Moodle-Learning-Management-System/C2/Formatting-Course-material-in-Moodle/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Formatting course material in Moodle इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतं भवद्भ्यः ।
00:07 अस्मिन् पाठे वयम् :

मूडल् मध्ये रिसोर्सस् , अधिकानां कोर्स् मटीरियल् संयोजनम्, डीफ़ोल्ट् टेक्स्ट्-एडिटर् मध्ये फ़ोर्मेटिङ्ग् विकल्पाः एतेषां विषयान् ज्ञास्यामः ।

00:21 पाठस्यास्य ध्वन्यङ्कनायाहम् :

Ubuntu Linux OS 16.04, XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB अपि च PHP, Moodle 3.3 तथा Firefox वेब्-ब्रौसर् च उपयुक्तवानस्मि । भवदभीष्टं यत्किमपि वेब्-ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।

00:48 परन्तु Internet Explorer इत्यस्योपयोगः मास्तु । यतो हि तत् सम्यग् डिस्प्ले न करोति ।
00:56 भवतां सैट् एड्मिनिस्ट्रेटर् एकं मूडल् वेब् सैट् सेट् कृत्वा भवन्तं teacher इति पञ्जीकृतवानिति भावयामि ।
01:06 अस्य ट्युटोरियल् अभ्यासाय भवन्तः :

मूडल् मध्ये teacher login प्राप्तवन्तः स्युः । एड्मिनिस्ट्रेटर् भवद्भ्यः न्यूनातिन्यूनं एकं कोर्स् एसैन् कृतवान् स्यात् । अपि च भवतां कोर्स् मध्ये कोर्स् मटीरियल् योजितवान् स्यात् ।

01:21 न चेत्, तत्सम्बद्धानि Moodle पाठान् दृष्टुं जालपुटमिदं पश्यन्तु ।
01:27 ब्रौसर् गत्वा भवतां मूडल् सैट् उद्घाटयन्तु ।
01:31 भवतां teacher username तथा password उपयुज्य लोगिन् कुर्वन्तु ।
01:36 वयमधुना टीचर्स् डेश्-बोर्ड् मध्ये स्मः ।
01:39 वामतः नेविगेशन् मेन्यू मध्ये , My Courses इत्यस्याधः Calculus पश्यन्तु ।
01:45 Calculus कोर्स् उपरि नुदन्तु ।
01:48 वयं announcements तथा कोर्स् इत्यस्य कानिचन विवरणानि संयोजितवन्तः ।
01:54 अधुना किञ्चिदधिकं course material संयोजयाम ।
01:58 मूडल् मध्ये सर्वाणि कोर्स् मटीरियल्स्, रिसोर्स् इति कथ्यन्ते । टीचर् इमानि पाठ्यसहायकानीति उपयुनक्ति ।
02:09 इमानि लेक्चर् नोट्स्, पुस्तकसदृशानि आन्तरिकं रिसोर्स् अथवा Wikipedia links सदृशानि बाह्य रिसोर्सस् च भवितुमर्हन्ति ।
02:19 अधुना प्रारभामहे

पृष्टस्य उपरि दक्षिणपार्श्वे गेर् ऐकान् उपरि, पश्चात् Turn Editing On उपरि च नुदन्तु ।

02:29 अवलोक्यताम् : कोर्स् मध्ये परिवर्तनमावश्यकञ्चेत् , Turn editing on चितं स्यात् ।
02:36 Basic Calculus विभागस्याधः दक्षिणतः Add an activity or resource लिङ्क् नुदन्तु ।
02:44 रिसोर्स् आवल्या सह एकं पोप्-अप् उद्घट्यते ।
02:48 अधः स्क्रोल् कृत्वा, आवल्या Page इतीदं चिन्वन्तु । यत्किमपि रिसोर्स् भवन्तः चितवन्तः चेत्, दक्षिणतः तद्विवरणं पठन्तु ।
03:01 पोप्-अप् स्क्रीन् इत्यस्याधः विद्यमानं Add button गण्डं नुदन्तु ।
03:06 Name फ़ील्ड् मध्ये , Lecture 1 Notes इति टङ्कयामि ।
03:12 पश्चात्, Description बोक्स् मध्ये, “Involutes and construction of Involute of circle” इति टङ्कयामि ।
03:22 Display description on course page विकल्पं चिन्वन्तु ।
03:27 Page Content बोक्स् दृष्टुं अधः स्क्रोल् कृत्वा, BasicCalculus-Involutes.odt सञ्चिकातः टेक्स्ट् कोपि पेस्ट् कुर्वन्तु ।
03:40 वयं इमेज् अप्लोड् कुर्मः । इयं सञ्चिका ट्युटोरियल् मध्ये Code Files पर्चन्याम् उपलभ्यास्ति ।
03:51 अधुना वयं इदं टेक्स्ट् फ़ोर्मेट् कुर्मः । मेन्यू विड्जेट् विस्तारणाय, एडिटर् इत्यस्य उपरि वामतः, डौन्-एरो नुदन्तु ।
04:03 अहं अत्र यथा दर्शितं तथा, हेड्डिङ्ग् इतीदं हैलेट् करोमि ।
04:07 अस्मिन् टेक्स्ट्-एडितर् मध्यस्थाः विकल्पाः, अन्येषु टेक्स्ट्-एडिटर् मध्ये यथा वर्तते तथैवास्ति । अत्र Bold, Italics, Unordered अपि च Ordered lists सदृशाः विकल्पाः दृश्यन्ते ।
04:24 टेक्स्ट् इत्यस्य hyperlink तथा unlink कर्तुमत्र विकल्पाः सन्ति ।
04:30 अत्र इमेज् संयोजनायापि विकल्पः अस्ति । वयं “Figure 1 shows the involute of a circle” इति टेक्स्ट् इत्यस्यानन्तरं एकम् इमेज् संयोजयामः ।
04:41 इमेज् इत्यस्मै स्थानकल्पनाय Enter नुत्वा Image ऐकान् नुदन्तु ।
04:48 Image properties इति विण्डो दृश्यते । भवद्भिः बाह्यं इमेज् योजनीयञ्चेत्, तस्य इमेज् इत्यस्य URL अत्र देयम् ।
04:58 इमेज् अप्लोड् करणाय, Browse Repositories गण्डं नुदामि ।
05:04 File Picker इति पोप्-अप् विण्डो उद्घट्यते ।
05:09 Upload a file उपरि नुदन्तु । पश्चात् Choose File अथवा Browse गण्डं नुदन्तु । भवतः व्यवस्थायाः सञ्चिकां चिन्वन्तु ।
05:19 इदम् इमेज् Code Files लिङ्क् मध्ये लभ्यमस्ति । भवन्तः तत् डौन्लोड् कृत्वा उपयोक्तुमर्हन्ति ।
05:26 Upload this file गण्डं नुदन्तु ।
05:29 वयं डिस्क्रिप्शन् इतीदं “This is the involute of a circle” इति टङ्कयामः ।
05:36 अन्ते, इमेज् संयोजनाय, Save image गण्डं नुदन्तु ।
05:42 अग्रिमविकल्पः media संयोजनाय वर्तते । एतत् URL, video अथवा audio फ़ैल् भवितुमर्हति । इदं बाह्यं URL भवितुमर्हति । अथवा अस्माकं मशिन् द्वारा अप्लोड् कर्तुं शक्नुमः ।
05:58 अग्रिमविकल्पः Manage Files वर्तते । तन्नुदामः ।
06:04 Manage Files इदमस्माभिः स्टोर् कृत्वा, डिस्प्ले क्रियमाणाभ्यः सञ्चिकाभ्यः विद्यमानविकल्पाः सन्ति । अत्र assignment submissions, resource files इत्यादयः स्युः ।
06:17 अस्मिन् कोर्स् मध्ये, यानि कान्यपि रिसोर्सस् इमानि उपयोक्तुमर्हन्ति । अधुनास्माभिः अप्लोड्-कृतम् इमेज् अपि अत्रास्ति ।
06:27 अस्य पोप्-अप् बोक्स् इत्यस्य वामतः त्रीणि ऐकान्स् सन्ति ।
06:32 प्रथमं File picker वर्तते । तन्नुदामः ।
06:37 अत्र server files, recent files इत्यादीनि दृष्टुं विकल्पाः सन्ति । Server files इतीमानि अस्मिन् कोर्स् मध्ये कुत्रचित् उपयोक्तानि, अत्र पुनः उपयोक्तुं शक्नुवन्ति ।
06:52 अधुना X ऐकान् नुत्वा, अहमिदं पिधदामि ।
06:57 पश्चात् द्वितीयम् ऐकान् Create Folder नुदामि ।
07:04 New folder name फ़ील्ड् मध्ये वयं Assignments इति टङ्कयामः ।
07:10 Assignments सञ्चयमुद्घाटयितुं तन्नुदन्तु ।
07:15 मम सञ्चिकामहं Assignments सञ्चयं प्रति कर्षयन्नानयामि ।
07:20 अधुनैव अप्लोड् कृतां सञ्चिकां नुदन्त्वधुना ।
07:24 अस्मिन् पोप्-अप् मध्ये, फ़ैल्-नेम् तथा ओथर् परिवर्तनाय अपि च डौन्लोड् तथा डिलीट् कर्तुमपि विकल्पाः सन्ति ।
07:34 अहं यत्किमपि परिवर्तयितुं नेच्छामि । अतोऽहं पोप्-अप् अधः विद्यमानं Cancel गण्डं नुदामि ।
07:41 अत्र ट्युटोरियल् विरमय्य, असैन्मेण्ट् इदं कुर्वन्तु ।

Reference Material इति फ़ोल्डर् रचयन्तु । इदं फ़ोल्डर्, Files फ़ोल्डर् मध्ये अस्ति वा इति दृढीकुर्वन्तु । अपि च Assignments इति सब्-फ़ोल्डर् मध्ये नास्तीति दृढीकुर्वन्तु ।

07:57 तिस्रः सञ्चिकाः अप्लोड् कुर्वन्तु । इमाः सञ्चिकाः भवन्तः ट्युटोरियल् मध्ये Code files लिङ्क् मध्ये पश्यन्ति ।
08:05 असैन्मेण्ट् समाप्त्यनन्तरं ट्युटोरियल् पुनः आरभन्ताम् ।
08:10 भवतां File manager, अधुना Assignments तथा Reference Material इति द्वे फ़ोल्डर्स्,
08:18 अपि च involutes-img1.png इत्येकां सञ्चिकां च प्राप्तवत् स्यात् ।
08:26 उपरि दक्षिणतः विद्यमानं X ऐकान् नुत्वा पोप्-अप् विण्डो पिदधतु ।
08:33 अग्रिमाः फ़ोर्मेटिङ्ग् विकल्पाः एवं सन्ति :

Underline, Strikethrough, Subscript तथा Superscript.

08:45 एतेषाम् अनन्त्ररम् Align तथा indent विकल्पौ स्तः । एतौ अन्य-टेक्स्ट्-एडिटर् मध्ये विद्यमानानीव कार्यं कुर्वन्ति ।
08:53 अग्रिम-विकल्पः equation editor इत्यस्योपयोगः कथमिति पश्याम ।
08:59 समीकरणयुतं वाक्यमिदं मया योजनीयम् । अतोऽहं equation editor ऐकान् नुदामि । पश्चात् समीकरणस्य टङ्कनाय इक्वेशन् एडिटर् उपयुनज्मि ।
09:14 Additional Reading Material लिङ्क् मध्ये, समीकरणं टङ्कयितुं LaTeX इत्यस्योपयोगस्य विवरणमस्ति । समाप्त्यनन्तरं Save equation गण्डं नुदन्तु ।
09:29 Insert character, insert table तथा clear formatting विकल्पाः, अन्य टेक्स्ट् एडिटर् मध्ये यथा वर्तते तथा कार्यं करोति ।
09:40 अग्रिमौ द्वौ विकल्पौ Undo तथा Redo स्तः । अरक्षितानि टेक्स्ट् वर्तते चेदेव इमानि सक्रियानि भवन्ति ।
09:51 पश्चात्, एक्सेसेबिलिटि(accessibility) इत्यस्यार्थं द्वौ विकल्पौ स्तः । प्रथमं Accessibility checker वर्तते तथा द्वितीयं screen reader helper वर्तते ।
10:05 एक्सिसिबल् जालपुटानि तथा एतेषां विकल्पानां विवरणानि च, Additional Reading Material लिङ्क् मध्ये उपलभ्यन्ते ।
10:14 अन्तिम-विकल्पः एडिटर् व्यू तथा HTML कोड् व्यू मध्ये टोगल् करणमस्ति । इदं इमेज्, विडियो, पि.पि.टि, इण्टरेक्टिव् विषयान् इत्यादीञ्च संयोजितुं शक्नुमः ।
10:30 HTML टोगल् उपरि पुनः क्लिक् कुर्वन्तु । इदमस्मान् एडिटर् व्यू प्रति नयति ।
10:39 विवरणार्थमहं bold, italics अपि च list विकल्पान् उपयुज्य फ़ोर्मेट् कृतवानस्मि । भवतां कण्टेण्ट् इत्यस्यार्थं भवन्तः एवमेव कुर्वन्तु ।
10:52 भवन्तः फ़ोर्मेट् समाप्त्यनन्तरं, अधः स्क्रोल् कृत्वा, Save and display गण्डं नुदन्तु ।
11:01 अधुना वयं मूडल् तः लोगौट् कर्तुं शक्नुमः ।
11:05 स्टुडेण्ट् Priya Sinha इदं पेज् पश्यति ।
11:11 अनेन वयं पाठस्यान्तमागतवन्तः ।
11:19 अस्मिन् पाठे वयं :

मूडल् मध्ये रिसोर्सस्, course material इत्यस्य संयोजनम्, डीफ़ोल्ट् टेक्स्ट् एडिटर् मध्ये, फ़ोर्मेटिङ्ग् विकल्पाः इमान् विषयान् ज्ञातवन्तः ।

11:34 अत्र भवध्यः एकम् असैन्मेण्ट् वर्तते ।

Basic Calculus मध्ये, resource इति नूतनं फ़ोल्डर् संयोजयन्तु । File Manager तः रेफ़ेरेन्स् सञ्चिकाः संयोजयन्तु । विवरणार्थं, ट्युटोरियल् इत्यस्य Assignment लिङ्क् पश्यन्तु ।

11:51 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
12:00 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
12:10 अस्मिन् फ़ोरम् मध्ये भवतां प्रश्नान् समयेन सह पोस्ट् कुर्वन्तु ।
12:14 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं पर्चनीं पश्यन्तु ।
12:27 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
12:38 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat