Java/C3/Abstract-Classes/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 Abstract Classes इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:05 पाठेऽस्मिन् वयम् Abstract Methods तथा Concrete Methods अनयोः विषयं ज्ञास्यामः ।
00:12 Abstract Classes अपि च Concrete Classes अपि च
00:16 Abstract Classes इत्येतेषां विनियोगः कथमिति च ज्ञास्यामः ।
00:18 पाठार्थमहम् -

Ubuntu 12.04,

JDK 1.7 अपि च

Eclipse 4.3.1 च उपयुञ्जे ।

00:28 पाठस्यास्य अध्ययनाय Java अपि च Eclipse IDE अनयोः प्राथमिकज्ञानमावश्यकम् ।
00:36 जावा मध्ये subclassing इत्यस्य ज्ञानमपि भवद्भ्यः स्यात् ।
00:40 नास्ति चेत् तत्सम्बद्ध-पाठार्थम् अधस्तन लिङ्क् पश्यन्तु ।
00:46 वयमादौ Abstract Method इत्यस्य ज्ञानं प्राप्नुमः ।
00:50 Abstract method इतीदमेकं मेथड् वर्तते यत्, विना implementation डिक्लेर् क्रियते ।
00:55 इदम् abstract कीवर्ड्-द्वारा डिक्लेर् क्रियते ।
00:59 अस्मिन् मेथड् मध्ये ओपनिङ्ग् तथा क्लोसिङ्ग् पेरन्थिसिस् न भवेयुः ।
01:04 वयमधुना Abstract class इत्यस्य विनियोगम् उदाहरणेन सह पश्यामः ।
01:09 वयमधुना Eclipse प्रति गत्वा नूतनमेकं प्रकल्पं, AbstractDemo इति नाम्ना रचयाम ।
01:16 प्रकल्पेऽस्मिन्, आवश्यकानि classes इतीमानि, Abstract class इत्यस्य विन्योगान् विवरीतुं, रचयाम ।
01:24 अधुना src इति सञ्चयस्योपरि रैट्-क्लिक् कृत्वा, New > Class च नुदामः ।
01:30 क्लास् इत्यस्य नाम Person इति लिखित्वा एण्टर् नुदामः ।
01:35 वयमधुना तद्व्यक्तेः नाम वयश्च द्योतयितुम्, फील्ड्स् इतीमानि संयोजयाम । तदर्थमेवं टङ्कयन्तु String name semicolon ।
01:44 पुनश्च : int age semicolon ।
01:48 अधुना Source इतीदं नुत्वा Generate constructor using fields इतीदं चिनोतु ।
01:55 विरचिते कोड्-मध्ये super इति कीवर्ड् निष्कासयन्तु ।
01:59 कन्स्ट्रक्टर् इत्येतत् name तथा age अनयोः मूल्यानि इनिशियलैस् करोति ।
02:05 अग्रे वयम् concrete method इत्येतमधिकृत्य अध्ययनं कुर्मः ।
02:08 Concrete method इतीदं कर्लि-ब्रेकेट्स् मध्ये सम्पूर्णमस्ति ।
02:14 वयं अस्मिन् क्लास् मध्ये, नामवयसी मुद्रापयितुं concrete method संयोजयाम ।
02:21 स्क्रीन् मध्ये यथा दर्शितं तथा कोड् लिखन्तु -
02:25 इदं showBasicDetails() मेथड् अत्र यद्दर्शितं तत् कोङ्क्रीट् मेथड् इत्यस्योदाहरणम् अस्ति ।
02:32 अवलोकयतां यत्, मेथड् इतीदं सम्पूर्णतया इम्प्लिमेण्ट् जातम् ।
02:36 अधुना अस्माभिः अस्मिन् क्लास्मध्ये, एकम् abstract method नियोक्तुमर्हति ।
02:41 अतः टङ्कयन्तु : public void showDetails( ) semicolon.
02:46 दोषः आगच्छति । यतो हि अस्माभिः एब्स्ट्रेक्ट् कीवर्ड् न संयोजितम् ।
02:51 अतोऽधुना abstract कीवर्ड् संयोजयन्तु ।
02:55 अधुना अस्माभिः अन्यः दोषः दृश्यते ।
02:58 यतो हि, एब्स्ट्रेक्ट् मेथड्स्' इतीमानि एब्स्ट्रेक्ट् क्लासस् इत्यत्र संयोजितुमर्हन्ति ।
03:03 अस्माभिरतः अधुना abstract कीवर्ड् इतीदं, Person class मध्ये, तं abstract class कर्तुं, संयोजितुमर्हति ।
03:10 अत्र दर्शितं class Person इतीदमेकम् abstract class वर्तते ।
03:15 इदमेकं showDetails() नाम्नः abstract method प्राप्तवदस्ति ।
03:20 अत्रत्यं चित्रम् इन्हेरिटेन्स् रिलेशन् इतीदं द्योतयति ।
03:24 अत्र Person class इतीदमेकम् एब्स्ट्रेक्ट् क्लास् वर्तते ।
03:29 Employee class अपि च Student class इतीमे, Person class इत्यस्य सब्-क्लासस् वर्तेते ।
03:35 एतानि सब्-क्लासस्इतीमानि, स्वस्य नाना इम्प्लिमेन्टेशन्स् प्रदातुं शक्नुवन्ति ।
03:40 एतानि Person class मध्यस्थेन showDetails( ) मेथड्स् द्वारा क्रियन्ते ।
03:45 तद्यथा : Employee class मध्ये, ShowDetails() मेथड् इतीदं, Employee ID अपि च Salary इतीमे मुद्रापयति । एवमेव Student class मध्ये ShowDetails() मेथड् इतीदं, Student Register Number तथा Grade च मुद्रापयति ।
04:01 default package इत्यस्योपरि रैट्-क्लिक् कृत्वा, Employee इति अन्यं क्लास् रचयन्तु ।
04:07 अधुना Person class इत्यस्य सब्-क्लास् रचयितुम् एवं टङ्कयन्तु : extends Person
04:14 अधुना अस्माभिः एक्लिप्स् ऐ डि ई मध्ये दोष-सन्देशः प्राप्यते ।
04:19 इदं सूचयति यत्, एब्स्ट्रेक्ट् मेथड् showDetails( ) इत्यस्मै इम्प्लिमेन्टेशन् अस्माभिः दातव्यमिति ।
04:26 वयमिदं पश्चात् कुर्मः ।
04:28 अधुना employee id अपि च employee salary इतीमे दर्शयितुं द्वे फील्ड्स् रचयन्तु ।
04:34 अतः टङ्कयन्तु : String empid semicolon अपि च int salary semicolon.
04:42 अधुना Source इतीदं नुत्वा Generate constructor using fields चिन्वन्तु ।
04:49 इदं कन्स्ट्रक्टर् name, age, empid अपि च salary इत्येतेषां मूल्यं इनिशियलैस् कर्तुं शक्नोति ।
04:56 वयमधुना showDetails मेथड् इतीदं डिफैन् कुर्मः । ततः टङ्कयन्तु : public void showDetails( ) इति ।
05:04 अस्मिन् मेथड् मध्ये, एम्प्लोयी डीटेल्स् मुद्रापितव्यम् ।
05:09 अत्र पटले यथा दर्शितं तथा टङ्कयन्तु ।
05:13 दोषः न दृश्यतेऽधुना यतो हि showDetails() मेथड् इम्प्लिमेण्ट् जातम् ।
05:19 पश्चात् वयं प्रकल्पस्य Student class इतीदं पश्यामः ।
05:23 अस्माभिः Student नाम्नः सब्-क्लास् रचितम् ।
05:28 स्टुडेण्ट्-क्लास् मध्ये register number अपि च grade इति द्वे फील्ड्स् स्तः । ते विद्यार्थिनः अनुक्रमसङ्ख्यां कक्षां च द्योतयतः ।
05:37 क्लास् मध्ये एकं कन्स्ट्रक्टर् अपि रचितम् ।
05:42 इदं कन्स्ट्रक्टर्, name, age, register number अपि च gradeइत्येतेभ्यः, मूल्यं इनिशियलैस् कर्तुम् उपयुज्यते ।
05:50 showDetails इतीदमपि अस्मिन् क्लास् मध्ये, इम्प्लिमेण्ट् जातम् ।
05:56 Student Register Number अपि च grade इत्यनयोः मूल्यं मुद्राप्यते ।
06:00 एम्प्लोयी क्लास् इतीदं showDetails() इत्यस्मै, स्वस्य इम्प्लिमेण्टेशन् प्राप्तवदस्ति ।
06:08 स्टुडेण्ट्-क्लास् इतीदं showDetails() इत्यस्मै, स्वस्य इम्प्लिमेण्टेशन् प्राप्तवदस्ति ।
06:14 अधुना डीफ़ोल्ट् पेकेज् उपरि रैट्-क्लिक् करोतु ।
06:17 New > Class नुत्वा, नाम Demo इति टङ्कयन्तु।
06:23 अस्मिन् क्लास् मध्ये, वयं main मेथड् प्राप्तवन्तः ।
06:27 मेन् मेथड् रचयितुं main इति टङ्कयित्वा ctrl+space नुदन्तु ।
06:33 अधुना वयं Person क्लास् इतीदं इन्स्टान्शियेट् कर्तुं, Person p equals new Person इति टङ्कयामः ।
06:42 ब्रेकेट्स् अपि च डबल् कोट्स् इत्यस्यान्तः,John इति टङ्कयित्वा semicolon नुदन्तु ।
06:48 अधुना दोषः दृश्यते । यतो हि Person क्लास् इतीदं एब्स्ट्रेक्ट् वर्तते अपि च इन्स्टान्शियेटेड् न जायते ।
06:58 अधुना इमां पङ्क्तिं निष्कासयामः ।
07:00 अत्र पटले दर्शितानि कोड्स् टङ्कयन्तु ।
07:04 अधुना Employee class इतीदमुपयुज्य Person class इतीदम्, Person p1 equals new Employee इति, इनिशियेट् कुर्मः ।
07:14 प्रथमपङ्क्तौ अस्माभिः नाना आर्ग्यूमेण्ट्स् इत्येतेषां, मूल्यानि पास् क्रियन्ते ।
07:19 John इत्ययम् Employee name इति पास् कृतः ।
07:22 40 इतीदं age इत्यस्य मूल्यत्वेन ।
07:25 E267 इतीदं Employee ID इत्यस्य मूल्यत्वेन अपि च 10000 इतीदम् Employee salaryइत्यस्य मूल्यत्वेन च ।
07:33 वयमधुना कोङ्क्रीट् मेथड् इतीदं Person class मध्ये, p1.showBasicDetails() इति इन्वोक् कुर्मः ।
07:41 वयं showDetails() मेथड् इतीदमपि object p1 उपयुज्य, p1.showDetails() इति काल् कर्तुं शक्नुमः ।
07:50 एवमेव Person क्लास् इतीदं Student क्लास् उपयुज्य, इन्स्टान्शियेट् कुरुत ।
07:55 तदेवं दर्शितम् - Person p2 equals new Student
08:01 अधुना वयं नाना arguments इत्येतेषां मूल्यानि पास् कुर्वन्तः स्मः ।
08:06 वयं showBasicDetails() मेथड् अपि च showDetails() मेथड् इतीमे, अत्र यथा दर्शितं तथा, ओब्जेक्ट् उपयुज्य इन्वोक् कर्तुं शक्नुमः ।
08:15 वयमधुना इदं डेमो प्रोग्राम् रन् कुर्मः ।
08:18 अतः क्लास् डेमो इत्यस्योपरि रैट्-क्लिक् कृत्वा, Run as > Java Application च चिन्वन्तु ।
08:25 वयं name तथा age इत्येतादृशैः प्राथमिक-कर्मचारि-विवरणैः सह फलितं प्राप्नुमः ।
08:31 एतानि showBasicDetails() मेथड् द्वारा मुद्रापितानि ।
08:35 अन्यानि employee ID तथा salary सदृशानि कर्मचारिणां विवरणानि showDetails() मेथड् द्वारा मुद्रापितानि ।
08:43 एवमेव प्राथमिक-छात्र-विवरणानि, name तथा age सदृशानि showBasicDetails() मेथड्स् द्वारा मुद्रापितानि ।
08:52 अन्यानि छात्राणां विवरणानि, Student register number तथा grade सदृशानि showDetails() मेथड् द्वारा मुद्रापितानि ।
09:01 अनेन वयं पाठस्यान्त्यम् आगतवन्तः । सङ्क्षेपेण,
09:07 पाठेऽस्मिन् वयं Abstract Methods तथा Concrete Methods च पठितवन्तः ।
09:14 Abstract Classes अपि च Concrete Classes तथा Abstract Classes इत्येतेषां रचनां विनियोगान् च ज्ञातवन्तः ।
09:21 पाठनियोजनार्थम्, abstract method run() सहितं, abstract class Vehicle रचयन्तु ।
09:29 subclass Car रचयन्तु । तेन Vehicle class एक्स्टेण्ड् भवेत् । run method इम्प्लिमेण्ट् भवेत् , तत्तु “Car is running on 4 wheels” इति मुद्रापयेत् ।
09:39 एवमेव subclass Bike रचयन्तु । तेन Vehicle class एक्स्टेण्ड् भवेत् । run मेथड् इम्प्लिमेण्ट् भूत्वा “Bike is running on 2 wheels” इति मुद्रापयेत् ।
09:50 तथा च फलितं परीक्षितुं mainमेथड्-युतं Demo class इतीदं रचयन्तु ।
09:56 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । अवचित्यापि दृष्टुं शक्यते तत् ।
10:03 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च ,


10:09 अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं यच्छति ।
10:13 अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।


10:16 स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति ।
10:23 अधिकविवरणार्थम् अधस्तन लिङ्क् पश्यन्तु ।
10:28 पाठस्य योगदानम् Dept. of Information Technology, Amal Jyothi College of Engineering द्वारा जातम् ।
10:35 अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14