Koha-Library-Management-System/C3/Convert-Excel-to-MARC/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Conversion of Excel data to Marc 21 format इत्याख्ये अनुशिक्षणे भवतां स्वागतम्
00:09 अस्मिन् अनुशिक्षणे वयं, 64-bit Windows यन्त्रे Excel डेटा Marc 21 format कृते परिवर्तनस्य अभ्यासं कुर्मः ।
00:19 अस्य अनुशिक्षणस्य रेकार्ड् कर्तुम्, अहं:

Windows 10 Pro तथा Firefox वेब्- ब्रौसर् उपयोगं करोमि ।

00:29 अस्य अनुशिक्षणस्य अनुसरणार्थं, भवद्भिः लैब्ररि सैन्स् ज्ञातव्यं भवेत् ।
00:35 अग्रे सरणात् पूर्वं, भवतां यन्त्रे अधोनिर्धिष्टाः सन्तीति निश्चयः भवतु -

Windows 10, 8 अथवा 7

00:45 यत्किमपि वेब्-ब्रौसर् ।

उदाहरणार्थं: Internet Explorer, Firefox अथवा Google Chrome.

00:53 पूर्वम् अस्यां सरणौ, वयं MarcEdit 7 इदं Desktop मध्ये इन्स्टाल् कृतवन्तः ।
01:00 अस्मिन्नेव MarcEdit 7 ऐकान् उपरि डबल् क्लिक्-करणेन तस्य उद्घाटनं कुर्वन्तु ।
01:07 MarcEdit 7.0.250 By Terry Reese इत्याख्यं किञ्चन विण्डो उद्घाटितं भवति ।
01:15 Export Tab Delimited Text इत्याख्यं ट्याब् पश्यन्तु तथा तस्योपरि क्लिक् कुर्वन्तु ।
01:21 Source File फील्ड् अधः, फोल्डर् ऐकान् पश्यन्तु ।
01:27 'सोर्स् फैल्', किञ्चन 'एक्सेल् फैल्' अस्ति एतत् वयं .mrk फार्म्याट् कृते परिवर्तयन्तः स्मः ।
01:34 सञ्चिकायाः एतत् ऐकान् उपरि क्लिक् कुर्वन्तु । अपि च File name फील्ड् मध्ये, Excel फैल् कृते ब्रौस् कुर्वन्तु ।
01:42 File name अस्य पार्श्वे विद्यमानस्य ड्राप्-डौन् उपरि क्लिक् कुर्वन्तु ।
01:46 यदि,भवतां Microsoft Excel 97/2000/XP/2003 (.xls) अस्ति चेत्, तदा Excel File(*.xls) फार्म्याट् चिन्वन्तु ।
02:03 भवातां Microsoft Excel 2007/2010/2013 XML(.xlsx) अस्ति चेत्, तदा Excel File(*.xlsx) इति फार्म्याट् चिन्वन्तु ।
02:21 मम.(dot)xlsx फैल् अस्ति, अतः अहम् Excel XML File(*.xlsx) एतत् चिनोमि ।
02:32 अनन्तरं, वामपार्श्वे फोल्डर्स् प्रति गच्छन्तु । तथा भवतां Excel file यत्र रक्षितं तत् फोल्डर् चिन्वन्तु ।
02:40 अहं Downloads चितवान् अस्मि । किमर्थमिति चेत् मम 'एक्सैल् फैल्' तत्र सेव् कृतवान् अस्मि ।
02:47 अतः, Downloads फोल्डर्-तः, अहं TestData.xlsx चितवानस्मि ।
02:55 TestData.xlsx फैल् चयनान्तरं, तत् File name फील्ड् मध्ये दृश्यते ।
03:04 अधुना, विण्डो अधोभागे विद्यमानं Open बटन् उपरि क्लिक् कुर्वन्तु ।
03:09 एतत् विण्डो एव, C:\Users\spoken\Downloads\TestData.xlsx इत्याख्यं Source File (सौर्स् फैल्) पुनः उद्घाटितं भवति ।
03:21 अधुना, Output File पार्श्वे विद्यमानं फोल्डर् ऐकान् उपरि क्लिक् कुर्वन्तु ।
03:27 एवं कृते सति, Save File इति विण्डो उद्घाटितं भवति । एतत् अस्मभ्यं File name पूरयितुं सूचयति ।
03:34 अस्मिन्नेव विण्डो मध्ये, वामपार्श्वे विद्यमानं Downloads फोल्डर् उपरि अहं क्लिक् करोमि । तथा, File name: एतं TestData इति टण्कयामि ।
03:46 इदानीं पुटस्य अधः विद्यमानं Save बटन् उपरि क्लिक् कुर्वन्तु ।
03:51 एतदेव विण्डो पुनः दृश्यते ।

Output file फील्ड्, एवं दर्शयति: C:\Users\spoken\Downloads\TestData.mrk.

04:06 पश्यन्तु: MarcEdit 7 तः, Excel Sheet Name: Sheet1 स्वयं चितं भवति । तथापि , अस्य 'शीट्' नाम परिवर्तयितुम् (एडिट् कर्तुं) शक्यते ।
04:20 Options विभागस्य अधः, UTF-8 Encoded चेक् -बाक्स्, डीफाल्ट् भूत्वा MarcEdit 7 तः चितं अस्ति ।
04:32 अस्य विण्डो-दक्षिण-भागे विद्यमानं Next इति बटन् उपरि क्लिक् कुर्वन्तु ।
04:37 पुनः किञ्चन नूतनं विण्डो, MarcEdit Delimited Text Translator उद्घाट्यते । शीर्षकं

Data Snapshot इति भवति ।

04:48 एक्सैल् फैल् मध्ये लिखितानामंशानामनुसारं, इदं विण्डो सर्व-फील्ड्-विवरणयुक्तं भवति ।
04:55 वयं 0 तः 8 अपि च ततोऽप्यधिक फील्ड्, तदनुसारं व्याल्यू पश्यामः ।
05:03 उदाहरणार्थं- Field 0 , मम यन्त्रे 978-3-319-47238-6 (ISBN) व्याल्यू युक्तम् अस्ति ।
05:17 भवताम् एक्सेल्-शीट् अनुसारं, भवन्तः अन्यत् व्याल्यू द्रष्टुं शक्नुवन्ति ।
05:22 DataSnapshot विभागस्य अधः, Settings विभागं चिन्वन्तु ।
05:28 Select ट्याब् प्रति गत्वा ड्राप्-डौन् तः Field 0' एतत् चिन्वन्तु ।
05:35 एतेन वयम्, 'एक्सेल् डेटा'-म्यापिंग् 'कोहा मार्क् ट्याग्' साकं कुर्मः ।
05:43 स्मरन्तु, भवन्तः Map To: तथा Indicators एतत् कस्टमैज् कर्तुं शक्नुवन्ति ।
05:49 तथापि, 'फील्ड्स् ' तथा 'सब्-फील्ड्कोड्स्', 'कोहा मार्क् ट्याग्' एतस्य अनुसारं भवेत् ।
05:58 MARC Tags इत्यस्य अधिकविवरणार्थं, Library of Congress अधिकृतजालपुटस्य पर्चनीं पश्यन्तु ।
06:07 ब्रौसर् मध्ये, इदं URL इति टण्कयन्तु तथा search उपरि क्लिक् कुर्वन्तु ।
06:15 स्मरन्तु, Map To: फील्ड् मध्ये टण्कितं व्याल्यू, अस्याः सरण्याः पूर्वतन-अनुशिक्षणतः उल्लिखितमस्ति । (रेफर्).
06:24 अहं Map To: फील्ड् मध्ये, 020$a इति टण्कयामि ।
06:31 इयं सरणिः भवतां ' एक्सेल् डेटा' अनुसारं परिवर्तिता भवति ।
06:36 अहं Indicators: तथा Term. Punctuation: एतानि तथैव स्थापयामि ।
06:42 तथापि, Koha MARC Tags निर्देशनानुसारं भवन्तः एतानि फील्ड् पूरयितुं शक्नुवन्ति ।
06:49 अनन्तरं Constant Data कृते चेक्-बाक्स् अस्ति ।
06:54 निर्दिष्ट-टेक्स्ट्-डाक्युमेण्ट् मध्ये, प्रत्येकस्य योजनार्थं डेटाफील्ड् मध्ये भवन्तः तानि एव विवरणानि म्याप् कर्तुं इच्छन्ति चेत्, इदं क्लिक् कुर्वन्तु ।
07:04 इदं सब्-फील्ड् भवन्तः पुनः कर्तुमिच्छन्ति चेत् Repeatable subfield इदं क्लिक् कुर्वन्तु ।
07:10 अनन्तरं, Add Argument बटन् उपरि क्लिक् कुर्वन्तु ।
07:15 एवं कृते, Arguments विभागस्य अधः, फील्ड् मध्ये व्याल्यू 0 020$a 0 इति दृश्यते ।
07:25 एवमेव, वयम् अवशिष्टं सर्वं फील्ड् म्याप् कुर्मः ।
07:30 Settings विभागस्य अधः, Select प्रति गच्छन्तु । ड्राप्- डौन् तः Field 1 इदं चिन्वन्तु ।
07:39 Map To फील्ड् मध्ये, 080$a इति टण्कयन्तु ।
07:46 इदानीं Add Argument बटन् उपरि क्लिक् कुर्वन्तु ।
07:50 एवं कृते, Arguments विभागस्य अधः, फील्ड् मध्ये व्याल्यू 1 080$a 0 इति दृश्यते ।
08:01 Select ट्याब् अधः, ड्राप्-डौन् तः, Field 2 इदं चिन्वन्तु ।
08:07 Map To फील्ड् मध्ये, 100$a इति टण्कयन्तु ।
08:13 Indicators फील्ड् मध्ये, 1 इति टण्कयन्तु ।
08:17 पश्यन्तु, 1 इदं tag 100 इत्यस्य प्रथम-इण्डिकेटर् अस्ति । तथा इदं “सब्-फील्ड् ‘a’” निमित्तं Surname इत्यस्य प्रतिनिधिः भवति ।
08:28 एवमेव, Select अधः, ड्राप्-डौन् मध्ये दर्शितरीत्या Field 13 पर्यन्तं सर्व-फील्ड्स् म्यापिङ्ग्-करणं समापयन्तु ।
08:39 प्रत्येकं फील्ड् समीपे उन्मुखरूपेण तथा अधोमुखरूपेण विद्यमानान् बाणान् अवलोकयन्तु ।
08:44 दृश्यमानं व्याल्यू अनुक्रमं परिवर्तयितुं भवन्तः एतानि उपयोक्तुं शक्नुवन्ति ।
08:50 Arguments विभागस्य अधः, विविध सब्-फील्ड् मध्ये सामान्यरूपेण विद्यमानानि ट्याग्स् योजनीयानि ।
08:58 अतः, एवं कुर्वन्तु- सामान्यरूपेण विद्यमानानि ट्याग् चिन्वन्तु । उदाहरणार्थं - 245$a तथा 245$c.
09:09 अनन्तरं, सामान्यरूपेण विद्यमानानि ट्याग् उपरि दक्षिणभागे क्लिक् कुर्वन्तु तथा ड्राप्-डौन् तः Join Items इदं चिन्वन्तु ।
09:17 एतत् एकविध-फील्ड्स् गणान् रचयति ।
09:23 अवलोकयन्तु : चितानां ट्याग्स् पूर्वं * (asterisk चिह्नं) दृश्यते ।
09:29 * आस्टेरिक् चिह्नं (asterisk symbol), सामान्यरूपेण विद्यमानानि ट्याग्स् इदानीं योजितानि सन्ति इति सूचयति ।
09:35 पर्यायरूपेण, Arguments कृते दत्त-फील्ड् मध्ये, 0 तः 13 पर्यन्तं तत्-तत् फील्ड् व्याल्यू इम्पोर्ट् कर्तुं Auto Generate ट्याब् क्लिक्-करणद्वारा फील्ड् म्यापिङ्ग् भवन्तः कुर्युः ।
09:52 तथापि, अहं म्यापिङ्ग् स्वयं (manually) कृतवान् । अतः, अहं Auto Generate चयनं क्लिक् न करोमि ।
09:59 अनन्तरं, वयं चतुरः विकल्पान् पश्यामः ।
10:02 प्रथमं Save Template अस्ति ।
10:06 तदनन्तरं उपयोगाय, भवताम् इदं म्यापिङ्ग् सेव् करणीयं चेत् एतस्य उपयोगं कुर्वन्तु ।
10:12 यदि, डेटा परिवर्तने भवतां कापि समस्या भवति चेत्, तर्हि रक्षितं 'टेम्प्लेट्' उपयुज्यते ।
10:20 वयं Save Template विकल्पं चिनुमः चेत्, तदा तस्याः नाम कथनार्थं तथा सेव् कर्तुं किञ्चन डिरेक्टरि सूचयितुम् अस्मभ्यं उच्यते ।
10:31 एतत् .mrd file इति रक्षितं भवति ।
10:36 अवश्यकातायां सत्यां, विण्डो दक्षिणभागे विद्यमानं “Load Template” एतस्य क्लिक्-करणद्वारा, इदं टेम्प्लेट् अक्सेस् कुर्वन्तु ।
10:44 द्वितीयः विकल्पः Sort Fields अस्ति ।
10:48 तृतीयः विकल्पः Calculate common nonfiling data अस्ति ।
10:54 चतुर्थः विकल्पः Ignore Header Row अस्ति ।
10:58 भवतः 'एक्सेल् शीट्' मध्ये हेडर् अस्ति चेत् तथा भवतः हेडिङ्ग्स् उपेक्षा करणीया चेत् अत्र क्लिक् कुर्वन्तु ।
11:05 एतेषु, Sort Fields तथा Calculate common nonfiling data एतानि MarcEdit 7 तः स्वयं चितानि भवन्ति ।
11:15 अहं तानि तथैव स्थापयामि ।
11:18 इदानीम्, अहं Save Template तथा Ignore Header Row कृते चेक्-बाक्स् चिनोमि
11:26 अनन्तरं, पुटस्य उपरि दक्षिणकोणे Finish ट्याब् अन्विषन्तु तथा तस्योपरि क्लिक् कुर्वन्तु ।
11:34 एवं कृते सति, File name पूरणार्थं अस्माकं कृते सूचयत् Save File इत्याख्यं विण्डो उद्घाटितं भवति ।
11:41 अस्मिन् विण्डो मध्ये, अहं वामपार्श्वे विद्यमानं Downloads इति फोल्डर् उपरि क्लिक् करोमि ।
11:48 तथा, File name फील्ड् मध्ये, अहं TestData इति टण्कनं करोमि ।
11:54 सम्प्रति, पुटस्य अधोभागे विद्यमानं Save बटन् उपरि क्लिक् कुर्वन्तु ।
11:59 Process has been finished. Records saved to:

C:\Users\Spoken\Download\TestData.mrk इति सन्देशेन सह किञ्चन पाप्-अप्-विण्डो उद्घाटितं भवति ।

12:14 अस्य डैलाग्-बाक्स् अधः विद्यमानं Ok बटन् उपरि क्लिक् कुर्वन्तु ।
12:19 एतेन, .mrk file एतत् निर्दिष्ट-लोकेशन् मध्ये, तन्नाम Downloads फोल्ड्रर् मध्ये यशस्वितया रक्षितमस्ति ।
12:29 किञ्चन नूतनं पुटं MarcEdit 7.0.250 By Terry Reese उद्घाटितं भवति ।
12:42 MarcEditor इत्याख्यं नूतनं पुटम् उद्घाटितं भवति । मुख्य-मेनु मध्ये File उपरि क्लिक् कुर्वन्तु तथा ड्राप्-डौन् तः Open चिन्वन्तु ।
12:55 TestData.mrk सञ्चिकां दर्शयन् Open File इत्याख्यं विण्डो उद्घाटितं भवति ।
13:02 TestData.mrk सञ्चिकां क्लिक् कुर्वन्तु ।
13:07 File name फील्ड् मध्ये एतत् दृश्यते ।
13:11 इदानीं विण्डो अधः विद्यमानं Open उपरि क्लिक् कुर्वन्तु ।
13:16 सर्वैः विवरणैः सह, MarcEditor: TestData.mrk इत्याख्यम् अपरं विण्डो उद्घाटितं भवति ।
13:24 अस्मिन् विण्डो मध्ये, मुख्य-मेनु तः, File उपरि क्लिक् कुर्वन्तु ।
13:29 इदानीं, ड्राप्-डौन्-तःCompile File into MARC इदं चिन्वन्तु ।
13:35 अपरं किञ्चन नूतनं विण्डो Save File उद्घाटितं भवति ।
13:39 अत्र, File Name: एतत् चिन्वन्तु तथा फील्ड् मध्ये सूक्तं नाम टण्कयन्तु ।
13:46 अहं TestData इति टण्कनं करोमि ।
13:50 कोहा, डीफाल्ट् भूत्वा Save as type: फील्ड् मध्ये, MARC Files (*.mrc) इत्यस्य चयनं करोति ।
14:00 इदानीं, विण्डो अधः विद्यमानं Save बटन् उपरि क्लिक् कुर्वन्तु ।
14:06 एवं कृते, तस्य विण्डो अधः 5 records processed in 0.166228 seconds इति भवन्तः पश्यन्ति ।
14:19 किमर्थमिति चेत्, अहं 5 रेकार्ड्स् एव इम्पोर्ट् कृतवान् अस्मि । भवतां डेटा अनुसारं, भवन्तः अन्यदेकं रेकार्ड्स् सङ्ख्यां तथा प्रोसेस् समयमपि पश्यन्ति ।
14:29 इदानीं, अस्माकं लैब्रेरि Excel डेटा वयं Marc 21 format कृते यशस्वितया परिवर्तितवन्तः ।
14:37 Marc 21 format , कोहा मध्ये डेटां क्याटलाग् कर्तुं तथा इम्पोर्ट् कर्तुम् उपयुज्यमानं स्टाण्डर्ड् फार्म्याट् अस्ति ।
14:46 इदानीं, इदं विण्डो पिधानं कुर्वन्तु । एवं कर्तुं, उपरितन-दक्षिणकोणं गच्छन्तु तथा Close बटन् उपरि क्लिक् कुर्वन्तु ।
14:55 सङ्क्षेपेण, अस्मिन् अनुशिक्षणे, वयं 64-bit Windows यन्त्रे, Excel data , Marc 21 format कृते परिवर्तयितुं ज्ञातवन्तः ।
15:08 गृहकार्यम्:

Excel मध्ये, 10 रेकार्ड्स्-युक्तां काञ्चित् पट्टिकां निर्मान्तु । तथा, MarcEdit 7 उपयुज्य तानि रेकार्ड्स् MARC रूपेण परिवर्तयन्तु ।

15:20 अस्यां पर्चन्यां विद्यमानं वीडियो, स्पोकन्-ट्युटोरियल् योजनायाः सारांशः अस्ति । कृपया डौन्लोड् कृत्वा पश्यन्तु ।
15:27 स्पोकन्-ट्युटोरियल्-योजना-गणः, कार्यशालाः चालयति, प्रमाणपत्रं च यच्छति । अधिकविवरणार्थं कृपया अस्माकं कृते लिखन्तु ।
15:35 कृपया भवतां प्रश्नान् निमेषं, सेकेण्ड् च निर्दिश्य एतत् फोरं मध्ये पोस्ट् कुर्वन्तु ।
15:39 स्पोकन् ट्युटोरियल् योजना, NMEICT, MHRD, भारतसर्वकारतः धनसाहाय्यं प्राप्तवती अस्ति ।
15:45 एतत् मिशन् विषये अधिकविवरणानि अस्यां पर्चन्याम् उपलभ्यते ।
15:50 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीन् भट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।}

Contributors and Content Editors

NaveenBhat, Udayana