Koha-Library-Management-System/C2/Add-Subscription-in-Serials/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 How to add Subscription in Serials इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
00:07 अस्मिन् अनुशिक्षणे, किञ्चन नूतनं serial निमित्तं subscription कथं योजनीयम् इति पठामः ।
00:15 इदम् अनुशिक्षणं रेकार्ड् कर्तुम् अहं Ubuntu Linux OS 16.04 Koha आवृत्तिः 16.05 च उपयोगं करोमि ।
00:29 इदं अनुशिक्षणं पठितुं, भवतां ग्रन्थालयविज्ञानविषयकं ज्ञानं भवेत् ।
00:35 भवतां यन्त्रे Koha इन्स्टाल् कृतं स्यात् ।
00:39 तथा भवतां Koha मध्ये, Admin अक्सेस् अपि भवेत् । यदि नास्ति, तर्हि कृपया अस्मिन् जालपुटे Koha spoken tutorial सरणिं पश्यन्तु ।
00:50 पूर्वऽस्मिन् अनुशिक्षणे अस्माभिः सीरियल् सब्स्क्रिप्षन्स् कथं केटलाग् करणीयमिति दृष्टम् ।
00:57 अस्मिन् अनुशिक्षणे, नूतनसीरियल्-निमित्तं नूतनं subscription कथं योजनीयमिति पश्यामः ।
01:04 Superlibrarian Bella नाम्ना तस्याः password द्वारा login कुर्वन्तु ।
01:10 अस्मिन् अनुशिक्षणे पूर्वतन अनुशिक्षणे उक्तप्रकारेण , Serials सब्स्क्रिप्षन् (subscription) निमित्तं नूतन-वेण्डर् (Vendor) आविष्करणीयः ।
01:18 अहं Mumbai Journal supplier इति नाम ददामि, अनन्तरमहं कञ्चन विपत्र-सङ्केतं Mumbaijournals@gmail.com योजयामि ।
01:30 इदानीम् एतानि चेक्-बाक्सस् (Check boxes)

Primary acquisitions contact:, Primary serials contact:, Contact about late orders एवं Contact about late issues चेक् करणीयमिति स्मरन्तु ।

01:46 एतानि विवरणानि अग्रे अस्मिन् अनुशिक्षणे उपयुज्यन्ते ।
01:51 एवमेव भवद्भिः भवतां वेण्डर् विवरणं पूरणीयम् ।
01:56 अस्माभिः नवीकरणीयस्य ’जर्नल्’-ग्राहकत्वस्य (subscribe) स्क्रीन्-शाट् अत्र विद्यते ।
02:01 अत्र सन्दर्शितविवरणानि प्रत्येकमपि अहं कोहा इण्टर्फेस् मध्ये योजयामि ।
02:08 कोहा इण्टर्फेस् प्रति गच्छामः ।
02:12 इदानीं, Koha home पुटे, Serials नुदन्तु ।
02:18 उद्घाटिते पृष्ठे ‘New Subscription नुदन्तु ।
02:24 एतत् Add a new subscription (1/2) इत्याख्यं नूतनं पुटम् उद्घाटयति ।
02:30 अत्र, केचनांशाः पूरणीयाः इति उच्यते ।
02:35 Vendor निमित्तं, द्वयोः रिक्तपेटिकयोः पार्श्वस्थे Search for vendor इति ट्याब् उपरि क्लिक् कुर्वन्तु ।
02:43 नूतनविण्डो-मध्ये, किञ्चन नूतनं पुटं Serial subscription: search for vendor उद्घाट्यते ।
02:50 Vendor name स्थाने, अहम् एवम् टङ्कयामि Mumbai Journal Supplier इति ।
02:56 अत्र भवद्भिः वेण्डर् नाम पूरणीयम् । इदानीम्, अस्मिन् फील्ड्-दक्षिणपार्श्वस्थ OK इति बटन् उपरि क्लिक् कुर्वन्तु ।
03:05 Vendor search results इति दर्शयत् किञ्चन नूतनं पुटम् उद्घाट्यते ।
03:10 अधस्तन-टेबल्-मध्ये, Select: सेक्शन्-अधः, वेण्डर्-नाम्नः पार्श्वे Choose उपरि क्लिक् कुर्वन्तु । एतत् वेण्डर्-नाम्नः पार्श्वे अस्ति ।
03:19 एतदेव पुटं, Add a new subscription (1/2) पुनः उद्घाट्यते । अस्मिन् अनुशिक्षणे अनन्तरमस्य उपयोगः भवति । अतः एतस्य पुटस्य पिधानं मा कुर्वन्तु ।
03:31 अनन्तरं Record अस्ति । Record पार्श्वे द्वे रिक्तपेटिके स्तः ।
03:37 एतयोः द्वयोः पेटिकयोः अधः ट्याब्-द्वयम् अस्ति :

Search for record Create record च।

03:46 यदि एतत् रेकार्ड् पूर्वमेव अस्ति चेत्, Search for record उपरि नुदन्तु ।
03:53 नास्ति चेत्, भवतां सीरियल्-निमित्तं नूतनम् एण्ट्रि निर्मातुं Create record इति ट्याब् उपरि क्लिक् कुर्वन्तु ।
04:01 पूर्वतने अनुशिक्षणे, Indian Journal of Microbiology इति शीर्षिकायुक्तं किञ्चन सीरियल् एतावत् पर्यन्तम् अस्माभिः केटलाग् कृतम् अस्ति ।
04:10 अतः, वयं Search for record इति ट्याब् उपरि क्लिक् कुर्मः ।
04:16 Catalog search इति किञ्चन नूतनं विण्डो उद्घाट्यते ।
04:21 Keyword फील्ड्-मध्ये, Indian इति लिखन्तु ।
04:27 अनन्तरं, पुटस्य अधः विद्यमान-Search बटन् उपरि क्लिक् कुर्वन्तु ।
04:32 Search results from 1 to 1 of 1, इति नूतनं पुटम् उद्घाट्यते ।
04:39 पूर्वमेव यथा लिखितं तथा एतत् अधोनिर्दिष्ट-विवरणयुक्तम् अस्ति ।

Title- Indian Journal of Microbiology, Publisher- Springer, ISSN- 0046-8991.

04:58 एण्टर्-कृतानि विवरणानि भवन्तः पश्यन्ति ।
05:02 अनन्तरं, टेबल्-दक्षिणपार्श्वस्थितं Choose बटन् उपरि क्लिक् कुर्वन्तु ।
05:07 तदेव विण्डो पिहितं भवति, उट्टङ्कितानि विवरणानि पुटे दृश्यते च ।
05:13 Add a new subscription (1/2), अधः Record फील्ड्-मध्ये, मम सङ्ख्या 3 इति दर्शयति ।
05:22 एतत् भवताम् एण्ट्रिकृत-सङ्ख्यायाः अनुगुणं भवताम् इण्टर्फेस् मध्ये भिन्नं भवेत् ।
05:29 अधस्तनानि यथा वर्तन्ते तथैव अहं त्यजामि ।
05:33 अग्रे सरामः , Library निमित्तं, ड्राप्-डौन्-तः Spoken Tutorial Library इति चिनोमि ।
05:41 आवश्यकं चेत् भवद्भिः Public note , Nonpublic note पूरयितुं शक्यते ।
05:47 अहं तानि रिक्तं त्यजामि ।
05:50 अग्रिमं Patron notification: ड्राप्-डौन्-तः Routing List चिनोमि ।
05:59 Grace period: निमित्तम् अहं 15 day(s) चिनोमि ।
06:04 Number of issues to display to staff: , निमित्तं 4 इति टङ्कयन्तु ।
06:10 Number of issues to display to the public: निमित्तं 4 इति टङ्कयन्तु ।
6:15 सम्पूर्णविवरणानाम् एण्टर्-करणानन्तरं, पुटस्य अधःस्थित- Next उपरि क्लिक् कुर्वन्तु ।
06:22 Add a new subscription (2/2) इति नूतनं पुटम् उद्घाट्यते ।
06:27 Serials Planning विभागनिमित्तं, अधस्तनानि लिखन्तु ।
06:32 First issue publication date: निमित्तम् अहं 01/01/2017 एण्टर् करोमि ।
06:41 Frequency: निमित्तम् अहं ड्राप्-डौन्-तः ⅓ months तन्नाम त्रैमासिकं चिनोमि ।
06:48 Subscription length:- एतत् यदि एतावत् पर्यन्तं न चितं चेत्, ड्राप्-डौन्-तः issues चिन्वन्तु, enter amount in numerals निमित्तं बाक्स्-मध्ये 4 एण्टर् कुर्वन्तु ।
07:01 Subscription start date: अत्र 01/01/2017 एण्टर् कुर्वन्तु ।

Subscription end date: , 01/12/2017 एण्टर् कुर्वन्तु ।

07:20 Numbering pattern: निमित्तं ड्राप्-डौन्-तः Volume, Number इति चिन्वन्तु ।
07:26 Locale - ड्राप्-डौन्-तः English चिन्वन्तु । यदि भाषा इङ्ग्लिश् नास्ति चेत् भवन्तः ड्राप्-डौन्-तः उपयुक्तं चिन्वन्तु ।
07:38 अनन्तरं, टेबल् मध्ये Volume तथा Number निमित्तं अधस्तनानि एण्टर् कुर्वन्तु ।
07:43 Begins with: Volume =57,

Begins with: Number =1, Inner counter: Number =4.

07:55 तथापि भवन्तः पेटर्न्-टैप् परिवर्तनीयम् इति चिन्तयन्ति चेत् Show/Hide advanced pattern उपरि क्लिक् कुर्वन्तु ।
08:04 एण्ट्रीस् एडिट् कर्तुं, Advanced prediction pattern इति टेबल् अधः विद्यमानं modify pattern उपरि क्लिक् कुर्वन्तु ।
08:12 अवलोकयन्तु, Pattern name: Volume, Number भवेत् ।
08:18 Numbering formula : Vol.{X}, No.{Y} इति भवेत् ।
08:24 Advanced prediction pattern इति टेबल्-मध्ये, Koha स्वयमेव –

Label: कालं X निमित्तं Volume इति, कालं Y निमित्तं Number, इति ।

08:39 Begins with :

कालं X निमित्तं 57 इति, कालं Y निमित्तं 1 , एवं व्याल्यूस् चिनोति ।

08:48 साम्प्रतं, पुटस्य अधस्तन-Test prediction pattern बटन् उपरि क्लिक् कुर्वन्तु ।
08:54 अस्मिन् पुटे, दक्षिणभागे Prediction pattern दृश्यते ।
09:00 Prediction pattern, Number, Publication date एवं Not published इत्यादीनि दर्शयति ।
09:11 अन्ते, पुटस्य अधस्तन- Save subscription बटन् नुदतु ।
09:18 नूतनं पुटं - Subscription for Indian Journal of Microbiology अधस्तनविवरणैः सह उद्घाट्यते ।

Information, Planning, Issues तथा Summary.

09:34 Planning इति ट्याब् उपरि क्लिक् कुर्वन्तु ।
09:37 अधस्तनानि परिशीलयन्तु -

Starting with: ट्याब् Volume एवं Number: 57 एवं 1 भवेत् ।

09:46 Rollover: ट्याब् Volume एवं Number 99999 एवं 12 भवेत् ।
09:56 अनन्तरं, Issues ट्याब् उपरि क्लिक् कुर्वन्तु ।

एतत् अधस्तविवरणानि प्रदर्शयति - Issue number: इति Vol. 57 एवं No. 1 Planned date: इति 01/01/2017

10:17 Published date: इति 01/01/2017

Published date (text): रिक्तम् अस्ति । Status: Expected.

10:31 एतेन, Journal subscription सफलतापूर्वकं योजितम् ।
10:36 Subscription of Serials योजनस्य उद्देश्यम्

Journals, Magazines,

10:43 Serials,

Newspapers तथा सामान्यतया निबन्धनाय, अन्यांशान् सम्यक् योजनाय भवति ।

10:50 इदानीं Koha तः Logout कर्तुं शक्नुवन्ति ।
10:53 तथा कर्तुं, Koha इण्टर्फेस् दक्षिणपार्श्वे गच्छतु Spoken Tutorial Library उपरि क्लिक् कुर्वन्तु । ड्राप्-डौन्-तः Log out चिन्वन्तु ।
11:05 एतद् अस्मान् अस्य अनुशिक्षणस्य अन्ते नयति ।
11:09 सङ्क्षेपेण, अस्मिन् अनुशिक्षणे वयम्, किञ्चन नूतनं सीरियल्-निमित्तं सब्स्क्रिप्षन् कथं योजनीयमिति पठितवन्तः ।
11:18 गृहकार्यम्:

Journal of Molecular Biology निमित्तं किञ्चन नूतनं Subscription योजनीयम् ।

11:26 अस्यां पर्चन्यां विद्यमानं वीडियो स्पोकन ट्युटोरियल् प्राजेक्ट् इत्यस्य सारांशं वदति । कृपया तत् डौन्-लोड् कृत्वा पश्यतु ।
11:33 स्पोकन ट्युटोरियल् प्राजेक्ट् गणः कार्याशालाः आयोजयति, प्रमाणपत्रमपि ददाति । कृपया अधिकज्ञानार्थं सम्पर्कं साधयन्तु ।
11:42 अस्मिन् फोरम् मध्ये भवतः समयाधारित-सन्देहान् लिखतु ।
11:46 स्पोकन ट्युटोरियल् प्राजेक्ट् निमित्तं NMEICT, MHRD,, भारतसर्वकारेण साहाय्यं प्राप्तम् । एतत् मिषन् विषये अधिकज्ञानम् अस्यां पर्चन्याम् उपलभ्यते ।
11:58 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः, उप्पिनपट्टनम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana