Java/C2/Switch-Case/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 जावा मध्ये Switch Case विषयस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 पाठेऽस्मिन् वयं जावा-मध्ये switch case construct कथमुपयोक्तव्यमिति ज्ञास्यामः ।
00:11 पाठेऽस्मिन् वयम्, Ubuntu v 11.10, JDK 1.6 अपि च Eclipse 3.7.0 इतीमानि उपयुञ्ज्महे ।
00:21 पाठमिदमनुसर्तुं भवन्तः जावामध्ये if else स्टेट्मेण्ट् उपयोक्तुं जानीयुः ।
00:25 न चेत् तत्सम्बद्धपाठार्थं , अस्माकं जालपुटं पश्यन्तु ।
00:32 switch case इतीदं वेरियेबल् इत्यस्य मूल्यमनुसृत्य कार्याणि कर्तुम् उपयुञ्ज्महे ।
00:39 अत्र switch case स्टेट्मेण्ट् इत्यस्य सिण्टेक्स् वर्तते ।
00:44 तद्वयमधुना उपयुञ्ज्महे ।
00:47 अधुनैव एक्लिप्स् आरब्धम् ।
00:49 अहं SwitchCaseDemo इति क्लास् रचितवानस्मि ।
00:53 वयमधुना कानिचन वेरियेबल्स् योजयाम ।
00:57 main method इत्यस्यान्तः day इति नाम्नः int प्रकारकस्य वेरियेबल् रचयाम ।
01:02 अतः main method मध्ये int day इति टङ्कयन्तु, तस्मै equal to 3 इति मूल्यं दत्वा सेमिकोलन् नुदन्तु ।
01:12 वयमधुना dName इति नाम्नः String प्रकारकस्य वेरियेबल् रचयाम ।
01:18 String dName इतीदं शून्याय इनिशियलैज़् कुर्मः ।
01:25 अत्र dName इतीदं वेरियेबल् , सप्ताहस्य दिनानां धारणं करोति ।
01:34 day इतीदं दिनस्य सङ्ख्यां सङ्गृह्णाति ।
01:36 अधुना switch case स्टेट्मेण्ट् इतीदं लिखाम ।
01:43 अग्रिमपङ्क्तौ switch within brackets day कर्लि ब्रेकेट् उद्घाट्य एण्टर् नुदन्तु ।
01:52 इदं स्टेट्मेण्ट् किं वेरियेबल्,च् केस् इत्यर्थं गणनायामस्तीति विवृणोति ।
01:59 अग्रिमपङ्क्तौ
02:01 case 0 colon इति टङ्कयन्तु ।
02:04 अग्रिमपङ्क्तौ dName equal to within double quotes Sunday semicolon इति टङ्कयन्तु ।
02:14 अग्रिमपङ्क्तौ break; इति टङ्कयन्तु ।
02:17 इदं स्टेट्मेण्ट् वदति यत् दिनं शून्यमस्ति चेत् dName इतीदं Sunday एव भविष्यति ।
02:26 अवलोकतां यत्, प्रत्येकस्य case इत्यस्यानन्तरं break स्टेट्मेण्ट् उपयोक्तव्यः एव ।
02:31 break स्टेट्मेण्ट् न वर्तते चेत् switch-case क्लिष्टतरः भवति ।
02:35 इदं पश्चात् पाठे विवृणुमः ।
02:40 एवमेव अन्यानि cases लिखाम ।
02:45 अग्रिमपङ्क्तौ case 1 colon इति टङ्कयन्तु ।
02:50 अग्रिमपङ्क्तौ dName equal to within double quotes Monday semicolon. इति ।
02:56 अग्रिमपङ्क्तौ break; इति च टङ्कयन्तु ।
02:58 पस्चात् case 2 colon इति टङ्कयित्वा ,
03:01 अग्रिमपङ्क्तौ dName equal to Tuesday पश्चात् semicolon इति ।
03:06 अग्रिमपङ्क्तौ break;
03:08 पश्चात् अग्रिमपङ्क्तौ case 3 colon ,
03:12 अग्रिमपङ्क्तौ dName equal to within double quotes Wednesday semicolon ।
03:18 अग्रिमपङ्क्तौ break; इति च टङ्कयन्तु ।
03:20 पश्चात् case 4 colon
03:24 अग्रिमपङ्क्तौ dName equal to within double quotes Thursday semicolon
03:32 पश्चात् break
03:34 अग्रिमपङ्क्तौ case 5 colon
03:37 अग्रिमपङ्क्तौ dName equal to within double quotes Friday semicolon
03:41 पश्चात् break
03:43 पश्चात् case 6 colon
03:47 अग्रिमपङ्क्तौ dName equal to within double quotes Saturday semicolon
03:55 पश्चात् break इति टङ्कयित्वा semicolon नुदन्तु ।
03:59 ब्रेकेट्स् पिधानं कुर्वन्तु ।
04:03 वयमधुना प्रिण्ट् स्टेट्मेण्ट् योजयित्वा कोड् इत्यस्य कार्यविधानं पश्याम ।
04:07 अतः अग्रिमपङ्क्तौ System dot out dot println within brackets dName semicolon इति टङ्कयन्तु ।
04:16 सञ्चिकां रक्षित्वा रन् कुर्वन्तु ।
04:20 तदर्थं Ctrl S अपि च Ctrl F11 नुदन्तु ।
04:25 वयं Wednesday इति फलितं प्राप्नुमः । तत्तु case 3 इत्यस्मै सम्बद्धं वर्तते ।
04:31 वयमधुना दिनस्य मूल्यं परिवर्त्य फलितं पश्याम ।
04:35 अतः 3 इतीदं 0 इति परिवर्तताम् ।
04:38 अधुना सञ्चिकां रक्षित्वा रन् कुर्वन्तु ।
04:40 पश्यामः यत्, फलितं case 0 इत्यस्मै सम्बद्धं Sunday इति आयातम् ।
04:46 वयमधुना case इत्यस्मै सम्बद्धं मूल्यं नास्ति चेत् किं भविष्यतीति पश्याम ।
04:52 अधुना day equal to -1 इति कृत्वा सञ्चिकां रक्षित्वा रन् कुर्वन्तु ।
04:58 पश्यामः यत्, फलिनं नायाति ।
05:01 सर्वेभ्यः मूल्येभ्यः case वर्तते चेत् वरम् ।
05:06 तत्, default कीवर्ड् उपयुज्य क्रियते ।
05:09 अन्तिमस्य केस् इत्यस्यानन्तरम्,
05:12 default colon इति टङ्कयन्तु ।
05:14 अग्रिमपङ्क्तौ dName equal to within double quotes Wrong Choice semicolon
05:24 अग्रिमपङ्क्तौ break semicolon इति च टङ्कयन्तु ।
05:27 वयं case default इति न वदामः ।
05:30 पश्यतां यत्, वयं केवलंdefault कीवर्ड् इतीदमुपयुञ्ज्महे ।
05:34 कोड् इतीदं रन् कुर्मः । सञ्चिकां रक्षित्वा रन् कुर्वन्तु ।
05:38 पश्यामः यत्, डीफोल्ट् case स्वकार्यं अकरोत् । Wrong choice इतीदं मुद्रितम् ।
05:45 अन्यत् केनापि मूल्यं प्रयतिष्ये ।
05:48 -1 इतीदं 15 कुर्वन्तु ।
05:51 पश्यामः यत्, डीफोल्ट् case स्वकार्यं अकरोत् ।
05:57 अधुना break स्टेट्मेण्ट् निष्कास्यते चेत् किं भवतीति पश्यामः ।
06:01 वयमतः day = 15 इतीदं day = 4 इति परिवर्तामहै ।
06:07 day =4 इत्यस्मै सम्बद्धं break स्टेट्मेण्ट् निष्कासयन्तु ।
06:12 सञ्चिकां रक्षित्वा रन् कुर्वन्तु ।
06:15 यद्यपि case इतीदं 4वर्तते तथापि फलितं Friday इत्यस्ति Thursday.इति न ।
06:20 यतो हि switch case एवमेव कार्यं करोति ।
06:24 प्रथमदिनस्य मूल्यं शून्यमिति भावयति ।
06:29 पश्चात् 1,2 एवमेव सर्वाणि cases परीक्ष्यन्ते ।
06:34 यदा सादृश्यं मिलिष्यति तदा , सादृश्येण सह सर्वाणि cases एक्स्यिक्यूट् भविष्यन्ति ।
06:42 अस्माकं सन्दर्भे case 5 इतीदं case 4 इत्यस्यानन्तरं एक्सिक्यूट् जायते ।
06:47 पश्चात् तत् विरमति । यतो हि case 5 इत्यत्र break स्टेट्मेण्ट् वर्तते ।
06:53 तद्वारयितुं, प्रत्येकस्य स्टेट्मेण्ट् इत्यस्यानन्तरं break स्टेट्मेण्ट् इतीदं योजनीयम् ।
06:57 वयमधुना निष्कासितानि break स्टेट्मेण्ट्स् संयोजयाम ।
07:00 अतः break semicolon इति टङ्कयन्तु ।
07:05 कोड् इतीदं रन् कुर्मः ।
07:08 पश्यामः यत् केवलं case 4 इतीदं एक्सिक्यूट् जातम् ।
07:13 अतः, दोषान् वारयितुं प्रत्येकस्मिन् case मध्ये break स्टेट्मेण्ट् इत्यस्योपयोगं कुर्वन्तु ।
07:20 वयमधुना पाठस्यान्तमागतवन्तः ।
07:22 पाठेऽस्मिन् वयं, switch case construct अपि च break स्टेट्मेण्ट् इत्यनयोः विनियोगः कथमिति ज्ञातवन्तः ।
07:30 पाठनियोजनम् , switch case स्टेट्मेण्ट् उपयुज्य , name तथा gender च वेरियेबल् रूपेण उपयुज्य संविधामेकां लिखन्तु । तस्यां पुरुषेभ्यः “Hello Mr....” अपि च स्त्रीभ्यः “Hello Ms...” इति मुद्रणं भवेत् ।
07:44 एवं वयं पाठस्यान्तमागतवन्तः । स्पोकन् ट्युटोरियल् प्रकल्पस्य विषयमधिकं ज्ञातुम्, लिङ्क् मध्ये विद्यमानं विडियो पश्यन्तु । इदं स्पोकन् ट्युटोरियल् प्रकल्पस्य परिचयं कारयति ।
07:53 उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्य पश्यन्तु ।
07:58 स्पोकन् ट्युटोरियल् टीम् ,स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालां कारयति । जालाधारितपरीक्षायां ये उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
08:06 अधिकविवरणार्थम् - contact at spoken hyphen tutorial dot org. इत्यस्मै लिखन्तु ।
08:12 स्पोकन् ट्युटोरियल् प्रकल्पः , टोक् टु ए टीचर् इत्यस्य घटकं वर्तते ।
08:17 अयं नेशनल् मिशन् ओन् एजुकेशन् , ICT, MHRD, भारतसर्वकारेण समर्थितं वर्तते ।
08:22 अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्रोपलभय्ते ।
08:31 इदं स्क्रिप्ट् TalentSprint इत्यस्मात् स्वीकृतं वर्तते । अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14