् Save changes गण्डं नुदन्तु ।
06:46 अस्माकं प्रश्नः Question Bank मध्ये संयोजितः ।
06:51 प्रश्नस्य टैटल् इत्यस्य अग्रिमानि चत्वारि ऐकान्स् पश्यन्तु ।
06:57 इमानि प्रश्नं edit, duplicate, preview तथा delete च कर्तुं सन्ति ।
07:06 क्विज़् मध्ये प्रश्नाः यथा दृश्यन्ते इति ज्ञातुं, Preview ऐकान् नुदन्तु ।
07:13 चितप्रश्नः तस्य विकल्पाश्च एकस्मिन् पोप्-अप् गवाक्षे उद्घट्यन्ते ।
07:19 Fill in correct responses गण्डं नुदन्तु । इदं प्रश्नानां विकल्पानां सम्यगुत्तराणाम् अवलोकनाय साहाय्यमाचरति ।
07:29 Submit and finish गण्डं नुदन्तु ।
07:32 प्रश्नस्य उत्तरप्रदानादनन्त्रं छात्रेण ईक्षितुं फ़ीड्-बेक् इतीदमिदं दर्शयति ।
07:38 एकस्य प्रश्नस्य संयोजनादनन्तरं, तत् पुनः परीक्षितुं भवन्तः प्रीव्यू पश्यन्तु ।
07:44 पोप्-अप् विण्डो इत्यस्य पिधानाय, Close preview गण्डं नुदन्तु ।
07:49 एकस्मात् अधिकानि सम्यगुत्तरयुतानि MCQ इत्यस्य रचनां कुर्मः ।
07:54 पूर्वतनस्तारान् अनुसृत्य, एकं MCQ रचितवानस्मि । कृपया भवन्तः अपि एवमेव कुर्वन्तु ।
08:01 One or multiple answers ड्रोप्-डौन् मध्येऽहम् अधुना Multiple answers allowed इतीदं चिनोमि ।
08:10 choice 1 तथा 2 अपि च तेषां Grade इतीमानि अत्र यथा दर्शितं तथा यच्छन्तु । अत्राहम् उभयत्र Grade इतीदं 50% इति चितवानस्मि ।
08:20 एकं सम्यगुत्तरं दीयते चेत् अर्धाङ्कः अपि च,
08:26 द्वौ सम्यगुत्तरौ दीयते चेत् 1 पूर्णाङ्कश्च प्राप्यते छात्रेण ।
08:32 choice 3 अपि च 4 अपि च तेषां Grade इतीमानि अत्र यथा दर्शितं तथा यच्छन्तु ।
08:38 अहं Penalty for each incorrect try फ़ील्ड् इतीदं 0% इति स्थापयामि ।
08:44 अधः स्क्रोल् कृत्वा, Save changes गण्डं नुदन्तु ।
08:49 पश्चादेकं Short answer प्रश्नं संयोजयाम ।
08:53 अत्र छात्रः, प्रश्नाय एकं शब्दं अथवा वाक्प्रचारं (phrase) उत्तररूपेण टङ्कयेत् ।
09:00 Create a new question गण्डस्योपरि नुत्वा Short answer विकल्पं द्विवारं नुदन्तु ।
09:08 अत्र यथा दर्शितं तथा प्रश्नं रचयन्तु ।
09:11 Case sensitivity ड्रोप्-डौन् मध्ये, No, case is unimportant इतीदं चिन्वन्तु ।
09:18 अस्य प्रश्नस्य समीचीनमुत्तरं “same logarithmic spiral” इति वर्तते ।
09:24 “same spiral” अथवा “same logarithmic spiral” इति यः उत्तरं ददाति तस्मै छात्रायाहं पूर्णाङ्कं यच्छामि ।
09:35 परन्तु छात्रः “logarithmic spiral” इत्युत्तरं ददाति चेत् अर्धाङ्कं ददामि ।
09:43 अधस्तात् Answers विभागं प्रति स्क्रोल् कुर्वन्तु ।
09:46 अत्र यथादर्शितं तथा, Answer 1 अपि च 2 अपि च तेषां grade इतीमानि यच्छन्तु ।
09:52 Answer 1 टेक्स्ट् मध्यस्थानि नक्षत्रचिह्नं पश्यन्तु ।

इदं यस्मै कस्मायपि वर्णाय संयोजितुं वैल्ड् कार्ड् रूपेण उपयोक्तुं शक्नुमः ।

10:02 उदाहरणार्थं छात्रः The evolute of a logarithmic spiral is the same logarithmic spiral इति लिखति चेत् तस्मै पूर्णाङ्कः दीयते ।
10:15 अत्र यथा दर्शितं तथा, Answer 3 अपि च तस्य Grade इतीदं लिखन्तु ।
10:20 अवलोक्यताम्, अत्र उत्तरस्यादौ आस्टेरिस्क् चिह्नं नास्ति ।
10:24 उदाहरणार्थं छात्रः The evolute of a logarithmic spiral is not the same logarithmic spiral इति लिखति चेत्, तदुत्तराय यत्कमप्यङ्कः न दीयते ।
10:37 अत्र यथा दर्शितं तथा Answer 4 अपि च तस्य Grade इतीदं यच्छन्तु ।
10:43 अस्मायुत्तरायाहं 50% अङ्कं दत्त्वानित्यवलोक्यताम् ।
10:48 फ़ीड्-बेक् टेक्स्ट् एरिया मध्ये एवं टङ्कयन्तु :

“You need to specify that it’s the same spiral and not any spiral”.

10:57 विवरणमिदं छात्रेभ्यः फ़ीड्-बेक् रूपेण दर्शितं भविष्यति ।
11:02 पुनरहं Penalty for each incorrect try फ़ील्ड् मध्ये 0% इत्येव स्थापयामि ।
11:09 पश्चादधः स्क्रोल् कृत्वा, Save changes गण्डं नुदन्तु ।
11:14 अधुना एकं Numerical प्रश्नं संयोजयाम ।
11:18 Create a new question गण्डं नुत्वा पश्चात् Numerical विकल्पं द्विवारं नुदन्तु ।
11:26 अत्र यथा दर्शितं तथा प्रश्नं रचयन्तु ।
11:29 प्रश्नस्यास्योत्तरं 5 mm वर्तते ।

परन्तु, यदि छात्रः 4.5mm तथा 5.5mm अनयोर्मध्ये उत्तरं यच्छति तर्हि अहमङ्गीकरोमि ।

11:41 अत्र एरर् मार्जिन् 0.5 वर्तते ।
11:45 अधः Answers विभागाय स्क्रोल् कुर्वन्तु ।
11:48 अत्र यथा दर्शितं तथा Answers, Error तथा Grade इतीमानि ददतु ।
11:53 Unit handling विभागस्य विस्तरणं कुर्वन्तु ।

Unit handling ड्रोप्-डौन् मध्ये त्रयः विकल्पाः सन्ति ।

12:00 अहं The unit must be given, and will be graded विकल्पं चिनोमि ।
12:07 उत्सरगतया, Unit penalty field इतीदं, 0.1 इति दर्शयति । तदहं 0.5 करोमि ।
12:16 छात्रः युनिट् विना केवलमुत्तरं लिखति चेत् अर्धाङ्कं प्राप्नोति ।
12:23 Units are input using ड्रोप्-डौन् मध्येऽहं the text input element इतीदं चिनोमि ।
12:31 अर्थात् छात्रेण उत्तरेण सह युनिट् अपि लेखनीयम् ।
12:37 Units विभागं विस्तरन्तु ।
12:40 युनिट् इतीदं mm इति, multiplier इतीदं 1 इति च यच्छन्तु । अर्थात् उत्तरस्य विकल्पाः mm मध्ये स्युः ।
12:50 पुनरहं, Penalty for each incorrect try फ़ील्ड् इतीदं 0% इत्येव स्थापयामि ।
12:57 पश्चात् अधः स्क्रोल् कृत्वा, Save changes गण्डं नुदन्तु ।
13:02 अनेन वयं पाठस्यान्तमागतवन्तः । सङ्क्षेपेण,
13:08 अस्मिन् पाठे वयं, मूडल् मध्ये : Question bank,
13:14 प्रश्नानां केटगरीस् अपि च क्वश्चन् बेङ्क् इत्यस्मै प्रश्नानां संयोजनं कथमिति ज्ञातवन्तः ।
13:22 अत्र भवद्भ्यः एकं पाठनियोजनमस्ति । क्वश्चन् बेङ्क् मध्ये इतोऽपि प्रश्नान् संयोजयन्तु ।
13:28 विवरणार्थं ट्युटोरियल् इत्यस्य Assignment लिङ्क् पश्यन्तु ।
13:34 पाठाय विरामं यच्छन्तु । कृते सति पुनः अनुवर्तयन्तु ।
13:38 अस्मिन् क्वश्चन् बेङ्क् मध्ये अधुना वयं 10 प्रश्नान् प्राप्तवन्तः स्याम।

तेषु 6 प्रश्नाः Evolutes मध्ये अपि च 4 प्रश्नाः Involutes सब्-केटगरि मध्ये वर्तन्ते ।

13:51 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु ।

उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।

14:00 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
14:10 फ़ोरम् मध्ये भवतां प्रश्नः समयेन सह पोस्ट् क्रियेत ।
14:14 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं अधस्तनपर्चनीं पश्यन्तु ।
14:27 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat