LibreOffice-Suite-Draw/C3/Import-and-Export-Images/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 LibreOffice Draw (लिब्रे आफीस् ड्रा) इत्यत्र Import and Export Images इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
00:06 अस्मिन् अनुशिक्षणे भवन्तः 'ड्रा पेज्' मध्ये चित्राणि इम्पोर्ट् कर्तुं तथा Draw फैल् विविध-फैल् फार्म्याट्स् मध्ये रक्षणं कर्तुं च पठन्ति ।
00:16 Draw मध्ये वयं वेक्टर्-द्वयं तथा बिट्म्याप् अथवा रास्टर् चित्रं इम्पोर्ट् एक्स्पोर्ट् च कर्तुं शक्यते ।
00:23 अत्र वयं, Ubuntu Linux आवृत्तिः 10.04 तथा LibreOffice Suite आवृत्तिः3.3.4. एतान् उपयुञ्ज्महे ।
00:32 वयं 'RouteMap' (रूट् म्याप्) इति सञ्चिकाम् उद्घाटयामः ।
00:35 अस्य अनुशिक्षणस्य निमित्तं 'वाटर्-सैकल्' रेखाचित्रस्य काञ्चन 'JPEG' सञ्चिकां सज्जीकृत्य, तस्याः 'डेस्क्-टाप्' मध्ये रक्षणं कृतम् ।
00:46 वयम् एतत् चित्रम् अस्माकं Draw सञ्चिकायाम् इम्पोर्ट् कुर्मः ।
00:49 वयम् एतत् चित्रं पिदधामः ।
00:52 आदौ भवन्तः चित्रम् इम्पोर्ट् कर्तुम् अपेक्षितं किञ्चन पृष्ठं चिन्वन्तु ।
00:57 वयम् किञ्चन नूतनं पृष्ठं योजयित्वा तं चिनुमः ।
01:01 'वेक्टर्' अथवा 'बिट्म्याप्' चित्रम् इम्पोर्ट् कर्तुं Insert ट्याब् उपरि क्लिक् कृत्वा Picture चिनुमः ।
01:08 तदनन्तरं From File क्लिक् कुर्वन्तु ।
01:10 Insert picture इति डैलाग्-बाक्स् दृश्यते ।
01:14 वयम् इदानीं 'Water Cycle.jpeg' इति चिनुमः ।
01:17 वयं Open उपरि क्लिक् कुर्मः चेत्, चित्रम् अस्माकं 'ड्रा' फैल् मध्ये एम्बेड् क्रियते (योज्यते) ।
01:24 वयम् अत्र Link बाक्स् अभिजानीमः चेत्, तदा चित्रं path तः पर्चनीभवति ।
01:29 Open उपरि वयं क्लिक् कुर्मः ।
01:32 चित्रं, काचित् 'पर्चनी' इव स्टोर् भविष्यति इति सन्देशः दृश्यते ।
01:37 Keep Link क्लिक् कुर्वन्तु ।
01:40 चित्रं 'ड्रा' सञ्चिकायां 'लिङ्क्' इति योज्यते ।
01:44 पर्चनीं सरलतया अपमार्जयितुं शक्यते ।
01:48 मुख्य-मेनु गत्वा, Edit चिन्वन्तु । तदनन्तरं Link क्लिक् कुर्वन्तु ।
01:53 Edit Links इति डैलाग्-बाक्स् दृश्यते ।
01:57 एतत् डैलाग्-बाक्स् सर्वाः पर्चनीः 'ड्रा' सञ्चिकायां पट्टीकरोति ।
02:02 'WaterCycle' (जलचित्रं) चित्रार्थं पर्चन्याः उपरि क्लिक् कुर्वन्तु ।
02:06 Break Link क्लिक् कुर्वन्तु ।
02:09 Yes क्लिक् कुर्वन्तु Draw किञ्चन दृढीकरणसन्देशं प्रदर्शयति ।
02:14 पर्चनी अपमार्जिता । इदानीं Close बटन् क्लिक् कुर्वन्तु ।
02:20 परन्तु एतत् चित्रं सञ्चिकायां वर्तते इति पश्यन्ति ।
02:25 भवन्तः एकां पर्चनीं ब्रेक् कुर्वन्ति चेत् तत् चित्रं स्वयं 'ड्रा' सञ्चिकायाम् एम्बेड् क्रियते ।
02:31 इदानीं वयं चित्रम् अपमार्जयामः । चित्रं चित्वा Delete बटन् नुदन्तु ।
02:39 अत्र भवद्भः एकं असैन्मेन्ट् वर्तते ।
02:42 'ड्रा फैल्'द्वयं रचयन्तु ।
02:44 कस्याञ्चन सञ्चिकायां किञ्चन चित्रं योजयित्वा तत् रक्षन्तु ।
02:48 अन्यस्यां सञ्चिकायां किञ्चन चित्रं एम्बेड् कृत्वा तत् रक्षन्तु ।
02:52 उभयं सञ्चिका-गात्रं तोलयन्तु ।
02:55 भवतां सञ्चिकायां यत्र चित्रं पर्चनीकृतं, तत्र चित्रस्य गात्रं परिवर्तयन्तु ।
03:00 मूलसञ्चिकायाम् एतत् परिवर्तनं दृश्यते वा इति परिशीलयन्तु ।
03:05 तदनन्तरं वयं 'WaterCycle' डैग्रां किञ्चन Draw चित्रमिव साक्षात् अस्यां सञ्चिकायाम् इम्पोर्ट् कुर्मः ।
03:13 मुख्य-मेनु-तः Insert क्लिक् कृत्वा File चिन्वन्तु ।
03:18 Insert File इति डैलाग्-बाक्स् उद्घाट्यते ।
03:21 पट्टिकायां, "WaterCycle.odg" इति 'ड्रा' सञ्चिकां चिन्वन्तु ।
03:28 Open क्लिक् कुर्वन्तु ।
03:30 Insert slides/objects इति डैलाग्-बाक्स् दृश्यते ।
03:34 path इति सञ्चिकायाः पार्श्वस्थस्य + चिह्नस्य उपरि क्लिक् कुर्वन्तु ।
03:38 'स्लैड्' पट्टिकां भवन्तः पश्यन्ति ।
03:41 'WaterCycle' डैग्राम्-युतं स्लैड् १ चिनुमः ।
03:46 भवन्तः पृष्ठम् अथवा 'आब्जेक्ट्' पर्चनीमिव योजयितुं शक्नुवन्ति ।
03:51 एवं कर्तुं Link इति चेक्-बाक्स् क्लिक् कुर्वन्तु ।
03:55 OK क्लिक् कुर्वन्तु ।
03:57 'आब्जेक्ट्' नूतन-फार्म्याट्-कृते सम्यक् करणीयं किम् इति पृच्छत् किञ्चन डैलाग्-बाक्स् दृश्यते ।
04:05 Yes क्लिक् कुर्वन्तु ।
04:07 स्लैड्-सञ्चिकायां किञ्चन नूतनपृष्ठे योजितम् ।
04:12 तदनन्तरं वयं Draw तः चित्रं एक्स्पोर्ट् कर्तुं पठामः ।
04:17 'ड्रा' मध्ये सञ्चिकायाः एक्स्पोर्ट् करणमित्युक्ते –

'ड्रा' सञ्चिका अथवा ड्रा-सञ्चिकायाः पृष्ठम् अथवा तस्य किञ्चन 'आब्जेक्ट्' अन्यत् फैल् फार्म्याट् कृते परिवर्तनमित्यर्थः ।

04:29 उदाहरणार्थं 'ड्रा' सञ्चिका 'PDF', 'HTML', 'JPEG' अथवा 'बिट्म्याप्' सञ्चिका इति परिवर्तयितुं शक्यते ।
04:39 PDF, Flash तथा HTML एतत् फैल्-फार्म्याट् सर्वदा सर्वं 'Draw' फैल् एक्स्पोर्ट् कुर्वन्ति ।
04:47 वयं 'RouteMap' फैल् लघ्वीकुर्मः ।
04:51 'Draw' 'WaterCycle' चित्रं , 'JPEG' फार्म्याट् कृते वयं कथं परिवर्तितवन्तः इति आश्चर्यं भवति वा ?
04:58 तत् कथम् अस्माभिः कृतमिति अहं विवृणोमि ।
05:01 'WaterCycle' फैल् उद्घाटयन्तु
05:05 तदनन्तरं, Pages इति प्यानेल्-तः , 'WaterCycle' डैग्राम् यत्र वर्तते तत् पृष्ठं चिन्वन्तु ।
05:11 मुख्य-मेनुतः, File क्लिक् कृत्वा Export चिन्वन्तु ।
05:16 Export इति डैलाग्-बाक्स् दृश्यते ।
05:18 Filename स्थाने, वयं नाम "WaterCycleDiagram" इति लिखामः ।
05:24 Places प्यानेल् मध्ये ब्रौस् कृत्वा Desktop चिन्वन्तु ।
05:29 File type स्थाने वयं JPEG इति चिनुमः । परन्तु भवन्तः 'Draw' फैल् भवतामावश्यकतानुसारं यत्किमपि फार्म्याट्-मध्ये रक्षन्तु ।
05:38 Selection चेक्-बाक्स् चेक् कुर्वन्तु ।
05:42 Save क्लिक् कुर्वन्तु । JPEG Options इति डैलाग्-बाक्स् दृश्यते ।
05:47 अस्मिन् डैलाग्-बाक्स् मध्ये चितानि डीफाल्ट् आप्षन् वयं तथैव रक्षामः ।
05:53 OK क्लिक् कुर्वन्तु ।
05:55 'WaterCycle' चित्रेण सह Draw पृष्ठं 'डेस्क्-टाप्' मध्ये 'JPEG' इति रक्षितम् ।
06:02 अत्र, 'ड्रा' सञ्चिकातः किञ्चन पृष्ठं 'JPEG' सञ्चिका-रूपेण परिवर्तितम् ।
06:08 भवन्तः PDF, Flash अथवा HTML फार्म्याट् इव रक्षन्ति चेत्, तदा 'ड्रा' सञ्चिकायां सर्वाणि पृष्ठानि एक्स्पोर्ट् क्रियन्ते ।
06:18 'Draw' मध्ते वयं 'रास्टर् चित्रम्’ अपि एडिट् कर्तुं शक्नुमः ।
06:22 Format मेनु उपयुज्य रास्टर् चित्रं फार्माट् कर्तुं शक्यते ।
06:26 एतानि चित्राणि एडिट् कर्तुं भवन्तः Picture टूल्-बार् उपयोक्तुं शक्नुवन्ति ।
06:31 अधुना, वयम् अनुशिक्षणस्य अन्ते स्मः ।
06:37 अस्मिन् अनुशिक्षणे भवन्तः चित्रम् इम्पोर्ट्, एक्स्पोर्ट् कर्तुं तथा Draw आब्जेक्ट् विविध-फैल् फार्म्याट् मध्ये रक्षितुं पठितवन्तः ।
06:47 भवद्भ्यः किञ्चन गृहकार्यं वर्तते ।
06:50 प्रत्येकम् आब्जेक्ट् अथवा चितः आब्जेक्ट्-समूहः अपि एक्स्पोर्ट् कर्तुं शक्यते ।
06:56 'WaterCycle' Draw सञ्चिका-तः मेघान् पर्वतान् एव 'JPEG' फार्म्याट् इव परिवर्तयन्तु ।
07:05 अस्यां पर्चन्यां उपलब्धं चलच्चित्रं पश्यन्तु ।
07:09 एतत् स्पोकन् ट्युटोरियल् सारांशं बोधयति ।
07:12 कदाचित् भवतां ब्याण्ड्-विड्त् अधिकं नास्ति चेत् डौन्-लोड् कृत्वा पश्यन्तु ।
07:17 स्पोकन्-ट्युटोरियल्-प्राजेक्ट्-गणः
07:20 स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालाः सञ्चालयति
07:23 आन्-लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं यच्छन्ति ।
07:28 अधिकविवरार्थं contact at spoken hyphen tutorial dot orgप्रति लिखन्तु ।
07:35 स्पोकन् ट्युटोरियल् योजना, टाक् टु अ टीचर् योजनायाः भागः ।
07:40 स्पोकन् ट्युटोरियल् प्रोजेक्ट् निमित्तं ICT, MHRD, भारतसर्वकारस्य धनसहायं प्राप्तम् ।
07:48 अस्याः योजनायाः विषये अधिकं विवरणम् अस्यां पर्चन्याम् उपलभ्यते ।:

spoken hyphen tutorial dot org slash NMEICT hyphen Intro.

08:01 एतत् अनुशिक्षणं , DesiCrew Solutions Pvt. Ltd. योगदानम् । अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।

धन्यवादाः

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana