Koha-Library-Management-System/C2/Add-Budget-and-Allocate-Funds/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Add a Budget and allocate Funds इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
00:07 अस्मिन् अनुशिक्षणे वयं -

एकं Budget (बजेट्) योजयितुम्,

बजेट् प्रतिकृतिं कर्तुं तथा

Funds निर्देष्टुं च पठामः ।

00:19 एतत् अनुशिक्षणं रेकार्ड् कर्तुं मया :

Ubuntu Linux OS 16.04 तथा

Koha आवृत्तिः 16.05 एते उपयुज्येते ।

00:33 एतत् अनुशिक्षणं अनुसर्तुं भवन्तः ग्रन्थालयविज्ञानं जानीयुः ।
00:39 एतत् अभ्यस्तुं भवद्भिः, Koha भवतां यन्त्रे इन्स्टाल् कृतं स्यात् ।
00:45 Koha मध्ये, Admin अधिगमनम् (access) अपि भवद्भिः प्राप्तव्यम् ।
00:49 अधिकविवरणार्थं कृपया अस्मिन् जालपुटेष्ठे Koha spoken tutorial सरणिं पश्यन्तु ।
00:56 वयमिदानीं किञ्चन Budget संयोजनं पठामः ।
01:01 आरम्भात् प्राक् वयं ’बजेट्’ इत्युक्ते किमिति विचारयामः ।

'अक्विसिषन्’ सम्बद्धानां, गणकानां मूल्यं ट्र्याक् कर्तुं बजेट् उपयुज्यते।

01:13 कस्यचन मूलधनस्य (fund) सर्जनात् प्राक् ’बजेट्’ व्याख्यातव्यम् ।
01:18 उदाहरणार्थं – अस्य वर्षस्य (2017) निमित्तं बजेट् सृज्यताम् ।
01:25 तत्तु Books, Journals तथा/अथवा Databases इव विविधभागेभ्यः Funds रूपेण विभागं कुर्वन्तु ।
01:38 कृपया पश्यन्तु, 'बजेट्' -

आरम्भतः अथवा गतवर्षस्य यत्किमपि बजेट् copy करणद्वारा

01:50 अथवा, गतवर्षस्य “बजेट्” copy करणद्वारा अथवा गतवर्षस्य बजेट् close करणद्वारा स्रष्टुं शक्यते ।
02:00 प्रगतेषु अनुशिक्षणेषु यथा उक्तं तथा Superlibrarian username Bella तथा तस्याः पास्-वर्ड् उपयुज्य लाग्-इन् कुर्वन्तु ।
02:10 'Koha' Home पृष्ठे, Acquisitions उपरि क्लिक् कुर्वन्तु ।
02:16 वामभागे विद्यमानेषु आप्षन्स्-मध्ये Budgets उपरि क्लिक् कुर्वन्तु ।
02:21 इदानीं New budget इति टेब् उपरि क्लिक् कुर्वन्तु ।
02:26 आदौ वयं एतत् Budget निमित्तं अवधिं चिनुमः ।
02:31 शैक्षणिक-आर्थिकवर्षम् अथवा त्रैवार्षिकम् इत्यादि अवधिं विभज्य बजेट् कर्तुं शक्यते ।
02:39 अहम् आर्थिकवर्षस्य निमित्तं बजेट् करोमि ।
02:43 Start तथा End dates अहं चिनोमि ।
02:48 अहं -

Start date: 04/01/2016 (MM/DD/YYYY) इति,

End date: 03/31/2017 (MM/DD/YYYY) इति चिनोमि ।

03:07 तदनन्तरं वयं बजेट्-निमित्तं description दद्मः ।
03:11 आर्डर्-करणसमये एतत् अभिज्ञातुं साहाय्यं भवति ।
03:17 अत्र अहम् इत्थं टङ्कनं करोमि Spoken Tutorial Library 2016-2017 Phase I.
03:26 Amount बाक्स् मध्ये एतत् निर्दिष्ट-बजेट् निमित्तं अस्माभिः धनराशिः लेखनीया ।
03:32 एतत्, दत्ते अवधौ Spoken Tutorial Library कृते अस्माभिः व्ययीकरणीया धनराशिः ।
03:41 एतत् फील्ड् ,सङ्ख्याः तथा दशमांशान् एव स्वीकरोति ।
03:47 विशिष्टाक्षाराणि चिह्नानि न ।
03:51 अस्माभिः लिख्यमानं Amount, तस्य ग्रन्थालयस्य अनुमत-बजेट्-अनुगुणं भवेत् ।
03:57 अत्र अहं Rs. 5,00,000/- Amount इति योजयामि ।
04:03 तदनन्तरं, Make a budget active उपरि क्लिक् कुर्वन्तु ।
04:08 एवं कुर्मः चेत्, Acquisitions माड्यूल्-मध्ये orders दानकाले , एतत् बजेट् उपयोगयोग्यं भवति ।
04:17 तथा Budget End date अनन्तरं order दीयते चेदपि एतत्तु एवमेव शिष्यते ।
04:24 गतवर्षस्य बजेट्-मध्ये वर्तमान-आर्डर् रेकार्ड् कर्तुमपि एतत् अवकाशं कल्पयति ।
04:31 अग्रिमं Lock budget निमित्तं चेक्-बाक्स् ।
04:35 तन्नाम , library staff तः, Funds अनन्तरं परिवर्तयितुं न शक्यते ।
04:41 अहं एतत् चेक्-बाक्स् रिक्तं त्यजामि ।
04:45 सर्वेषामपि लेखनानां योजनानन्तरं ,पृष्ठस्य अधोभागे वर्तमान- Save बटन् उपरि क्लिक् कुर्वन्तु ।
04:52 Budgets administration इति नूतनपृष्ठमेकं उद्घाट्यते।
04:57 अत्र +New Budget पृष्ठे, आदौ उल्लिखिताः अंशाः द्रष्टुं शक्याः ।
05:04 अस्मिन् पृष्ठे -
05:08 Budget name टेब् अधोभागे विवरणानि ,

Start date:,

End date:,

Total amount:,

Actions: एतानि विवरणानि दृश्यन्ते ।

05:19 अवश्यकतानुसारं वयं किञ्चन निर्दिष्ट-बजेट् edit अथवा delete अथवा copy कर्तुं शक्नुमः ।
05:25 एतत् कर्तुं तत् Budget name दक्षिणपार्श्वे वर्तमान-Actions इति टेब् उपरि क्लिक् कुर्वन्तु ।
05:33 ड्राप्-डौन् तः :

Edit,

Delete,

Duplicate,

Close अथवा

Add fund अत्र यत्किमपि option चिन्वतु ।

05:44 Fiscal year निमित्तं मूलधनं (funds) कथं नियोजनीयमिति वयं पठामः ।
05:49 अस्मिन्नेव कोष्टके, मूलधनस्य स्पष्टीकरणार्थं निर्दिष्टं Budget Name उपरि क्लिक् कुर्वन्तु ।
05:56 अत्र Spoken Tutorial Library 2016-2017 Phase 1 उपरि क्लिक् करोमि ।
06:05 Funds for 'Spoken Tutorial Library 2016-2017 Phase 1' इति किञ्चन नूतनपृष्ठं उद्घाट्यते ।
06:14 Funds for 'Spoken Tutorial Library 2016-2017 Phase 1’ उपरि, New इति टेब् अभिज्ञाय तस्य उपरि क्लिक् कुर्वन्तु ।
06:26 ड्राप्-डौन् तः, New fund for Spoken Tutorial Library 2016-2017 Phase 1 चिन्वन्तु ।
06:36 इदानीं उद्घाट्यमाने नूतनपृष्ठे, अत्र यथोक्तं तादृशविवरणं पूरणीयम् ।

Fund code: Books

Fund name: Books fund.

06:47 Amount: 25000 इति लिखन्तु ।

Warning at (%): 10

06:55 Warning at (amount): निमित्तं मया एतावता Warning at (%) पूरितमित्यतः, एतत् फील्ड् अहं तथैव त्यजामि ।
07:02 Owner: तथा Users फील्ड् अपि तथैव त्यजामि ।
07:08 Library: निमित्तं ड्राप्-डौन्-तः Spoken Tutorial Library चिन्वन्तु ।
07:14 अहं Restrict access to: तथैव स्थापयामि ।
07:19 Statistic 1 done on तथा Statistic 2 done on: रिक्तं स्थापयामि ।
07:27 सर्वेषां विवरणानां पूरणानतरं, पृष्ठस्य अधोभागे विद्यमान-Submit बटन् उपरि क्लिक् कुर्वन्तु ।
07:34 किञ्चन निर्दिष्टग्रन्थालयसम्बद्धं Fund वितरणस्य सर्वाणि विवरणानि, इदानीं कोष्टकरूपेण दृश्यन्ते ।
07:42 वामभागे विद्यमान-आप्षन्स्-तः, Budgets उपरि क्लिक् कुर्वन्तु।
07:47 बजेट् कथं copy करणीयमिति अहमिदानीं दर्शयामि ।
07:51 परन्तु, एतस्मात् पूर्वं वयं, किमर्थं बजेट् copy कुर्मः इति जानीमः ।
07:57 कदाचित् अग्रिम “आर्थिकवर्षा”य बजेट् मूल्यं तथा फन्ड्स् मूल्यम् एकमेव अस्ति चेत् तत्समये वयं ‘बजेट्’ तथैव copy कर्तुं शक्नुमः।
08:08 एतेन 'लैब्ररि स्टाफ्' कृते महान् समयः तथा श्रमः च शिष्यते ।
08:14 एवं कर्तुं, तस्य Budget name दक्षिणपार्श्वे विद्यमान-Actions टेब् उपरि क्लिक् कुर्वन्तु ।
08:22 ड्राप्-डौन् तः, Duplicate चिन्वन्तु ।
08:26 Duplicate Budget इति नूतनपृष्ठमेकं उद्घाट्यते ।
08:30 नूतन Start date तथा End date लिखन्तु । अहम् अग्रिमवर्षस्य बजेट् निमित्तं -
08:39 Start date: 04/01/2017 (MM/DD/YYYY) इति,

End date: 03/31/2018 (MM/DD/YYYY) इति निर्दिशामि ।

08:53 तदनन्तरं Description वर्तते।
08:56 Description विवरणानि, तदनन्तरं किञ्चन निर्दिष्ट'बजेट्' सह सरलतया अभिज्ञातुं यथा शक्यते तथैव भवितव्यम् ।

'कोहा', स्वयमेव, प्राक्-निर्दिष्टानि विवरणानि दर्शयति ।

09:10 परन्तु अहं, तत् Spoken Tutorial Library 2017-2018, Phase II इति पुनर्नामकरणं करोमि ।

भवतां ग्रन्थालयसम्बद्धं नाम भवद्भिः दातुं शक्यते ।

09:24 Change amounts by: स्थाने, गतवर्षस्य 'बजेट्' तः स्वीकरणीयं शतांशं निर्दिशन्तु ।अथवा तदेव मूल्यं स्थापयन्तु ।
09:38 Spoken Tutorial Library निमित्तं Rs 5,00,000/- मूल्यम् अनुमतम् ।
09:45 तदर्थम्, अहं Rs 1,00,000/- मूल्यं स्वीकर्तुं, -20% (minus 20 percent) इति निर्दिशामि ।
09:54 अग्रिमस्थाने If amounts changed, round to a multiple of: इति वर्तते । अहम् एतत् स्थानं रिक्तं त्यजामि ।
10:03 अनन्तरम्, अत्र Mark the original Budget as inactive निमित्तं चेक्-बाक्स् वर्तते ।
10:10 एवं क्रियते चेत्, मूलं बजेट् इतः परं उपयोक्तुं न शक्यते । तदर्थं एतत् बाक्स् रिक्तं त्यजामि ।
10:19 अन्ते अत्र Set all funds to zero निमित्तं चेक्-बाक्स् वर्तते ।
10:25 नूतन-बजेट्, पूर्वतन-बजेट्-इव ‘फण्ड्स् स्ट्रक्चर्' (Fund structures) प्राप्तव्यम् इति इच्छन्ति चेत् एतत् बाक्स् परिशीलयन्तु ।
10:32 परन्तु कृपया पश्यन्तु, - भवतां Fund मध्ये धनस्य निर्देशनपर्यन्तं यत्किमपि वितरणं नानुमन्यते । अहम् एतदपि रिक्तं त्यजामि ।
10:44 सर्वेषां विवरणानां निर्देशानन्तरं पृष्ठस्य अधोभागे विद्यमान-Save changes उपरि क्लिक् कुर्वन्तु ।
10:52 Spoken Tutorial Library 2017-2018 Phase II इति copy बजेट् निमित्तं निर्दिष्टविवरणानि Budgets administration पृष्ठे दृश्यन्ते।
11:04 इदानीं भवन्तः Koha Superlibrarian अकौण्ट्-तः लाग्-औट् कर्तुं शक्नुवन्ति ।
11:09 एतत् कर्तुं, आदौ उपरि दक्षिणपार्श्वं गत्वा Spoken Tutorial Library उपरि क्लिक् कुर्वन्तु ।

ततः ड्राप्-डौन् तः , Log out चिन्वन्तु ।

11:21 सङ्क्षेपेण-

अस्मिन् अनुशिक्षणे वयं - किञ्चन Budget संयोजयितुं, Budget copy कर्तुं तथा Funds निर्देष्टुं पठितवन्तः ।

11:34 Budget निमित्तं गृहकार्यम्

Rs.50 Lakhs इत्येतत् निर्दिष्ट- बजेट् सह, Financial year निमित्तं किञ्चन नूतनं Budget संयोजयन्तु ।

11:44 Funds निर्देष्टुम् गृहकार्यम्

Non-print material निमित्तं, Rs 20 Lakhs फण्ड्स् इत्येतत् निर्दिशन्तु ।

11:53 अस्यां पर्चन्यां यदस्ति चलच्चित्रं तत्तु स्पोकन् ट्युटोरियल् सारांशः । कृपया डौन्-लोड् कृत्वा पश्यन्तु ।
12:01 स्पोकन् ट्युटोरियल् प्राजेक्ट् गणः कार्यशालाः सञ्चालयति तथा आन्लैन् परीक्षाः अपि चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्माकं सम्पर्कं कुर्वन्तु ।
12:09 कृपया भवतां प्रश्नान् निमेषक्षणैः सह एतत् फोरम् मध्ये पोस्ट् कुर्वन्तु ।
12:13 स्पोकन् ट्युटोरियल् प्रोजेक्ट्-निमित्तं NMEICT, MHRD, द्वारा भारतसर्वकारस्य धनसाहाय्यं प्राप्तम् ।
12:25 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Udayana