Moodle-Learning-Management-System/C2/Admin-dashboard/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Moodle मध्ये Admin’s dashboard इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 पाठेऽस्मिन् वयम् :

“Admin’s डेश् बोर्ड्” मध्ये विद्यमानानि नाना ब्लोक्स्,

“Admin’s प्रोफ़ैल् पेज्” अपि च

Preferences इतीमानि कथम् एडिट् करणीयानीति ज्ञास्यामः ।

00:22 पाठस्यास्य ध्वन्यङ्कनायाहम् :

Ubuntu Linux OS 16.04,

XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP,

Moodle 3.3 अपि च

Firefox वेब् ब्रौसर् इत्येतेषां विनियोगं करोमि ।

00:46 भवदभीष्टानुसारेण यत्किमपि वेब्-ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।
00:50 तथापि Internet Explorer नोपयोक्तव्यम् । यतो हि अनेन डिस्प्ले सम्यक् न भविष्यति ।
00:59 पाठस्यास्य अभ्यासाय भवतः व्यवस्थायां Moodle 3.3 इस्टाल् भवेत् ।

न चेत् तत्सम्बद्धपाठार्थं Moodle ट्युटोरियल्स् अस्माकं जालपुटे पश्यन्ताम् ।

01:13 ब्रौसर् प्रत्यागत्य, भवतां moodle सैट् उद्घाटयन्तु । XAMPP सेवा प्रचलन् अस्तीति दृढीकुर्वन्तु ।
01:21 भवन्तः केवलं हेड्डर्स् इत्येतैः सह एकं रिक्तं पुटं दृष्टुं शक्नुवन्ति । यतो हि वयमस्माकं इन्स्टालेशन् इत्यस्मै यत् किमपि front page सेट् न कृतवन्तः ।
01:33 विण्डो इत्यस्य उपरि दक्षिणपार्श्वे , Log in लिङ्क् उपरि नुदन्तु ।
01:39 भवद्भिः Moodle इत्यस्य इन्स्टालेशन् काले दत्तं admin username तथा पास्वर्ड् उपयुज्य लोग् इन् कुर्वन्तु ।
01:47 username इतीदम् admin इति, password इतीदं Spokentutorial1@ इति च ददातु । Log in गण्डं नुदन्तु ।
01:59 अस्माभिः दृश्यमानं पुटं ‘डेश्-बोर्ड्’ इति वदन्ति ।
02:04 अस्माकं “डेश् बोर्ड्” 2 कोलम् रूपेण विभाजितमस्ति ।
02:08 वामभागे विद्यमानं विवृतं कोलं, प्रमुखं Content कोलं वर्तते ।
02:13 दक्षिणपार्श्वे , ब्लोक्स्(Blocks) कोलं वर्तते ।
02:17 ब्लोक्स् इतीमानि अस्मिन् कोलम् मध्ये विद्यमानानि ऐटम्स् वर्तन्ते, निर्दिष्टानि उद्देश्यानि विषयान् च प्रयच्छन्ति ।
02:25 इमानि मूडल् इत्यस्य सर्वेषु पृष्टेषु दृश्यन्ते । भवतां कोर्स् इत्यस्मै प्रमुखभागेभ्यः इमानि शोर्ट्-कट् वर्तन्ते ।
02:35 तद्यथा : Private Files, Online Users, Course Overview इत्यादीनि मम “डेश्-बोर्ड्” इत्यस्योपरि विद्यमानानि ब्लोक्स् वर्तन्ते ।
02:46 अत्र या कापि चर्या वा यत्किमपि कोर्स् च नास्तीति अवलोक्यताम् ।
02:50 यतो हि, अस्माभिः यत्किमपि कोर्स् न रचितम् ।
02:56 user इत्येषः अर्थात् , teacher वा student वा admin, कोर्स् इत्यस्मै संयोजितश्चेत् अथवा तस्मै भागं वहति चेत् तदा सर्वेषां कोर्सस् इत्येतेषां आवलिः दृश्यते ।
03:08 अवलोक्यतां यत् Online Users block इतीदं, अस्माकं अद्यतन लोग्-इन् जातं Admin User इतीदं दर्शयति ।
03:17 इदं “ब्लोक्” यस्मिन् कस्मिन्नपि काले लोग्-इन् कृतानि सर्वाणि युसर्स् दर्शयति ।
03:23 'मूडल्' मध्ये प्रत्येकं 'ब्लोक्', एकं उद्देश्यं प्राप्तवद्भवति । यस्य कस्यापि पृष्टस्य, यस्मै कस्मायपि कोलम् इत्यस्मै वयं ब्लोक्स् संयोजितुं शक्नुमः ।
03:34 वयमधुना पृष्टस्य header पश्याम ।
03:38 उपरि वामपार्श्वे, 'नेविगेशन् ड्रावर्' अथवा 'नेविगेशन् मेन्यू’ दृष्टुं शक्नुमः । इदं केलेण्डर् तथा अन्यानि एड्मिनिश्ट्रेशन् लिङ्क्स् इतीमानि एक्सेस् कर्तुं साहाय्यमाचरति । इदमेकं टोगल् मेन्यू वर्तते ।
03:55 अर्थात्, क्लिक् जाते सति, इदं ओपन् तः क्लोस् तथा क्लोस् तः ओपन् इत्यस्मै परिवर्त्यते ।
04:04 पश्चाद्वयं 'लोगो' इत्यस्मै स्थानं प्राप्तवन्तः ।
04:08 उत्सरगतया इदं short site name वर्तते । अस्योपरि नोदनेन, यस्मात् कस्मादपि पृष्टतः वयं ‘डेश्-बोर्ड्’ प्रति गन्तुं शक्नुमः ।
04:18 उपरि दक्षिणभागे, notifications तथा messages इतीमानि शीघ्रं एक्सेस् कर्तुं ऐकान्स् सन्ति ।
04:26 तस्य पार्श्वे, ड्रोप्-डौन् यूसर् मेन्यू वर्तते । इदं quick access user menu इत्यपि कथ्यते ।
04:35 अस्मिन् पाठे वयं, Profile तथा Preferences पृष्टस्य चर्चां सङ्क्षेपेण कुर्मः ।
04:41 वामपार्श्वस्य मेन्यू इव, सर्वाणि मेन्यू ऐटम्स् इतीमानि टोगल् मेन्य़ूस् वर्तन्ते ।
04:48 अधुना, Profile लिङ्क् इत्यस्योपरि नुदन्तु ।
04:52 मूडल् मध्ये प्रत्येकः उपयोक्ता एकं profile पेज् प्राप्तवानस्ति ।
04:57 उपयोक्तारः तेषां प्रोफ़ैल् विवरणानि एडिट् कर्तुं, फ़ोरम् अथवा ब्लोग् पोस्ट् दृष्टुम्,
05:07 तेभ्यः एक्सेस् विद्यमानानि reports दृष्टुं, access logs तथा पूर्वं लोगिन् कर्तुं उपयुक्तं IP address दृष्टुं चेदं पर्चनीः प्राप्तवदस्ति ।
05:18 अधुना Edit Profile लिङ्क् इत्यस्योपरि नुदामः । Edit Profile पृष्टम् उद्घट्यते ।
05:26 अस्मिन् पृष्टे 5 विभागाः कृताः सन्ति :

General,

User Picture,

Additional Names,

Interests,

Optional.

05:39 उत्सर्गतया, General विभागः विस्तारितः वर्तते ।
05:43 यस्य कस्यापि विभागस्य नाम्नः उपरि क्लिक् क्रियते चेत्, तत् स्थूलं वा सूक्ष्मं वा जायते ।
05:49 दक्षिणभागे विद्यमानं ‘Expand all’ इति लिङ्क्, सर्वान् विभागान् विस्तृतान् करोति ।
05:55 अत्र सर्वाणि फ़ील्ड्स् एडिट् भवितुमर्हन्ति ।
05:59 City / Town इतीदमहं Mumbai इति टङ्कयामि ।
06:04 Select a country ड्रोप्-डौन् मध्ये, India चितं वर्तते । अपि च timezone इतीदं Asia/Kolkata इत्यस्मै सेट् जातमिति दृढीकुर्वन्तु ।
06:13 अस्मात् प्रोफ़ैल् पेज् तः, केवलम् Admins द्वारा पासवर्ड् परिवर्त्यते ।
06:18 अहं Optional विभागे कानिचन फ़ील्ड्स् संयोजयामि ।
06:22 Institution फ़ील्ड् मध्ये, IIT Bombay इति, Department मध्ये Mathematics इति तथा Phone number फ़ील्ड् मध्ये योग्यं फ़ोन् नम्बर् संयोजयामि ।
06:36 पश्चात्, पेज् इत्यस्य रक्षणाय Update Profile गण्डस्योपरि नुदामि ।
06:42 अधुना पुनः, उपरि दक्षिणपार्श्वे quick access user menu उपरि नुदन्तु ।

Preferences लिङ्क् उपरि नुदन्तु ।

06:51 Preferences पेज्, उपयोक्तृभ्यः तेषां एडिट् करणाभीष्टानुसारं, नाना सेटिङ्ग्स् इत्येतेभ्यः क्विक् एक्सेस् प्रयच्छति ।
06:59 admin account इत्यस्य Preferences पेज् मध्ये, 4 विभागाः कृताः सन्ति :

User account,

Roles,

Blogs अपि च

Badges.

07:12 User Account विभागः, उपयोक्त्रे Edit Profile तथा Change Password इत्येताभ्यां अनुमतिं प्रयच्छति ।
07:19 तत् , Language, Forum, Calendar, Message, Notification इत्यादिभ्यः preferences इतीदं सेट् करोति ।
07:30 Calendar preferences उपरि नुदाम ।
07:34 calendar इतीदं 24 hour फ़ोर्मेट् मध्ये कालं दर्शयितुं सेट् कुर्मः ।
07:40 Upcoming events look-ahead इतीदं 2 weeks इत्यस्मै सेट् कुर्मः ।
07:46 अर्थात्, अग्रिमयोः 2 (द्वयोः) वासरयोः प्रचलिष्यमाणानां सर्वेषां कार्यक्रमाणां सूचनाः वयं केलेण्डर् मध्ये पश्यामः ।
07:55 सर्वेषु फ़ील्ड्स् इत्येतेषां पार्श्वे विद्यमानं help ऐकान् मया हैलैट् करणीयम् ।
08:00 अस्योपरि नोदनेन, तस्य फ़ील्ड् इत्यस्य किञ्चिद्विवरणेन सह एकं हेल्प् बोक्स् उद्घट्यते ।
08:08 यस्य कस्यापि फ़ील्ड् विषये अनुमानं विद्यते चेत्, तस्य प्राधान्यतां ज्ञातुं सदा help ऐकान् नुदन्तु ।
08:16 अन्ये सर्वे विकल्पाः यथावद्भवेत् । Save Changes गण्डं नुदन्तु ।
08:23 शेषाणि preferences इतीमानि, अस्मिन् ततौ पश्चात् पश्यामः ।
08:30 अत्र विवरणानि पश्यन्तु ।
08:33 इदं breadcrumb नेविगेशन् भूत्वा, 'मूडल् सैट्' मध्ये आनुवंश्येण (hierarchy) वयं कस्मिन् पृष्टे स्मः इति वक्तुम् एकम् अवलोकनसाधनं वर्तते ।
08:45 एकेनैव क्लिक् द्वारा, उपरितन स्तरस्य पृष्टं गन्तुं इदमस्माकं साहाय्यमाचरति ।
08:51 ‘डेश्-बोर्ड्’ गन्तुं, breadcrumbs मध्ये Dashboard लिङ्क् उपरि नुदन्तु ।
08:57 अनेन वयं वयं पाठस्यान्तमागतवन्तः । सङ्क्षेपेण,
09:03 पाठेऽस्मिन् वयं :

“Admin’s डेश्-बोर्ड्” मध्ये नाना ब्लोक्स्,

“Admin’s प्रोफ़ैल् पेज्” अपि च

preferences इत्येतेषां एडिट् करणञ्च ज्ञातवन्तः ।

09:16 युष्मभ्यमेकं पाठनियोजनमस्ति ।

Message Preferences उपरि नुदन्तु । मूडल् मध्ये, Users परस्परं वैयक्तिक-सन्देशान् प्रेशयितुं शक्नुवन्ति ।

09:27 यदाहं ओफ़्-लैन् भवामि तदापि मम सन्देशान् ई-मैल् वत् प्रेषणं ममापेक्षा नास्ति ।
09:33 online तथा offline हेल्प्-बोक्सस् दृष्ट्वा सेट्टीङ्ग्स् सम्यगस्तीति दृढीकुर्वन्तु ।
09:40 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
09:48 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
09:57 अस्मिन् फ़ोरम् मध्ये भवतां प्रश्नान् समयेन सह पोस्ट् कुर्वन्तु ।
10:01 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं पर्चनीं पश्यन्तु ।
10:15 लेखोऽयं प्रियाङ्का-महाभागायाः योगदानमस्ति ।

अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।

10:24 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat