Java/C3/Calling-methods-of-the-superclass/Sanskrit
| |
|
| 00:01 | Calling methods of the super class इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् । |
| 00:07 | पाठेऽस्मिन् वयम्, super कीवर्ड् कदा उपयोक्तव्यम्, |
| 00:13 | super क्लास् इत्यस्य मेथड्स् काल् कथं कर्तव्यम्, |
| 00:17 | super क्लास् इत्यस्य कन्स्ट्रक्टर् इन्वोक् कथं करणीयमिति च ज्ञास्यामः । |
| 00:22 | वयमत्र :
उबण्टु 12.04 आवृत्तिः, जे डि के 1.7, एक्लिप्स् 4.3.1 इतीमानि उपयुञ्ज्महे । |
| 00:32 | पाठस्यास्य अभ्यासाय भवद्भ्यः, जावा तथा 'एक्लिप्स् ऐ डि इ' विषयस्य किञ्चिज्ज्ञानम् आवश्यकम् । |
| 00:39 | एवमेव, जावा मध्ये सब्-क्लासिङ्ग् तथा च मेथड् ओवर्-रैडिङ्ग् अपि ज्ञातव्यम् । |
| 00:45 | न चेत् तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्तु । |
| 00:51 | एकं सब्-क्लास्, सूपर्-क्लास्-डेटा अपि च मेथड्स् इतीमानि super कीवर्ड्-साहाय्येन उपयोक्तुं शक्नुमः । |
| 00:58 | super कीवर्ड् :
पेरेण्ट्-क्लास् इत्यस्य 'इन्स्टन्स् वेरियेबल्' सूचयति । पेरेण्ट्-क्लास् कन्स्ट्रक्टर् इत्यस्य इन्वोक् करणाय उपयुज्यते । पेरेण्ट् क्लास्-इत्यस्य मेथड् इत्यस्य इन्वोक् करणाय उपयुज्यते । |
| 01:13 | अधुना वयम् 'ऐ डि इ' –मध्ये पूर्वरचितप्रकल्पं गच्छाम । |
| 01:19 | Manager क्लास् गच्छाम । |
| 01:22 | अधुना, getDetails() मेथड् प्रति गच्छाम । |
| 01:26 | return स्टेट्मेण्ट्-मध्ये वयं, Name अपि च Email निष्कासयाम । |
| 01:32 | अधुना Employee क्लास् प्रति आगच्छाम । |
| 01:36 | इदं पेरेण्ट्-क्लास् अपि च सूपर्-क्लास् वर्तते । |
| 01:41 | वयमत्र getDetails() मेथड् प्राप्तवन्तः । |
| 01:46 | इदं मेथड्, name तथा email च प्रत्यर्पयति । |
| 01:51 | अतः, Manager क्लास्-मध्ये, इदं getDetails() मेथड् अस्माभिः उपयोक्तुमर्हति । |
| 01:57 | Manager क्लास्-मध्ये, Employee क्लास्-तः वयं getDetails() मेथड्-काल् कुर्मः । |
| 02:04 | अतः, Manager क्लास्-मध्ये getDetails() मेथड् प्रति आगच्छन्तु । |
| 02:10 | return स्टेट्मेण्ट् इत्यस्यान्तः एवं टङ्कयन्तु : super dot getDetails() plus slash n Manager of getDepartment(). |
| 02:22 | अधुना प्रोग्राम् रन् करोमि । |
| 02:25 | वयं Manager इत्यस्य विवरणं प्राप्तवन्तः । एवं सब्-क्लास् इत्यस्यान्तः सूपर्-क्लास् इत्यस्य मेथड् काल् कर्तुं शक्नुमः । |
| 02:36 | अधुना वयं Employee क्लास्-प्रति आगच्छाम । |
| 02:41 | अत्र एकं कन्स्ट्रक्टर् संयोजयाम । |
| 02:44 | अतः, Employee क्लास्-इत्यस्यान्तः एवं टङ्कयन्तु : public space Employee within brackets String name, String email_address . |
| 02:59 | कर्लि ब्रेकेट् इत्यस्यान्तः एवं टङ्कयन्तु :
this dot name is equal to name semicolon, this dot email_address is equal to email_address |
| 03:17 | अधुना setter अपि च getter मेथड्स् कोमेण्ट् कुर्मः । |
| 03:23 | getDetails() मेथड् इत्यस्यान्तः,
getName इत्यस्यार्थं, name इति टङ्कयन्तु । getEmail इत्यस्यार्थं email_address इति टङ्कयन्तु । |
| 03:37 | पेरेण्ट्-क्लास् इत्यस्य सर्वाणि मेथड्स् तथा वेरियेबल्स् च, सब्-क्लास् इन्हेरिट् करोति । |
| 03:44 | अवलोकयन्तु इदं कन्स्ट्रकटर् इतीदं इन्हेरिट् न करोति । |
| 03:49 | परन्तु कन्स्ट्रक्टर्स् इतीमानि, स्वस्य सूपर्-क्लास् इत्यस्य private न विद्यमानानि कन्स्ट्रक्टर्स् इत्येतेषां काल् करोति । |
| 03:55 | वयमिदं, चैल्ड्-क्लास्-कन्स्ट्रक्टर् द्वारा super कीवर्ड् उपयुज्य कुर्मः । |
| 04:01 | इदं वयमधुना पश्यामः । |
| 04:04 | तदर्थं Manager क्लास् प्रति आगच्छन्तु । अत्र वयमेकं कन्स्ट्रक्टर् संयोजयाम । |
| 04:10 | तदर्थमेवं टङ्कयन्तु : public space Manager within brackets String space name comma String space email underscore address comma String space dept . |
| 04:30 | पश्चात् कर्लि ब्रेकेट् इत्यस्यान्तः एवं टङ्कयन्तु : super within brackets name, email underscore address semicolon. |
| 04:44 | पश्चात् एवं टङ्कयन्तु : department is equal to dept semicolon. |
| 04:51 | वयमत्र setter अपि च getter मेथड्स् कोमेण्ट् कुर्मः । |
| 04:56 | पश्चात्, getDetails() मेथड् इत्यस्यान्तः, getDepartment इत्यस्य स्थाने department इति टङ्कयन्तु । |
| 05:05 | अधुना TestEmployee क्लास् प्रति आगच्छन्तु । |
| 05:09 | setter मेथड्-काल् इतीदं कमेण्ट् करोतु । |
| 05:15 | अधुना, Manager कन्स्ट्रक्टर् काल् इत्यस्यान्तः एवं टङ्कयन्तु : within quotes Nikkita Dinesh, abc@gmail.com, Accounts. |
| 05:32 | अधुना प्रोग्राम् रन् कुर्वन्तु । |
| 05:35 | वयमत्र यथा दर्शितं तथा फलितं प्राप्नुमः । वयं Manager विवरणं प्राप्नुमः । |
| 05:40 | एवं वयं सूपर् क्लास् इत्यस्य कन्स्ट्रक्टर् काल् कर्तुं शक्नुमः । |
| 05:45 | सङ्क्षेपेण अस्मिन् पाठे वयं :
super कीवर्ड्, super क्लास् इत्यस्य मेथड् काल् करणम् अपि च, super क्लास् इत्यस्य कन्स्ट्रक्टर् इन्वोक् करणञ्च ज्ञातवन्तः । |
| 05:56 | पाठनियोजनम्,
पूर्वतन् असैन्मेण्ट् उद्घाटयन्तु । Bike क्लास् मध्ये, Vehicle क्लास् इत्यस्य run मेथड् काल् कुर्वन्तु । |
| 06:04 | फलितम् एवं वर्तेत :
The Vehicle is running. The Bike is running safely. |
| 06:10 | स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । |
| 06:17 | तत्र स्पोकन् ट्युतोरियल् योजनासारः वर्तते । उत्तमं बेण्ड्-विड्त् नास्ति चेत्तदवचित्य दृष्टुमर्हन्ति । |
| 06:26 | स्पोकन् ट्युटोरियल् प्रकल्पगणः :
कार्यशालां चालयति अपि च अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।. contact at spoken hyphen tutorial dot org |
| 06:42 | स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् योजनायाः भागः अस्ति । |
| 06:46 | अयं राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । |
| 06:54 | अधिकविवर्णार्थं लिङ्क् पश्यन्तु |
| 07:05 | पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । |