Linux/C3/More-on-sed-command/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 More on sed इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 पाठेऽस्मिन् वयं कैश्चन उदाहरणैः सह इतोऽपि sed command विषयकस्य विवरणं प्राप्नुमः ।
00:13 पाठस्यास्य ध्वन्यङ्कनायाहम् :
00:15 Ubuntu Linux ओपरेटिङ्ग् सिस्टम् इत्यस्य 12.04 आवृत्तिः अपि च ,
00:20 GNU BASH 4.2.24 आवृत्तिः, अनयोरुपयोगं करोमि ।
00:24 कृपया अवधानं कुर्वन्तु : पाठस्यास्य अभ्यासाय , GNU bash 4(चतुर्था) अवृत्तिः तदधिका वा आवश्यकी ।
00:32 भवद्भ्यः,
00:34 लिनक्स् टर्मिनल् उपयोगस्य,
00:37 sed टूल्-विषयकञ्च ज्ञानमावश्यकम् ।
00:40 सम्बद्धानि ट्युटोरियल्स् दृष्टुम् अधस्तन जालपुटं पश्यन्तु  : http://spoken-tutorial.org
00:46 सब्स्टिट्यूशन् करणकाले Sed अधिकम् उपयुज्यते ।
00:49 अर्थात् इन्पुट्-मध्ये कानिचन पेटर्न्स् इतीमानि, अन्येभ्यः पेटर्न् इत्येतेभ्यः पृथक्करणम् ।
00:55 वयमादौ मूलसञ्चिकां seddemo.txt इतीदं पश्याम ।
01:01 "Kumar" इति पदं चतुर्थपङ्क्तौ द्विवारं, षष्ठपङ्क्तौ एकवारम् अस्तीत्यवगच्छन्तु ।
01:10 भवद्भिः सर्वत्र "Kumar" इति पदं "Roy" इत्यनेन पुनर्निवेशनीयम् ।
01:16 तदर्थं terminal मध्ये एवं टङ्कयन्तु  :
01:18 sed space within single quote s front slash / opening square bracket small k capital K closing square bracket umar slash Roy slash after the single quotes space seddemo.txt
01:40 Enter नुदन्तु ।
01:43 चतुर्थपङ्क्तिं पश्यन्तु ।
01:46 प्रथमं "Kumar" इति पदं "Roy" इति परिवर्तितम् । न द्वितीयम् ।
01:52 षष्ठ्यां पङ्क्तौ "Kumar" इति पदं पुनरागतम् । तदधुना परिवर्तितम् ।
01:57 अतः पङ्क्तिषु प्रथमं रेकोर्ड् परिवर्तितं दृश्यते ।
02:03 यतो हि उत्सर्गतया, कासाञ्चित् पङ्क्तीनां प्रथमं संयोजितं रेकोर्ड् परिवर्त्यते ।
02:11 सर्वाणि संयोजितानि रेकोर्ड्स् परिवर्तयितुं वयं flag g विकल्पस्योपयोगं कुर्मः ।
02:17 अहं प्रोम्प्ट् शुद्धं कृत्वा,
02:20 एवं टङ्कयामि  : sed space (within single quotes) 's front-slash opening square bracket small k capital K closing square bracket umar slash Roy slash g' after the single quote space seddemo.txt

अपि च Enter नुदन्तु ।

02:43 अधुना चतुर्थपङ्क्त्याः द्वितीयं रेकोर्ड् परिवर्तनीयम् ।
02:48 वयमेकदा एव अनेकानि सब्स्टिट्यूशन्स् कर्तुं शक्नुमः ।
02:53 अस्मभ्यं, "seddemo.txt" सञ्चिकायाम् "electronics" पदं "electrical" पदद्वारा
02:58 तथा "civil" पदं "metallurgy" पदद्वारा परिवर्तनमवश्यकम् इति कल्पयाम ।
03:04 अहं prompt क्लियर् कृत्वा,
03:07 एवं टङ्कयामि  : sed space hyphen e space within single quotes ‘s front slash electronics slash electrical slash g’ after the single quote space hyphen e space within single quotes ‘s front-slash civil slash metallurgy slash g’ after the single quotes space seddemo.txt
03:37 Enter नुदामि ।
03:39 पदानि परिवर्तितानि दृश्यन्ते ।
03:43 अधुना अस्माभिः 'Anirban' इत्यस्य stream इतीदं, "computers" तः "mathematics" इत्यस्मै परिवर्तनीयम् ।
03:49 एतादृशसन्दर्भे अस्माभिः एवं टैप् करणीयम्  :
03:54 sed space within single quotes 'front-slash Anirban slash s slash computers slash mathematics slash g' after the single quotes space seddemo.txt
04:11 Enter नुदन्तु ।
04:14 stream परिवर्तितं दृश्यते ।
04:17 इदं किमिति जानाम ।
04:21 वयमादौ sed इति लिखामः । पश्चात् सिङ्गल् कोट्स् मध्ये वयं संयोजनीयानि पेटर्न्स् लिखामः ।
04:28 इदम् "Anirban" इत्यस्ति ।
04:30 अधुना स्लेश् इत्यस्यानन्तरं क्रिया आगच्छति ।
04:34 अस्माभिः दृष्टं यत्, 's' सब्स्टिट्यूशन् सूचयति ।
04:41 पश्चादस्माभि: परिवर्तनीयं पेटर्न् इतीदं , "computers" इति अपि च
04:47 तत्स्थाने संयोजनीयं नूतनं पदं "mathematics" इति वदामः ।
04:53 सञ्चिकायां पङ्क्तीः संयोजितुं अथवा निष्कासितुं वयं sed उपयोक्तुं शक्नुमः ।
05:00 यदि अस्माभिः "electronics" इति stream यस्यां पङ्क्तौ नास्ति ताः पङ्क्तीः चेतव्याः तर्हि,
05:06 वयं d flag प्राप्तवन्तः ।
05:10 टङ्कयन्तु : sed space within single quotes front-slash electronics slash d after the single quotes space seddemo.txt space greater than sign space nonelectronics.txt
05:31 Enter नुदन्तु ।
05:33 सञ्चिकायां किमस्तीति दृष्टुम् एवं टङ्कयन्तु : cat space nonelectronics.txt.
05:43 यदि अस्माभिः Student Information इति पङ्क्तिः सञ्चिकायाः प्रारम्भे संयोजनीया तर्हि,
05:49 तदर्थं वयं i क्रियां प्राप्तवन्तः ।
05:54 एवमस्माभिः टैप् करणीयम् : sed space in single quotes '1i space Student Information' after the quote space seddemo.txt
06:10 Enter नुदन्तु ।
06:13 भवन्तः फलितं दृष्टुं शक्नुवन्ति ।
06:15 वस्तुतः एतादृशाः नाना पङ्क्तयः अस्माभिः संयोजितुं शक्ताः भवन्ति ।
06:20 यद्यस्माभिः इमे द्वे पङ्क्ती संयोजितुम् इष्येते तर्हि एवं कुर्मः ।
06:26 Student Information इत्यनेन सह अग्रिमवर्षस्य academics संयोजितुमिच्छामः ।
06:33 तत्सन्दर्भे एवं टङ्कयामः sed space in single quotes 1i space Student Information slash n 2013 after the quotes seddemo.txt
06:55 Enter नुदामः ।
06:57 ‘Information’ अपि च ‘2013’ स्ट्रिङ्ग् अनयोर्मध्ये slash n पश्यन्तु ।
07:05 slash n, 2013 इतीदं अग्रिमपङ्क्तौ ‘Student Information’ इत्यस्यानन्तरं मुद्रापयति ।
07:12 अनेन वयं पाठस्यान्तमागतवन्तः ।
07:14 सङ्क्षेपेण ,
07:17 पाठेऽस्मिन् वयम्  :
07:19 सब्स्टिट्यूशन्, रीप्लेस्मेण्ट्
07:21 अपि च Insertion विषयान् ज्ञातवन्तः ।
07:24 एकं पाठनियोजनम् - इमामेव seddemo.txt सञ्चिकामुपयुज्य,
07:30 "Ankit" नाम्नः स्थाने "Ashish" नाम संयोजितुं प्रयत्नं कुर्वन्तु ।
07:35 पर्चन्याम् विद्यमानं विडियो पश्यन्तु ।

http://spoken-tutorial.org/What_is_a_Spoken_Tutorial

07:39 इदं “spoken tutorial” प्रकल्पस्य सारं दर्शयति ।
07:42 उत्तमं बेण्ड् विड्त् नास्ति चेत् तदवचित्य पश्यन्तु ।
07:47 “spoken tutorial” प्रकल्पगणः, इमान् पाठान् उपयुज्य कार्यशालां चालयति ।
07:53 अन्तर्जालीय परीक्षायां उत्तीर्णेभ्यः प्रमाणपत्रं ददाति ।
07:57 अधिकविवरणार्थम् अस्मभ्यं लिखन्तु  : contact@spoken-tutorial.org
08:04 "Spoken Tutorial" प्रकल्पः, "टोक् टु ए टीचर्" प्रकल्पस्य भागः अस्ति ।
08:09 अयं प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवान् अस्ति ।
08:16 अधिकविवरणं अस्यां पर्चन्याम् उपलभ्यते  :

http://spoken-tutorial.org/NMEICT-Intro.

08:22 इदं स्क्रिप्ट्, Anirban, Sachin अनयोः योगदानमस्ति ।
08:28 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14