Koha-Library-Management-System/C2/How-to-create-a-library/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 How to create a Library in Koha इति विषयके अस्मिन् नुशिक्षणे भवद्भ्यः स्वागतम् ।
00:07 अस्मिन् अनुशिक्षणे वयं library तथा Group निर्माणं कथम् इति जानीमः ।
00:16 एतदनुशिक्षणं रेकार्ड् कर्तुम् अहं :

Ubuntu Linux Operating System 16.04

00:24 तथा Koha आवृत्तिः 16.05 एतयोः उपयोगं करोमि ।
00:29 एतदनुशिक्षणम् अनुसर्तुं भवन्तः, लैब्ररि सैन्स् (ग्रन्थालयविज्ञानं) जानीयुः ।
00:35 एतदनुशिक्षणं अभ्यस्तुं भवद्भिः Koha भवतां यन्त्रे इन्स्टाल् करणीयम् ।
00:41 तथा Koha मध्ये भवन्तः Admin एक्सेस् (access) प्राप्तव्यमेव ।
00:46 विशेषज्ञानार्थं, भवन्तः कृपया अस्मिन् जालपुटे Koha spoken tutorial सरणिं पश्यन्तु ।
00:53 वयमिदानीं आरभामहे । मम यन्त्रे पूर्वमेव Koha इन्स्टाल् कृतम् अस्ति ।
00:59 अहं Koha इन्टर्फेस्-कृते परिवर्तयामि ।
01:03 इन्स्टलेषन् काले दत्तं username तथा password उपयुज्य Koha मध्ये लाग्-इन् कुर्वन्तु ।
01:10 मम यन्त्रे अहं Username, koha underscore library इति दत्तवान् अस्मि ।
01:17 इदानीं, conf.xml सञ्चिकातः स्वीकृतं पास्-वर्ड् टैप् कुर्वन्तु ।
01:25 Koha मेन् पेज् उद्घाटयति ।
01:27 पश्यतु Koha सेट्-अप् करणकाले अस्माभिः कोहामध्ये सृज्यमानस्य एकैकस्य Branch library विवरणानि योजनीयानि ।
01:38 काले एतानि कोड्स् कोहा-मध्ये विविधेषु स्थानेषु उपयुज्यन्ते ।
01:43 इदानीं, वयमेकं नूतनं 'लैब्ररि' योजयामः ।
01:47 Koha इन्टर्-फेस् प्रति आगच्छन्तु ।
01:50 Home गत्वा Koha Administration उपरि क्लिक् कुर्वन्तु ।
01:56 Basic parameters विभागम् अभिजानन्तु ।
02:00 Libraries and groups उपरि क्लिक् कुर्वन्तु ।
02:04 एकं नूतनं 'लैब्ररि' योजयितुं '+ New Library' इति ट्याब् उपरि क्लिक् क्रियताम् ।
02:10 वयं groups विभागम् इदानीम् एवमेव त्यजामः ।
02:15 अस्मिन् पृष्ठे, रक्तवर्णेन सूचितानि सर्वाणि स्थानानि अनिवार्याणि ।
02:21 मया अत्र यथा कृतं तद्वत् भवतां लैब्ररि-निमित्तं Library code तथा Name स्थानानि पूरयन्तु ।
02:29 अवधानेन ज्ञातव्याः केचन विषयाः - Library code मध्ये स्पेस् न भवितव्यम् ।
02:36 तथा, एतत् 10 अक्षरात् न्यूनं भवितव्यम् ।
02:40 'डेटाबेस्' मध्ये एतत् कोड् एकमात्र-सूचकरूपेण उपयुज्यते ।
02:46 अग्रिमविभागे, Address, phone number वत् अस्माकं लैब्ररि-सम्पर्कस्य विवरणानि अस्माभिः पूरणीयानि ।
02:58 अत्र यथा दर्शितं तद्वत् अहमत्र विवरणानि पूरितवान् ।
03:01 अत्र सूचित-यत्किमपि 'फील्ड्'निमित्तं भवतां समीपे विषयः नास्ति चेत् तत् रिक्तं स्थापयन्तु ।
03:08 एवमेव, अस्मिन् पृष्ठे भवतां ग्रन्थालयस्य विवराणानि पूरयन्तु ।
03:13 भवतां ग्रन्थालयाय तदनन्तरं कस्टम् प्रकटीकर्तुं address तथा phone विवरणानि उपयोक्तुं शक्यन्ते ।
03:20 सदस्याः ग्रन्थालयं सप्रयोक्तुतमिच्छन्ति चेत् तेऽपि एतान् विवरणानि उपयोक्तुमर्हन्ति ।
03:26 Email id फील्ड् अनिवार्यं न इति भवन्तः द्रष्टुं शक्नुवन्ति ।
03:31 तथापि, भवतां ग्रन्थालयाय email id अवश्यं सम्पादनीयमेव ।
03:38 एतत् email id तः सदस्येभ्यः सूचनाः गच्छन्ति तथा तेभ्यः प्रत्यागच्छन्त्यपि ।
03:45 Gmail id विपत्रं(email) प्रेषयितुं/विपत्रं प्राप्तुं सरलतया कान्फिगर् कर्तुं शक्यते । अतः, एतत् उचितम् ।
03:54 Email id फील्ड् अधोभागे, Reply-To तथा Return-Path फील्ड्स् सन्ति ।
04:01 सर्वाभ्यः सूचनाभ्यः प्रत्युत्तरप्रदानाय भवन्तः अन्यदेकं डिफाल्ट् ‘इमेल् अड्रेस्’ सूचयितुमिच्छन्ति चेत् तदपि अत्र कर्तुं शक्यते ।
04:11 अहं Reply-To email id stlibreoffice@gmail.com इति योजयामि ।
04:20 एतत् रिक्तं त्यजामश्चेत् तदा सर्वाणि प्रत्युत्तराणि (reply) उपरि निर्दिष्टं 'इमेल् ऐडि' प्रति गच्छति ।
04:27 इदानीं Return-Path- एतत् इमेल्-अड्रेस् कृते सर्वे बौन्स् सन्देशाः गच्छन्ति ।
04:34 एतत् रिक्तं स्थापयामः चेत् तदा सर्वे बौन्स्-जाताः सन्देशाः उपरि दत्तं इमेल्-ऐडि प्रति गच्छन्ति ।
04:42 तदर्थं त्रिविधं इमेल्-ऐडि-
04:48 Email id ,
04:50 Reply-To तथा
04:52 Return-Path निमित्तम् उपयोक्तुं शक्यते ।
04:55 तदानीमपि केवलमेकं इमेल्-ऐडि दीयते चेत् Koha तमेव त्रयाणां फील्ड्-निमित्तम् उपयोगं करोति ।
05:04 अनन्तरम्, मया अत्र यथा कृतं, फील्ड्-मध्ये भवतां ग्रन्थालयस्य URL उल्लिखन्तु ।
05:10 URL फील्ड् पूरणानन्तरं OPAC मध्ये निर्दिष्टग्रन्थालयस्य नाम 'होल्डिंग्स् टेबल्'-मध्ये लिङ्क् क्रियते ।
05:18 एतदनन्तरम् अस्माभिः OPAC info पूरणीयम् ।
05:23 एतत्, भवतां ग्रन्थालयस्य विषये भवद्भिः दीयमानं विवरस्थलमस्ति ।
05:28 अहम् अत्र मम ग्रन्थालयस्य किञ्चित् विवरणं दत्तवान् ।
05:33 holdings table मध्ये, ग्रन्थालयस्य नाम्नः उपरि वयं कर्सर् सञ्चरणकाले एषा सूचना OPAC मध्ये दृश्यते ।
05:41 अस्मिन् फील्ड्-मध्ये एकं निर्दिष्ट-ब्र्याञ्-लैब्ररि निमित्तं URL स्थाप्यते चेत्, तदा पुस्तकं प्राप्य ब्र्यांच् लैब्ररि OPAC अस्मान् सूचयति ।
05:52 'हैपर् लिङ्क् अड्रेस्' विवरणानि प्राप्तुं मौस् लिङ्क् उपरि चालयन्तु ।
05:58 पुस्तकं यत्र लभ्यते तत् निर्दिष्ट- branch ग्रन्थालयस्य सङ्केतं यच्छति ।
06:05 वयं Koha इन्टर्-फेस् प्रति आगच्छामः ।
06:09 तदनन्तरमत्र IP address वर्तते ।
06:12 भवद्भिः Koha admin access किञ्चन निर्दिष्ट- IP address कृते निर्बन्धुम् इच्छन्ति चेत् तत् IP अत्र सूचयितुं शक्यते ।
06:22 अन्यथा भवन्तः रिक्तं त्यजन्तु ।
06:25 अहमेतत् रिक्तं त्यजामि ।
06:28 अन्ते, वयं Notes फील्ड् लब्धवन्तः ।
06:32 तदनन्तरं रेफरेन्स् कर्तुं अत्र यां कामपि टिप्पणीं पूरयितुं शक्नुवन्ति ।
06:37 OPAC मध्ये एते न प्रदर्श्यन्ते ।
06:40 सर्वेषां विवरणानां लेखनानन्तरं, Submit बटन् उपरि क्लिक् कुर्वन्तु ।
06:46 नूतनतया योजितस्य ग्रन्थालयस्य नाम Libraries पृष्ठे दृश्यते।
06:51 अत्र, एतत् Spoken Tutorial Library अस्ति।
06:55 इदानीं, Group Library विकल्पः कदा उपयोक्तव्यः इति इदानीं पश्यामः ।
07:00 भवद्भिः नूतन group योजनीयं चेत् '+ New Group' इति ट्याब् उपरि क्लिक् कुर्वन्तु ।
07:07 भवतां समीपे केचन ग्रन्थालयाः सन्ति इति चिन्तयन्तु । उदाहरणार्थं – रसायन-भौत-जीवशास्त्रग्रन्थालयश्च । भवन्तः तेषां समूहः करणीयः इति इच्छन्ति ।
07:19 अस्मिन् सन्दर्भे, Group Library इति विकल्पः उपयुज्यताम् ।
07:24 एतस्य समूहस्य Science library इति नाम दीयताम् । एतत्तु मुख्यग्रन्थालयस्य अधः आगच्छति ।
07:31 साम्यम् अथवा तादृशगुणलक्षणानामाधारेण समूहः निर्मार्तुं शक्यते ।
07:40 भवतां सेशन्-तः Database administrative user इति लाग्-औट् कुर्वन्तु ।
07:45 एवं करणार्थं, उपरि दक्षिणपार्श्वं गत्वा No Library Set उपरि क्लिक् कुर्वन्तु ।
07:52 ड्राप्-डौन् तः, Log out उपरि क्लिक् कुर्वन्तु ।
07:57 अनेन सह वयं अस्य अनुशिक्षणस्य अन्ते स्मः ।
08:01 सङ्क्षेपेण
08:03 अस्मिन् अनुशिक्षणे वयं library तथा किञ्चन नूतनं Group स्रष्टुं पठितवन्तः ।
08:11 किञ्चन गृहकार्यम् - किञ्चन नूतनग्रन्थालयं तथा किञ्चन नूतनं group सृजन्तु ।
08:17 अस्यां पर्चन्यां वर्तमानचलच्चित्रं -स्पोकन्-ट्युटोरियल्-योजनायाः सारांशः । कृपया डौन्-लोड् कृत्वा पश्यन्तु ।
08:25 स्पोकन् ट्युटोरियल् प्राजेक्ट् गणः कार्यशालाः सञ्चालयति तथा आन्लैन् परीक्षाः अपि चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्माकं सम्पर्कं कुर्वन्तु ।
08:35 Forum for specific questions:

एतत्-स्पोकन् ट्युटोरियल्' अधिकृत्य प्रश्नाः सन्ति किम्?

08:42 कृपया एतत् जालपुटं पश्यतु । भवतां प्रश्नः कस्मिन् निमेषे अस्ति इति चिन्वन्तु ।
08:49 भवतां प्रश्नं सङ्क्षेपेण विवृण्वन्तु।
08:51 अस्माकं गणात् यः कोऽपि तान् उत्तरति ।
08:55 Forum for specific questions:
08:58 ’स्पोकन् ट्युटोरियल् -फोरम्’, अस्य अनुशिक्षणविषये निर्दिष्टप्रश्नसम्बद्धम् अस्ति ।
09:03 तदर्थं कृपया असम्बद्धप्रश्नान् तथा सामान्यप्रश्नान् तत्र पोस्ट् न कुर्वन्तु ।
09:08 एतत्तु सन्दिग्धन्य़ूनतायै साहाय्यं करिष्यति ।
09:11 यदि सन्देहाः न्यूनाः तदा वयं एतानि विवरणार्थं उपयुञ्ज्महे ।
09:17 स्पोकन् ट्युटोरियल् प्रोजेक्ट् द्वारा, NMEICT, MHRD, भारतसर्वकारस्य धनसहायं प्राप्तम् ।
09:23 अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते ।
09:28 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Udayana