Linux-AWK/C2/Basics-of-awk/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search


Time Narration
00:01 Awk विषयकस्य पाठार्थं स्वागतम् ।
00:05 पाठेऽस्मिन् वयम्, awk कमाण्ड् इत्यस्य विनियोगान्,
00:09 कैश्चन उदाहरणैः सह ज्ञास्यामः ।
00:12 पाठस्यास्य ध्वन्यङ्कनायाहम्,

Ubuntu Linux OS 12.04 तमा आवृत्तिः अपि च GNU BASH 4.2.24 तमा आवृत्तिः अनयोः उपयोगं करोमि ।

00:23 कृपया अवलोकयन्तु : पाठस्यास्य अभ्यासाय , GNU bash इत्यस्य (4) चतुर्थावृत्त्याः तदधिकायाः आवृत्त्याः वा विनियोगः कार्यः ।
00:29 वयम् awk इत्यस्य परिचयेण सह प्रारभामहै ।
00:33 Awk कमाण्ड् इतीदं बलिष्ठं “टेक्स्ट् मेनिप्युलेटिङ्ग् टूल् ” वर्तते ।
00:38 Awk इत्यस्मै अहो,वैन्बर्गर्, केर्निघान् इति अस्य कर्तॄणां नाम स्थापितम् ।
00:44 इदं बहूनि कार्याणि करोति ।
00:46 इदम् एकस्य रेकोर्ड्-इत्यस्य फील्ड्-स्तरे कार्यं निर्वहति ।
00:51 अतः, इदं रेकोर्ड् इत्यस्य प्रत्येकं फील्ड् इतीदं अनायासेन एक्सेस् एडिट् च करोति ।
00:56 वयं कानिचन उदाहरणानि पश्यामः ।
00:59 कमाण्ड् इत्यस्य विनियोगं पाठयितुं वयम्, awkdemo.txt सञ्चिकाम् उपयुञ्ज्महे ।
01:04 वयम् Awkdemo.txt सञ्चिकायां किमस्तीति पश्याम ।
01:09 अधुना Ctrl + Alt तथा T कीलकानि युगपन्नोदयित्वा Terminal गवाक्षम् उद्घाटयन्तु ।
01:17 वयम् Awk कमाण्ड् उपयुज्य मुद्रापणं पश्याम ।
01:22 अधुना टङ्कयन्तु  : awk space (within single quote) (front slash) '/Pass (front slash)/(opening curly bracket) {print (closing curly bracket)} (after the quotes) space awkdemo.txt
01:38 Enter नुदन्तु।
01:40 अत्र, Pass विकल्पः निर्णायकः वर्तते ।
01:44 awkdemo मध्ये, Pass पदयुताः सर्वाः पङ्क्तयः मुद्राप्यन्ते ।
01:49 अत्र विद्यमाना क्रिया print इत्यस्ति ।
01:52 वयम् awk मध्ये regular expressions इतीदमपि उपयोक्तुं शक्नुमः ।
01:56 तद्यथा, अस्माभिः "Mira" इति नाम्नः विद्यार्थिनां रेकोर्ड्स्-मुद्रापणं कर्तव्यञ्चेत्  :
02:01 एवं टङ्कयामः  :

awk space '/M (opening square bracket) [ ei (closing square bracket) ]*ra */{print}' space awkdemo.txt

02:27 Enter नुदन्तु ।
02:29 * इतीदम्,तस्य पूर्वतनवर्णं एकवारम् अथवा तदधिकवारं दृष्टमिति वदति ।
02:33 अतः, i, e अपि च a इतीमानि एकस्मादधिकवारं दृष्टानां विषयानां सूचीं कुर्वन्ति ।
02:40 उदाहरणार्थम्,
02:42 ‘M I R A’ इति विद्यमाना मीरा,
02:45 ‘M डबल् E R A’ इति विद्यमाना मीरा,
02:47 अपि च ‘M डबल् E R डबल् A इति विद्यमाना मीरा ।


02:52 awk, extended regular expressions (ERE) इतीदम् समर्थयति ।
02:58 अस्यार्थः, वयं PIPE चिह्नेन पृथक् कृतानि नाना पेटर्न्स् प्राप्तुं शक्नुमः ।
03:03 अहं प्रोम्ट् इतीदं शुद्धं करोमि ।
03:05 अधुना टङ्कयन्तु  : awk space (within single quotes)(front slash) ‘/civil(PIPE) electrical(front slash)space (opening curly brackets)/{print}(closing curly brackets) quotes पश्चात् space awkdemo.txt
03:23 Enter नुदन्तु ।
03:26 अधुना "civil" अपि च "electrical" उभयत्र विषयाः दत्ताः ।
03:31 स्लैड्स् प्रति आगच्छन्तु ।
03:34 पेरामीटर्स्  : awk, एकस्य वाक्यस्य प्रत्येकानि फील्ड्स् ज्ञातुं, कानिचन विशेषाणि पेरामीटर्स् प्राप्तवदस्ति ।
03:41 $1 (डोलर् 1) प्रथमं फील्ड् सूचयति ।
03:45 एवमेव वयम्, $ 2, $ 3 एवं अन्यानि फील्ड्स् उपयोक्तुं शक्नुमः ।
03:53 $0 सम्पूर्णां पङ्क्तिं अभ्यनुशास्ति ।
03:56 टर्मिनल् प्रति आगच्छन्तु ।
03:59 Awkdemo.txt सञ्चिकायां प्रत्येकानि पदानि PIPE चिह्नेन पृथक् कृतानि ।
04:05 अस्मिन् सन्दर्भे PIPE इतीदं delimiter इत्युच्यते ।
04:09 delimiter, पदानि परस्परं पृथक् करोति ।
04:13 delimiter, एकं स्पेस् अपि भवितुमर्हति ।
04:16 delimiter सूचयितुं वयम्, - capital F flag पश्चादेकं delimiter दातव्यम् ।
04:24 अधुना वयं पश्याम । एवं टङ्कयन्तु  : awk space minus capital F space within double quotes PIPE space within single quote front-slash civil PIPE electrical front-slash opening curly bracket print space dollar0 closing curly bracket after the quotes space awkdemo.txt
04:51 Enter नुदन्तु ।
04:53 वयं $0 इत्यस्योपयोगं कृतवन्तः इत्यतः इदं पूर्णं वाक्यं मुद्रापयति ।
04:58 names अपि च stream of students इतीमे द्वितीयं तृतीयञ्च फील्ड्स् वर्तेते ।
05:04 अस्माभिः केवलं द्वे फील्ड्स् मुद्रापितव्यमिति स्यात् ।
05:08 उपरितन कमाण्ड्-मध्ये, वयं $0 इतीदं $2 अपि च $3 इत्याभ्यां परिवर्तनं कुर्मः ।
05:15 Enter नुदन्तु ।
05:18 द्वे फील्ड्स् दर्शिते ।
05:21 इदं सम्यक् फलितं यद्यपि ददाति तथापि डिस्प्ले इतीदं ज्याग्ड् अस्ति फोर्मेट् न ।
05:26 C रीत्या printf स्टेट्मेण्ट् उपयुज्य वयं फोर्मेट् कृतं फलितं दातुं शक्नुमः ।
05:32 बिल्ट्-इन्-वेरियेबल् NR उपयुज्य , वयं सीरियल् नम्बर् अपि दातुं शक्नुमः ।
05:40 पश्चाद्वयं बिल्ट्-इन्-वेरियेबल् विषयम् इतोऽपि पश्यामः ।
05:44 अधुना एवं टङ्कयन्तु  : awk space minus capital F within double quotes (Pipe) after the double quotes space within single quote front-slash Pass front slash opening curly bracket printf (within double quotes) "percentage sign 4d space percentage sign -25s space percentage sign minus 15s space backslash n”, after the double quotes NR , $2, $3 closing curly bracket' after the single quote space awkdemo.txt
06:33 Enter नुदन्तु । भेदाः दृश्यन्तेऽस्माभिः ।
06:37 अत्र, NR इतीदं रेकोर्ड्स्-सङ्ख्यां सूचयति ।
06:41 अत्र, रेकोर्ड्स् integer सन्ति । वयमतः %d इति लिखितवन्तः ।
06:45 Name अपि च Stream इतीमे strings सन्ति । वयमतः %s उपयुक्तवन्तः ।
06:50 अत्र 25s, 25 अवकाशाः Name फील्ड्-इत्यस्मै रिसर्व्-कृताः ।
06:55 15s, 15 अवकाशाः Stream फील्ड्-इत्यस्मै रिसर्व्-कृताः ।
07:01 फलितं लेफ़्ट्-जस्टिफै-कर्तुं मैनस् चिह्नमुपयुज्यते ।
07:05 अनेन वयं ट्युटोरियल्-अन्तम् आगतवन्तः ।
07:08 स्लैड् प्रति गच्छाम ।
07:10 सङ्क्षेपेण, पाठेऽस्मिन् वयम्  : * awk इतीदमुपयुज्य मुद्रापयितुम्,
07:16 *awk मध्ये रेग्युलर्-एक्स्प्रेषन्स् * उक्ताय स्ट्रीम्-इत्यस्मै विषयाणाम् आवलिं-कर्तुम्
07:21 * केवलं द्वितीयं तृतीयञ्च फील्ड्स् इत्येतेषाम् आवलिं-कर्तुम्
07:24 * फोर्मेट्-कृतं फलितं प्रदर्शयितुञ्च ज्ञातवन्तः ।
07:28 एकं पाठनियोजनम् , Ankit Saraf इत्यस्य roll no., stream अपि च marks इतीमानि प्रदर्श्यताम् ।
07:34 पर्चन्याम् विद्यमानं विडियो,
07:37 “spoken tutorial” प्रकल्पस्य सारं दर्शयति ।
07:40 भवताम् बेण्ड्-विड्त् उत्तमं नास्ति चेत् तदवचित्य पश्यन्तु ।


07:45 “spoken tutorial” प्रकल्पगणः, इमान् पाठान् उपयुज्य कार्यशालां चालयति ।
07:48 ओन्-लैन्-परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं ददाति ।
07:52 अधिकविवरणार्थम् अस्मभ्यं लिखन्तु  : contact@spoken-tutorial.org
07:58 "स्पोकन्-ट्युटोरियल्" प्रकल्पः, "टोक्-टु-ए-टीचर् " प्रकल्पस्य भागः वर्तते ।
08:01 "Spoken Tutorial" प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवान् अस्ति ।
08:07 अधिकविवरणं अस्यां पर्चन्याम् उपलभ्यते ।

http://spoken-tutorial.org/NMEICT-Intro.

08:12 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14