LibreOffice-Suite-Draw/C4/Working-with-3D-objects/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 LibreOffice Draw(लिब्रे आफ़ीस् ड्रा) इत्यत्र, 3D Objects इति 'स्पोकन् ट्युटोरियल्' प्रति भवतां स्वागतम् ।
00:05 अस्मिन् अनुशिक्षणे अधोनिर्दिष्टानि आप्षन्स् उपयुज्य '3D आब्जेक्ट्स्' कथं निर्मीयते इति भवन्तः पठन्ति ।

Extrusion (एक्स्ट्रुषन्), 3D Toolbar (3D टूल्-बार्), 3D Rotation Object (3D रोटेषन् आब्जेक्ट्)

00:16 Duplication उपयुज्य एडिट् कर्तुम् 'आब्जेक्ट्' कृते '3D' परिणामम् अन्वेतुं तथा विशेषाभिव्यक्तिं दातुं भवन्तः पठन्ति ।
00:24 एतत् अनुशिक्षणम् उपयोक्तुं भवन्तः Draw मध्ये 'प्राथमिक'स्तरस्य तथा 'मध्यम'स्तरस्य अनुशिक्षणं सम्यक् जानीयुः ।
00:30 अत्र वयं Ubuntu Linux'10.04 आवृत्तियुक्तम् अस्माकम् आपरेटिङ्ग् सिस्टम् इति LibreOffice Suite' (लिब्रे आफ़ीस् सूट्) 3.3.4आवृत्तिं उपयुञ्ज्महे ।
00:40 2Dआकृतिः तथा तत्समानान्तरं 3D रूपदर्शकं किञ्चन ज्यामितीयचित्रं वयं सज्जीकुर्मः । उदाहरणार्थं आयतं किञ्चन 2D आब्जेक्ट्, क्यूब् (घनः) तस्य 3D रूपम् ।
00:53 अत्र अस्माकं सविधे "3DObjectsChart" इति नाम्ना नूतना 'ड्रा' सञ्चिका अस्ति ।
00:59 ड्रायिङ्ग् आरम्भात् पूर्वं वयं 'ग्रिड्स्' तथा 'गैड्-लैन्स्’ सक्रियं कुर्मः । वयम् एतेषां विषये प्राक्तनानुशिक्षणे पठितवन्तः ।
01:08 मुख्य-मेनुतः View उपरि क्लिक् कुर्वन्तु । Grid तथा Display Grid चिन्वन्तु ।
01:17 पुनः View उपरि क्लिक् कुर्वन्तु । Guides तथा Display Guides चिन्वन्तु ।
01:23 अहं रूलर्-द्वयमपि सेन्टिमीटर् कृते सेट् कर्तुम् इष्यामि ।
01:29 तिर्यग्-रूलर् उपरि 'मौस् पायिण्टर्' स्थापयन्तु । इदानीं रैट्-क्लिक् कृत्वा Centimeter चिन्वन्तु ।
01:38 लम्ब-रूलर् उपरि 'मौस् पायिण्टर्' स्थापयन्तु । इदानीं पुनः रैट्-क्लिक् कृत्वा Centimeter चिन्वन्तु ।
01:45 इदानीं वयं पृष्ठस्य उपरि किञ्चन टेक्स्ट्-बाक्स् रचयामः ।
01:49 तस्य अधः एतत् टेक्स्ट् योजयामः । : Geometric shapes in 2D and 3D.
01:55 इदानीं वयं 'स्न्याप्-लैन् ' उपयुज्य पृष्ठद्वयं लम्बम् अर्धार्धं विभजयामः ।
02:01 लम्ब-रूलर् उपरि क्लिक् कुर्वन्तु तथा तत् 'ड्रा'पृष्ठं प्रति कर्षन्तु ।
02:05 काचित् लम्बा बिन्दूनां पङ्क्तिः दृश्यते ।
02:08 पृष्ठम् अर्धं विभक्तं यथा स्यात्तथा बिन्दूनां रेखां स्थापयन्तु ।
02:14 वामपार्श्वे वयं किञ्चन टेक्स्ट्-बाक्स् योजयामः तथा तस्य अन्तः 2D Shapes इति टङ्कनं कुर्मः ।
02:23 दक्षिणपार्श्वे अन्यदेकं टेक्स्ट्-बाक्स् योजयामः तथा तस्य अन्तः 3D Shapes इति टङ्कनं कुर्मः ।
02:30 3D toolbars वयं सक्रियं कुर्मः ।
02:33 मुख्य-मेनुतः View उपरि क्लिक् कुर्वन्तु । Toolbars तथा 3D-Objects चिन्वन्तु ।
02:43 पुनः View उपरि क्लिक् कुर्वन्तु । Toolbars तथा 3D-settings चिन्वन्तु ।
02:53 3D-Objects तथा 3D-Settings टूल्-बाक्स् प्रदर्श्यते ।
03:02 वयम् आदौ 2D आकृतीन् रचयामः ।
03:05 वयं किञ्चन आयतं, वृत्तं, त्रिकोनं च रचयामः तथा तान् एकस्य अधः अन्यत् स्थापयामः ।
03:14 '2D आब्जेक्ट्' उपयुज्य '3D आब्जेक्ट्' प्राप्तिप्रकारः 'Extrusion’ इति उच्यते ।
03:19 अत्र '3D आब्जेक्ट् ' रचयितुम् उपरितनभागः बहिः निस्कास्यते ।
03:25 आदौ वयं आयतस्य वर्णं "Turquoise 1" (टर्कोयिस् 1) कृते परिवर्तयामः ।
03:31 आयतस्य काञ्चन प्रतिकृतिं वयं कुर्मः ।
03:35 प्रतिकृतिभूतम् आयतं कर्षयामः । तत् पृष्ठं वामपार्श्वस्य अर्धभागे स्थापयामः ।
03:40 इदानीं, चयनात् पूर्वमेव, कान्टेक्ट्स्-मेनु द्रष्टुं रैट्-क्लिक् कुर्वन्तु ।
03:45 इदानीं, Convert उपरि क्लिक् कुर्वन्तु तथा To 3D चिन्वन्तु ।
03:48 2D आयतम् किञ्चन घन(क्यूब्) रूपं प्रति परिवर्तयते ।
03:52 आयतस्य अन्तः वयं “Rectangle” इति टङ्कनं कुर्मः ।
03:55 परन्तु 3D आब्जेक्ट्स् अन्तः टेक्स्ट् टङ्कनं कर्तुं न शक्नुमः ।
04:00 टेक्स्ट् टैप् कर्तुम् अस्माभिः Text tool उपयुज्यते ।
04:04 Text tool उपरि क्लिक् कुर्वन्तु तथा घनस्य अधः किञ्चन टेक्स्ट्-बाक्स् रचयन्तु ।
04:10 तस्य अन्तः “Cuboid” इति टङ्कनं कुर्वन्तु ।
04:14 एतत् टेक्स्ट्-बाक्स् तथा घनः प्रत्येकमिति गण्यते । तदर्थम् एतयोः समूहं कुर्मः ।
04:21 एवमेव वयम् आयतवृत्तत्रिकोणेभ्यः वर्णं पूरयितुं शक्नुमः । तान् '3D आब्जेक्ट्'रूपेण परिवर्तयितुं शक्नुमः ।
04:30 '2D' तथा '3D' आकृतीनां किञ्चन चार्ट् निर्मातुं वयं 'एक्स्ट्रुषन्' (Extrusion) उपयोगं कृतवन्तः ।
04:36 एतत् अनुशिक्षणं अत्रैव स्थगयित्वा गृहकार्यं कुर्वन्तु ।
04:40 भवतां Draw (ड्रा) सञ्चिकायाः किञ्चन नूतनं पृष्ठं योजयन्तु ।
04:42 किञ्चन आयतं निर्माय Square इति टेक्स्ट् टङ्कनं कुर्वन्तु ।
04:46 टेक्स्ट् सह आयतं 3D कृते परिवर्तयन्तु ।
04:49 2D आयते विद्यमान-टेक्स्ट् सह तोलयन्तु ।
04:53 सूचना: 3D आब्जेक्ट् रचयितुं 3D Settings टूल्-बार् उपयुज्यताम् ।
04:58 Draw सिद्धान् 3D आकारान् अपि ददाति ।
05:01 3D Objects टूल्-बार् उपयुज्य एतान् आकारान् भवन्तः योजयितुं शक्नुवन्ति ।
05:09 अस्माकं Draw सञ्चिकायां वयं किञ्चन नूतनं पृष्ठं योजयामः ।
05:13 3D-Objects टूल्-बार् तः वयं Shell इति आकारं चिनुमः ।
05:18 तदनन्तरं तत् पृष्ठे आकर्षन्तु ।
05:24 Draw, '2D आब्जेक्ट्स्' रोटेषन्(आवर्तनम्) उपयुज्य, '3D आब्जेक्ट्' रचयितुं भवद्भ्यः अवसरं कल्पयति ।
05:33 अस्माकं Draw पृष्ठे वयं किञ्चन '2D' आकारं, तन्नाम किञ्चन वृत्तं रचयामः ।
05:39 'कान्टेक्स्ट् मेनु' निमित्तं रैट्-क्लिक् कुर्वन्तु तथा Convert चिन्वन्तु । तदनन्तरं To 3D Rotation Object चिन्वन्तु ।
05:47 वृत्तं किं भवति इति पश्यन्तु । एतत् इदानीं किञ्चन '3D आब्जेक्ट्' वर्तते ।
05:54 अधः वर्तमानं Drawing टूल्-बार् मध्ये Fontwork Gallery ऐकान् उपरि क्लिक् कुर्वन्तु
05:59 वयं Favorite 16 चित्वा OK बटन् क्लिक् कुर्मः ।
06:04 अस्माकं Draw पृष्ठे Fontwork इति टेक्स्ट् प्रदर्शितम् ।
06:09 वयम् एतत् टेक्स्ट् यथावश्यकं तथा रि-सैज् कुर्मः ।
06:12 इदानीं अस्मभ्यं तस्मिन्नेव स्थाने अन्यत् टेक्स्ट् आवश्यकम् स्यात् । तत् कथं करणीयम्?
06:17 Fontwork टेक्स्ट् अन्तः एवमेव द्विवारं क्लिक् कुर्वन्तु ।
06:21 इदानीं भवन्तः Fontwork इति पदं नीलवर्णे बृहत् टेक्स्ट् अन्तः द्रष्टुं शक्नुवन्ति ।
06:26 एतत् टेक्स्ट् चित्वा "Spoken Tutorials" इति टङ्कनं कुर्वन्तु ।
06:30 इदानीं, Draw पृष्ठे यत्र कुत्रापि क्लिक् कुर्वन्तु ।
06:33 इदानीं "Spoken Tutorials" इति पदानि पृष्ठे दृश्यन्ते ।
06:36 अनन्तरं '3D आब्जेक्ट्' निमित्तं परिणामादिकं कथं अन्वेतुं शक्यते इति पठामः ।
06:41 एकस्य वृत्तस्य कृते परिणामानाम् अन्वयं कुर्मः ।
06:44 तदर्थं तत् चिन्वन्तु । काण्टेक्स्ट्-मेनु-निमित्तं रैट्-क्लिक् कुर्वन्तु । इदानीं 3D Effects चिन्वन्तु ।
06:51 भवन्तः अत्र बहूनि आप्षन्स् द्रष्टुमर्हन्ति ।
06:57 प्रात्यक्षिकनिमित्तं वयं Depth इति प्यारामीटर् 3cm कृते परिवर्तयामः ।
07:05 Segments अधः वयं Horizontal 12 कृते अपरिवर्तयामः ।
07:10 Normal अधः वयं Flat इति आप्षन् चिनुमः ।
07:14 आब्जेक्ट् दृश्यं तस्य 'प्रिव्यू विण्डो’ मध्ये पश्यन्तु ।
07:19 इदानीं डैलाग्-बाक्स् उपरि दक्षिणपार्श्वे Assign इति ऐकन् उपरि क्लिक् कुर्वन्तु ।
07:26 तदनन्तरं डैलाग्-बाक्स् तः बहिः आगन्तुं उपरि वामपार्वेृत X चिह्नस्य उपरि क्लिक् कुर्वन्तु ।
07:32 अस्माकम् आकारम् इदानीं पश्यन्तु । अस्माभिः चिताः परिणामाः अत्र अन्विताः ।
07:38 भवद्भ्यः किञ्चन गृहकार्यम् अत्र वर्तते । स्लैड् मध्ये यथा दर्शितं तथा किञ्चन चित्रं रचयन्तु ।
07:45 एवं कर्तुं 3D Effects डैलाग्-बाक्स् उपयुज्यताम् ।
07:49 Duplication उपयुज्य '2D' तथा '3D' आब्जेक्ट् सह भवन्तः विशेषपरिणामं अपि स्रष्टुं शक्नुवन्ति ।
07:55 वयं किञ्चन नूतनपृष्ठं सृष्ट्वा तन्मध्ये किञ्चन आयतं रचयामः ।
08:00 Duplication उपयुज्य '2D' आयते वयं किञ्चन परिणामं सृजामः ।
08:04 'मुख्य-मेनुतः' Edit चित्वा Duplicate क्लिक् कुर्वन्तु । ’
08:09 Duplicate इति डैलाग्-बक्स् दृश्यते ।
08:12 वयं एतानि मूल्यानि लिखामः ।

Number of copies = 10

08:18 Placement अधः X Axis = 10
08:26 Y Axis = 20
08:30 Angle = 0 degrees.
08:34 वयं Enlargement Width तथा Height अनिवार्यरूपेण स्थापयामः ।
08:44 वयं Start वर्णं Yellow तथा End वर्णं Red वर्णरूपेण परिवर्तयामः ।
08:57 OK क्लिक् कृत्वा अस्माभिः प्राप्तान् विशिष्टपरिणामान् पश्यन्तु ।
09:04 angles तथा तदितरमूल्यानां परिवर्तनद्वारा भवन्तः इतोऽप्यधिकपरिणामान् लब्धुं शक्नुवन्ति ।
09:09 एतावता वयम् अस्य अनुशिक्षणस्य अन्ते स्मः ।
09:12 अस्मिन् अनुशिक्षणे वयं अधोनिर्दिष्ट-आप्षन्स् उपयुज्य 3D आब्जेक्ट्-निर्माणं कथमिति पठितवन्तः ।

Extrusion, 3D toolbar, 3D Rotation Object.

09:23 वयं '3D आब्जेक्ट्' एडिट् कर्तुं तथा '3D परिणामं' आब्जेक्ट् कृते अन्वेतुं पठितवन्तः ।
09:27 वयं Duplication उपयुज्य विशेषपरिणामं रचयितुम् अपि पठितवन्तः ।
09:32 अस्यां पर्चन्याम् उपलब्धं चलच्चित्रं पश्यन्तु ।
09:35 एतत् स्पोकन्-ट्योटोरियल्-योजनायाः सारांशः।
09:39 कदाचित् भवतां ब्याण्ड्-विड्त् अधिकं नास्ति चेत् डौन्-लोड् कृत्वा पश्यन्तु ।
09:44 स्पोकन्- ट्युटोरियल्-योजनागणः स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालाः सञ्चालयति ।
09:49 आन्-लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं यच्छन्ति ।
09:53 अधिकविवरणार्थं कृपया

contact at spoken hyphen tutorial dot org पर्चनीं प्रति लिखन्तु ।

09:59 स्पोकन्-ट्युटोरियल्-योजना, टाक् टु अ टीचर् योजनायाः कश्चन भागः ।
10:03 एतस्याः कृते NMEICT, MHRD द्वारा भारतसर्वकारस्य धनसहायं प्राप्तमस्ति ।
10:10 अस्याः योजनायाः विषये अधिकं विवरणम् अस्यां पर्चन्याम् उपलभ्यते ।:

spoken hyphen tutorial dot org slash NMEICT hyphen Intro.

10:20 एतत् अनुशिक्षणं, DesiCrew Solutions Pvt. Ltd. योगदानम् । अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः, उप्पिनपट्टणम् । धन्यवादः । }

Contributors and Content Editors

NaveenBhat