Java/C2/if-else/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 जावामध्ये If else constructs इति विषयस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 पाठेऽस्मिन् वयम्,
00:09 conditional statements इत्यस्य विषयम्,
00:11 conditional statement इत्यस्य प्रकारान्,
00:13 जावाप्रोग्रां मध्ये conditional statement इत्यस्य विनियोगः कथमिति च ज्ञास्यामः ।
00:18 पाठार्थं वयम्,

Ubuntu v 11.10 JDK 1.6 अपि च Eclipse 3.7.0. इतीमानि उपयुञ्ज्महे ।

00:27 पाठमिदमनुसर्तुं भवन्तः,
00:31 जावामध्ये Arithmetic, Relational अपि च Logical ओपरेटर्स् विषयं जानीयुः ।
00:35 न चेत् अस्माकं जालपुटं पश्यन्तु - spoken-tuitorial.org
00:42 Conditional statements । यूयं युष्माकं कोड्-मध्ये प्रथक् प्रथक् निर्णयार्थं प्रथक् प्रथक् क्रियाः क्रियास्त ।
00:48 तत्सन्दर्भे यूयं conditional statements इत्यस्य प्रयोगं क्रियास्त ।
00:52 कण्डीशनल् स्टेट्मेण्ट् इतीदं , प्रोग्राम् एक्सिक्यूशन् इत्यस्य फ्लो नियन्त्रयितुं साहाय्यमाचरति ।
00:57 जावा मध्ये वयं अधोनिर्दिष्टानि कण्डीशनल् स्टेट्मेण्ट् प्राप्तवन्तः ।
01:01 If स्टेट्मेण्ट् ,If...Else स्टेट्मेण्ट् ,
01:03 If...Else if स्टेट्मेण्ट् ,
01:05 Nested If स्टेट्मेण्ट् अपि च Switch स्टेट्मेण्ट् ।
01:08 पाठेऽस्मिन् वयं If, If...Else अपि च If...Else If स्टेट्मेण्ट् इत्येतेषां विषयान् विस्तरेण ज्ञास्यामः ।
01:15 if statement: । if स्टेट्मेण्ट् इतीदं वयं, एकस्य कण्डीशन् इत्यस्याधारेण , स्टेट्मेण्ट् इत्येतेषां समूहं एक्सिक्यूट् कर्तुम् उपयुञ्ज्महे ।
01:22 इदं single conditional statement इत्यपि च आहुः ।
01:26 If इत्यस्य सिण्टेक्स् एवमस्ति :
01:28 if स्टेट्मेण्ट् इत्यस्मिन् कण्डीशन् सत्यमस्ति चेत् ब्लोक् एक्सिक्यूट् जायते ।
01:34 कण्डीशन् असत्यमस्ति चेत् , ब्लोक् इतीदं त्यक्त्वा अग्रे सरति । अपि च तत् ब्लोक् एक्सिक्य़ूट् न जायते ।
01:40 वयमधुना if स्टेट्मेण्ट् इत्यस्य विनियोगम् अवगन्तुं एकमुदाहरणं पश्याम ।
01:45 अतोऽधुना eclipse गमिष्यामः ।
01:48 वयमधुना एकः मनुष्यः Minor इति वेदितुं एकं प्रोग्राम् लिखाम ।
01:53 पूर्वमेवाहं Person इति क्लास् रचितवानस्मि ।
01:56 अधुना main method मध्ये , int. प्राकारकस्य ‘age’ इति वेरियेबल् डिक्लेर् करवाम ।
02:02 तदर्थं main method मध्ये : int space age equal to 20 इति टङ्कयित्वा सेमिकोलन् नुदन्तु ।
02:14 वयमधुना अधोनिर्धिष्टप्रकारेण If स्टेट्मेण्ट् लिखामः ।
02:18 अग्रिमपङ्क्तौ , if ब्रेकेट् मध्ये age < 21 इति टङ्कयित्वा कर्लिब्रेकेट् उद्घाट्य एण्टर् नुदन्तु ।
02:30 वयमत्र age इतीदं 21 इत्यस्मात् न्यूनमस्ति वा इति परीक्षामहे ।
02:34 ब्रेकेट् इत्यस्यान्तः विद्यमानानि सर्वाणि if मध्ये आयान्ति ।
02:38 अतः ब्रेकेट् मध्ये ,
02:41 System dot out dot println ब्रेकेट् मध्ये कोट्स् मध्ये च The person is Minor इति टङ्कयित्वा सेमिकोलन् नुदन्तु ।
02:56 अत्र age इतीदं 21, इत्यस्मात् न्यूनमस्ति चेत् तदा, “The person is minor” इति प्रदर्श्यते ।
03:03 सञ्चिकां save कृत्वा run कुर्वन्तु ।
03:08 वयं "The person is minor" इति फलितं प्राप्नुमः ।
03:14 अस्मिन्नुदाहरणे व्यक्तेःवयः 20 इति भावयामः । इदं 21 इत्यस्मात् न्यूनमस्ति ।
03:20 अतः “The person is minor” इति फलितं प्राप्नुमः ।
03:24 वयमधुना if...else स्टेट्मेण्ट् जानाम ।
03:27 वैकल्पिकानि कथनानि (alternative statement) एक्सिक्यूट् कर्तुं, If...Else स्टेट्मेण्ट् उपयुञ्ज्महे ।
03:31 इमानि सिङ्गल्-कण्डीशन् आधारितानि ।
03:34 वयमधुना If…Else statement. इत्यस्य सिण्टेक्स् पश्याम ।
03:38 कण्डीशन् true वर्तते चेत् स्टेट्मेण्ट् अथवा कोड्-ब्लोक् एक्सिक्यूट् जायते ।
03:44 न चेत् अन्यत् स्टेट्मेण्ट् अथवा कोड्-ब्लोक् एक्सिक्यूट् जायते ।
03:49 वयमधुना If…else स्टेट्मेण्ट् इतीदं , प्रोग्रां मध्ये कथमुपयुज्यते इति जानाम ।
03:54 तदर्थं eclipse प्रति गमिष्यामः ।
03:57 वयमधुना एकः व्यक्तिः कालपक्वो वा न वा इति परीक्षितुं प्रोग्राम् लिखाम ।
04:03 तदर्थं main method मध्ये int age equal to 25 इति टङ्कयन्तु ।
04:12 पश्चात् if ब्रेकेट् मध्ये age greater than 21 इति टङ्कयन्तु ।
04:19 कर्लि ब्रेकेट् मध्ये System dot out dot println ब्रेकेट् मध्ये The person is Major. इति टङ्कयन्तु ।
04:28 पश्चादग्रिमपङ्क्तौ ,
04:32 else इति टङ्कयित्वा , कर्लि ब्रेकेट् मध्ये
04:38 System dot out dot println ब्रेकेट् मध्ये डबल् कोट्स् इत्यस्यान्तः The person is Minor इति टङ्कयित्वा सेमिकोलन् नुदन्तु ।
04:51 अत्र age इतीदं 21 इत्यस्मात् न्यूनमस्ति चेत् , “The person is Minor” इति प्रदर्श्यते ।
04:58 न चेत् “The person is Major” इति प्रदर्श्यते ।
05:02 वयमधुना प्रोग्राम् इतीदं save कृत्वा run करवाम ।
05:07 वयम्, : "The person is Major" इति फलितं प्राप्नुमः ।
05:11 अत्र व्यक्तेः वयः 25, अस्ति । इदं 21 इत्यस्मादधिकमस्ति ।
05:17 अतः प्रोग्राम् “The person is Major” इति फलितं दर्शयति ।
05:22 अधुना If…Else If स्टेट्मेण्ट् । If…Else If स्टेट्मेण्ट् इतीदं , बहूनां स्टेट्मेण्ट्स् इत्येतेषां समूहं एक्सिक्यूट् कर्तुम् उपयुज्यते ।
05:29 इमानि, दत्ते द्वे कण्डीशन् आधृत्य वर्तन्ते ।
05:33 युष्माकम् आवश्यकतानुसारेण कण्डीशन् इतीदं योक्तुमर्हन्ति ।
05:38 इदं branching इत्यपि उच्यते । डिसिशन् मेकिङ्ग् इत्यपि उच्यते ।
05:43 अधुना If…Else If स्टेट्मेण्ट् इत्यस्य सिण्टेक्स् पश्याम ।
05:48 If स्टेट्मेण्ट् , आदौ condition 1 इतीदं परीक्षते ।
05:53 condition 1 सत्यमस्ति चेत् statement-or-block 1 code इतीदं एक्सिक्यूट् जायते ।
05:59 न चेत्, तत् condition 2 इतीदं परीक्षते ।
06:02 condition 2 सत्यञ्चेत् statement-or-block 2 इतीदम् एक्सिक्यूट् करोति ।
06:09 न चेत् statement 3 अथवा block code 3 इतीदम् एक्सिक्यूट् करोति ।
06:13 एवमेव वयं If…Else ब्लोक् इत्यनेन कोड् इत्यस्य विस्तारं कर्तुं शक्नुमः ।
06:17 इमानि ब्लोक्स् बहूनि कण्डीशन्-युतानि भूयासुः ।
06:20 यावत् ट्र्यू-कण्डीशन् प्राप्यते तावत् , तत्सम्बद्धं कोड् एक्सिक्यूट जायते ।
06:25 सर्वाणि कण्डीशन्स् मिथ्या भवन्ति चेत् , अन्तिमः Else विभागः एक्सिक्यूट् जायते ।
06:30 वयमधुना प्रोग्राम् मध्ये If…Else If statement इत्यस्य विनियोगः कथमिति जानाम ।
06:35 तदर्थं Eclipse उद्घाटयन्तु ।
06:37 अहं पूर्वमेव Student इति नाम्ना एकं क्लास् रचितवानस्मि ।
06:40 अधुना वयं विद्यार्थिनः ग्रेड् अन्वेष्टुं एकं प्रोग्राम् लिखाम ।
06:44 इदं प्रतिशतं कति अङ्काः इतीदम् अवलम्ब्य अन्विष्यते ।
06:47 अतः main method मध्ये int space testScore equal to 70 इति टङ्कयित्वा सेमिकोलन् नुदन्तु ।
06:58 testScore नाम्नः वेरियेबल् इतीदं प्रतिशताङ्कं प्राप्तुम् उपयुञ्ज्महे ।
07:05 अग्रिमपङ्क्तौ , if ब्रेकेट् मध्ये testScore lesser than 35 इति टङ्कयित्वा कर्लिब्रेकेट् इत्यस्यान्तः System dot out dot println ब्रेकेट् मध्ये डबल्कोट्स् मध्ये च C grade इति टङ्कयित्वा सेमिकोलन् नुदन्तु ।
07:28 'testScore' 35 इत्यस्मात् न्यूनमस्ति चेत् , प्रोग्राम् "C Grade" इति प्रदर्श्यते ।
07:34 अग्रिमपङ्क्तौ else इति टङ्कयतु ।
07:37 अग्रिमपङ्क्तौ if ब्रेकेट्-मध्ये testScore greater than or equal to 35 AND (&&) testScore lesser than or equal to 60 इति टङ्कयित्वा , पूर्णं कण्डीशन् इतीदं ब्रेकेट् इत्यस्यान्तः स्थापयन्तु । कर्लि ब्रेकेट् उद्घाट्य एण्टर् नुदन्तु ।
08:03 System dot out dot println ब्रेकेट् मध्ये B grade इति टङ्कयित्वा सेमिकोलन् नुदन्तु ।
08:13 अत्र प्रोग्राम्, द्वितीयं कण्डीशन् इतीदं Else If विभागे परीक्षते ।
08:18 'testScore' इतीदं 35 अपि च 60 इत्यनयोः मध्ये अस्ति चेत् , "B Grade" इति फलितः प्रदर्श्यते ।
08:24 अग्रिमपङ्क्तौ else इति टङ्कयित्वा ब्रेकेट्-मध्ये System dot out dot println ब्रेकेट् मध्ये डबल् कोट्स् मध्ये च A grade इति टङ्कयित्वा सेमिकोलन् नुदन्तु ।
08:42 अन्ते द्वेऽपि कण्डीशन्स् मिथ्या भवतः चेत् , प्रोग्राम् “A Grade" इति प्रदर्शयति ।
08:48 अधुना save कृत्वा run करवाम ।
08:51 वयं A Grade इति फलितं प्राप्नुमः ।
08:55 अस्मिन् प्रोग्राम् मध्ये विद्यार्थिनः 'testScore' इत्यस्य मूल्यं 70 वर्तते ।
09:00 अतः फलितः “A Grade” इति प्रदर्श्यते ।
09:02 अधुना testScore इतीदं 55 इति परिवर्तामहै ।
09:07 अधुना संविधिं save कृत्वा run करवाम ।
09:10 अस्मिन् सन्दर्भे फलितः “B Grade” इति प्रदर्श्यते ।
09:16 वयं कण्डीशन् इत्यस्य सङ्ख्यामपि अधिकं कर्तुं शक्नुमः ।
09:19 अधुना “B grade” फलितस्यानन्तरं अन्यत् कण्डीशन् योजयाम ।
09:23 अतोऽत्र

else, इति टङ्कयित्वा अग्रिमपङ्क्तौ if ब्रेकेट् मध्ये testScore greater than or equal to 60 AND (&&) testScore lesser than or equal to 70 इति टङ्कयन्तु ।

09:47 कर्लि ब्रेकेट् उद्घाट्य Enter नुदन्तु । System dot out dot println ब्रेकेट् तथा च डबल् कोट्स् मध्ये O grade इति टङ्कयित्वा सेमिकोलन् नुदन्तु ।
10:01 अत्र 'testScore' इत्यस्य मोल्यं 60 अपि च 70 इत्यनयोः मध्ये वर्तते चेत्, संविधा "O Grade" इति प्रदर्शयति ।
10:07 अधुना विद्यार्थिनः testScore इतीदं 70 इति परिवर्तताम् ।
10:12 अधुना संविधां save कृत्वा run कुर्मः ।
10:15 वयमेवं फलितं प्राप्नुमः ।
10:17 संविधा फलितं “O grade”इति प्रदर्शयति ।
10:20 तत् पूर्ववत् “A grade” इति न प्रदर्शयति ।
10:23 संविधा testScore इत्यस्य मूल्यं 70 इत्यस्मात् अधिकमस्ति चेत् “A grade” इति दर्शयति ।
10:28 conditional structures इत्यस्य कोडिङ्ग् क्रियमाणे सति
10:30 स्टेट्मेण्ट् इत्यस्य अन्ते सेमिकोलन् स्थापनीयमेव ।
10:35 परन्तु कण्डीशन् इत्यस्यानन्तरं सेमिकोलन् न योजयन्तु ।
10:40 कोड् ब्लोक् इतीदं कर्लि ब्रेकेट् मध्ये एव स्थापयन्तु ।
10:43 ब्लोक् एकैव स्टेट्मेण्ट् युतमस्ति चेत् कर्लि ब्रेकेट् स्थापनं वैकल्पिकम् ।
10:49 एवं वयं पाठस्यान्तमागतवन्तः ।
10:51 पाठेऽस्मिन् वयम्,
10:53 * conditional statements इत्यस्य विवरणं दत्तवन्तः ।
10:56 कण्डीशनल् स्टेट्मेण्ट् इत्येतेषां प्रकारान् ज्ञातवतः ।
10:59 if, if...else अपि च if...else if स्टेट्मेण्ट् इत्येतेषां विनियोगं जावाप्रोग्राम् मध्ये कृतवन्तः ।
11:04 अधुना if, if...else अपि च if...else if स्टेट्मेण्ट् इतीमान्युपयुज्य जावा प्रोग्राम् लेखितुम् एकं पाठनियोजनम् ।
11:12 if स्टेट्मेण्ट् उपयुज्य द्वयोः मूल्ययोः तुलनां कर्तुं जावाप्रोग्राम् लिखन्तु ।
11:17 दता सङ्ख्या समसङ्ख्या वा विषमसङ्ख्या वा इति अन्वेषितुं जावाप्रोग्राम् लिखन्तु । अभिज्ञापनम् if...else स्टेट्मेण्ट् इत्यस्योपयोगं कुर्वन्तु ।
11:23 तिसृषु सङ्ख्यासु अधिकतमां अन्वेषितुं जावा प्रोग्रां लिखन्तु । अभिज्ञापनम् - if...else if स्टेट्मेण्ट् इत्यस्योपयोगं कुर्वन्तु ।
11:29 स्पोकन् ट्युटोरियल् प्रकल्पस्य विषयमधिकं ज्ञातुम्,
11:32 लिङ्क् मध्ये विद्यमानं विडियो पश्यन्तु ।
11:35 इदं स्पोकन् ट्युटोरियल् प्रकल्पस्य परिचयं कारयति ।
11:38 उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्य पश्यन्तु ।
11:42 स्पोकन् ट्युटोरियल् टीम्
11:44 स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालां कारयति ।
11:47 जालाधारितपरीक्षायां ये उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।

अधिकविवरणार्थम् - contact एट् spoken हैफन् tutorial डोट् org. इत्यस्मै लिखन्तु ।

11:56 स्पोकन् ट्युटोरियल् प्रकल्पः , टोक् टु ए टीचर् इत्यस्य घटकं वर्तते ।
12:00 अयं नेशनल् मिशन् ओन् एजुकेशन् , ICT, MHRD, भारतसर्वकारेण समर्थितं वर्तते ।
12:06 अधिकविवरणं spoken हैफन् tutorial डोट् org स्लेश् NMEICT हैफन् Intro इत्यत्रोपलभ्यते ।
12:15 इदं स्क्रिप्ट् TalentSprint इत्यस्मात् स्वीकृतं वर्तते । अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14