Java/C2/Methods/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 methods in java(मेथड्स् इन् जावा)इत्याख्ये पाठे भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् पाठे वयम्,
00:08 मेथड् इत्यस्य संरचना,
00:10 अपि च मेथड् इतीदम् काल् करणम् च ज्ञास्यामः।
00:13 अत्र वयम्,Ubuntu 11.10(उबण्टु ११.१०) इतीदं उपयुञ्ज्महे।
00:17 तथा JDK1.6
00:20 Eclipse 3.7.0(एक्लिप्स् ३.७.०) इमे च।
00:24 पाठमिदम् अनुसर्तुं युष्माकं simple java program( सिम्पल् जावा प्रोग्राम् ) इदं एक्लिप्स् मध्ये लिखित्वा कम्पैल् तथा रन् कर्तुं ज्ञानमवश्यकम् ।
00:32 न चेत् तत्सम्बद्धपाठार्थं http://www.spoken-tutorial.org इति जालपुटं पश्यन्तु,
00:40 जावा-मेथड् इतीदं निरूपकाणां सङ्ग्रहः अस्ति तथेदं स्वकार्यं करोत्यॆव ।
00:46 अधुना वयं मेथड् एकं लिखामः।
00:50 तदर्थं अहं पूर्वे एव एक्लिप्स् मध्ये प्रोजेक्ट्-मेथड् एकं लिखितवान् अस्मि ।
00:57 योजनायाम् अहं (मेथड्-डेमो)MethodDemo' इत्येकम् क्लास्-नेम् इदं रचितवानस्मि।
01:06 क्लास् मध्ये मेन्-मेथड् इत्यस्य बहिः मेथड् एकं लिखामः।
01:13 voidइति मेथड् नाम टङ्कयतु ।
01:19 इदं displayMessage(डिस्प्ले-मेसेज्) इति वदामः। पेरम्थिसिस् ,Enter(एण्टर्)
01:29 तथा कर्लि ब्रेकेट् च टङ्कयतु ।
01:32 एकं मेथड् एकं मौल्यं प्रददाति।
01:34 किन्तु युष्माकं मोल्यप्रदानं नावश्यकं चेत् void इति कीवर्ड् उपयोक्तव्यम्।
01:42 सत्यं अधुना वयं कर्लि-ब्रेकेट् इत्यस्य मध्ये सन्देशमेकं टङ्कयाम ।
01:47 तदर्थं System डोट् out डोट् println Hello Method इति टङ्कयतु।
02:06 अतः अधुना मेथड् एकं वयं लिखितवन्तः स्मः ।
02:10 वयमधुना मेथड् एकं काल् कुर्मः ।
02:13 तदर्थं वयं मेन् मेथड् मध्ये “मेथड् डेमो” इति क्लास्-ओब्जेक्ट् इदं रचयन्तः स्मः ।
02:21 एवम् 'MethodDemo(मेथड्-डेमो) इतीदम् ओब्जेक्ट्-नाम वर्तते।
02:26 “md =new”इति नाम स्थापयामः MethodDemo(मेथड् डॆमो) पेरन्थिसिस्, सेमिकोलन्’ च तङ्कयन्तु।
02:37 एवं वयं md इति ओब्जेक्ट् इदं MethodDemo क्लास् मध्ये New(न्यु)ओपरेटर् इतीदं उपयुज्य रचितवन्तः स्मः ।
02:48 अधुना वयंdisplayMessage.इति मेथड् इदं काल् कुर्मः।
02:51 तदर्थं mdडोट् displayMessage(डिस्प्ले मेसेज्) इति टङ्कयन्तु ।
03:00 डोट् ओपरेटर् इतीदं मेथड्-काल् करणे उपयुञ्ज्महे ।
03:06 रन् कर्तुंRun(रन्) चित्रकं नुदतु ।
03:14 वयं HelloMethod इति फलितम् प्राप्तवन्तः ।
03:20 अधुना वयं void(वोइड् )' अस्य स्थाने “इण्टीजर्” अस्य उपयोगं कुर्मः ।
03:26 अतः int. इति टङ्कयतु ।
03:32 एवंpublicइति मेथड् इदं अपि कुर्मः, तत्तु सर्वत्र सम्बन्धितोऽस्ति ।
03:37 तत्तुस्वभवातः प्रैवेट् वर्तते । इत्युक्ते, कस्मिन् क्लास् मध्ये तल्लिखितमस्ति केवलं तत्रैव तत् सम्बन्धं प्राप्नोति
03:45 अधुना मेथड् मध्ये return(रिटर्न्) सप्त सेमिकोलन् इति तङ्कयतु ।
03:55 स्मरन्तु यत् return(रिटर्न्) स्टेट्मे'ण्ट् इतीदं, मेथड् अस्य सर्वस्मात् स्टेट्मेरण्ट् अस्मात् अनन्तरं स्थापयितव्यम् ।
04:02 return(रिटर्न्) स्टेट्मे ण्ट् अस्मादनन्तरं न किञ्चन स्टेट्मेण्ट् एक्सिक्यूट् सम्भवति।
04:08 अधुना वयं मेन्-मेथड् अस्यान्तः, अन्ते “प्रिण्ट्-स्टेट्मे,ण्ट्” लिखामः।
04:15 तदर्थं System(सिस्टम्) डोट् out(औट्) डोट् println();इति टङ्कयतु ।
04:23 “पेरन्थिसिस्” अस्यान्तः एव वयं मेथड्-काल् इदं कुर्वन्तः स्मः ।
04:28 अतः “md डोट्” मेथड् इदं पेरन्थिसिस् अस्य अन्तः स्थापयतु। तथैव सेमिकोलन् इदं निष्कासयतु ।
04:37 इदं मेथड् अस्य “रिटर्न्‌वेल्यू” इदं मुद्रापयति ।
04:42 व्यवस्थां run(रन्) करोतु ।
04:45 फलिते 7 इति वयं पश्यन्तः स्मः ।
04:51 अधुना वयं अन्यदेकं मेथड् इदं लिखित्वा, तत् “डिस्‌प्ले मेसेज्” मध्ये आह्वयामः ।
04:59 तदर्थं एवं टङ्कयतु public void(पब्लिक् वोइड्) , तथा मेथड्-नाम square(स्क्वेर्) ' अपिच पेरन्थिसिस् अस्यान्तः int a इति।
05:15 अत्र वयंint aइदं अस्माकं मेथड् अस्य पेरामीटर् इति गृह्णीयाम ।
05:20 अधुना कर्लि-ब्रेकेट् अस्यान्तः System डोट् out डोट्println इति, अपि च पेरन्थिसिस् अस्यान्तः a इण्टु aइति टङ्कयतु ।
05:37 एवं वयं स्क्वेर्-मेथड् एकं लिखितवन्तः स्मः ।
05:40 तत्तु पेरामीटर् रूपॆण दत्तस्य इण्टीजर् अस्य स्क्वेर् इदं दर्शयति ।
05:48 अधुना वयं मेथड् इदं “डिस्‌-प्ले मेसेज् मेथड्” अस्यान्तः आह्वयामः।
05:53 अतः square(स्क्वेर्) ,एवं पेरन्थिसिस् अस्यान्तः 5 इति इण्टीजर् इदं, तथैव सेमिकोलन् इदं च टङ्कयतु ।
06:07 व्यवस्थांrun(रन्) करोतु ।
06:12 अधुना वयं फलिते 5 अस्य स्क्वेर-रूपेण 25 इत्युत्तरं प्राप्तवन्तः।
06:19 अधुना वयं व्यवस्थायाः कार्यनिर्वहणं कथं सम्भवतीति पश्यामः ।
06:24 अस्य प्रारम्भः main(मेन्) मेथड् इत्यतः सम्भवति ।
06:29 Main मेन्-मेथड् मध्ये वयं प्रथमतः displayMessage(डिस्प्ले मेसेज्) इदं काल् कृतवन्तः स्मः ।
06:34 अतः नियामकं displayMessage(डिस्प्ले मेसेज्) इतीदं प्रति गच्छति ।
06:40 अतः displayMessage(डिस्प्ले-मेसेज्) मध्ये विध्यमानं निरूपकं एक्सिक्य़्यूट् सम्भवति ।
06:45 तत्र प्रथमं मुद्रापणं निरूपकं अस्ति ।
06:50 तदनन्तरं नियामकं स्क्वेर्-मेथड् इतीदं प्रति गच्छति ।
06:54 अतः स्क्वेर्-मेथड् इत्यत्र आगतम् ।
06:57 स्क्वेर्-मेथड् तु इण्टीजर् 5 इदं गृहीत्वा , तस्य स्क्वेर् यत् 25 अस्ति तद्ददाति ।
07:06 पुनः नियामकं displayMessage(डिस्प्ले मेसेज्) इतीदं प्रति गच्छति ।
07:10 तत् तथा 7 इत्युत्तरं ददाति।
07:14 तदनन्तरं नियन्त्रणं पुनः Main(मेन्) फंक्षन् इतीदं प्रति गच्छति।
07:20 तत्र main मेथड् मध्ये न किञ्चन निरूपकं एक्सिक्यूट् भवितुं अस्तीत्यतः व्यवस्था अन्तं प्राप्नोति ।
07:29 समीचीनम्, अधुना वयं displayMessage(डिस्प्ले मेसेज् )इदंstatic(स्टॆटिक्) इति परिवर्तयामः ।
07:35 तदर्थं public(पब्लिक्) इत्यस्यानन्तरं static(स्टेटिक्) इति टङ्कयन्तु ।
07:40 स्टेटिक्-मेथड् मध्ये नोन्-स्टॆटिक्-मेथड् इतीदं न आह्वयितव्यम् इत्यस्माभिः ज्ञातव्यमस्ति ।
07:47 अतोऽहं इदं अह्वानं निष्क्रियं करोमि ।
07:52 मेन् इतीदं (static)स्टेटिक्-मेथड् अस्तीत्यतः , वयं स्टेटिक् डिस्प्ले मेसेज्('static displayMessage ) इतीदं अस्यान्तः आह्वयितुं शक्नुमः ।
08:02 स्टेटिक्-मेथड् इत्यस्मै ओब्जेक्ट् इतीदं रचयितव्यमिति नियमः नास्ति ।
08:07 अतः ओब्जेक्ट् इत्यस्य रचनां निष्क्रियं कुर्मः ।
08:11 md' इतीदमपि निष्कासयामः ।
08:18 व्यवस्थां (Run)रन् कुर्मः ।
08:22 Hello Method(हेल्लो मेथड्)तथा 7इति फलितं वयं पश्यन्तः स्मः ।
08:27 स्क्वेर् मेथड् अस्य आह्वानं वयं निष्क्रियं कृतवन्तः। अतः 25 इतीदं न दृश्यते ।
08:34 अन्येनापि क्लास् अनेन् वयं मेथड् इतीदं काल् कर्तुं शक्नुमः ।
08:38 तदर्थम् अहं Demo(डेमो)इत्यभिधानकं क्लास् इदं रचितवानस्मि ।
08:45 क्लास् अस्य अन्तः एकं मेथड् इदं रचयन्तु ।
08:48 public void show(पब्लिक् वैड् शो) पेरन्थिसिस् Enter(एण्टर्)इति टङ्कयन्तु ।
08:56 कर्लि ब्रेकेट् इत्यस्यान्तः “System डोट् out डोट्println इति ।
09:07 I am from other class (आय् एम् फ्रोम् अदर् क्लास्).
09:13 सञ्चिकां रक्षयन्तु।
09:16 MethodDemo(मेथड्-डेमो) क्लास् इतीदं प्रति पुनरागच्छन्तु ।
09:19 अधुना वयंshow(शो) मेथड् इतीदंMethodDemo(मेथड् डेमो) इति क्लास् मेथड् मध्ये आह्वयामः।
09:28 तदर्थं वयं“Demo डेमो”इति क्लास् अस्य ओब्जेक्ट् इदं रचयितव्यम्।
09:32 अस्य कारणं तु show(शो) मेथड् इतीदं क्लास् “Demo डेमो” अस्मै सम्बद्धमस्ति ।
09:38 अतः Demo d=new Demo पेरन्थिसिस् सेमिकोलन् इति टङ्कयन्तु ।
09:48 तदनन्तरं show मेथड् इदं आह्वयन्तु ।
09:54 व्यवस्थां 'Run(रन्)'करोतु।
09:58 I am from other class(आय् एम् फ्रोम् अदर् क्लास्) इति पश्यन्तः स्मः ।
10:04 एवं जावा मध्ये मेथड् इमानि अपयुञ्जन्ति ।
10:09 मेथड् नाम तथा पेरामीटर् इमे मेथड् अस्य सिग्नेचर् इदं कारयतः ।
10:14 एवं कर्लि-ब्रेकेट् तथा निरूपके मेथड् अस्य शरीरं कारयतः ।
10:23 एवं वयं अस्मिन् पाठे,
10:25 मेथड् अस्य रचना,
10:27 मेथड् इत्यस्य अह्वानकरणम्,
10:29 अपि च मेथड् अस्य अन्यदन्यत् सिग्नेचर् इमानि विषयान् ज्ञातवनतः ।
10:32 स्वाभ्यासार्थं इण्टीजर् एकस्य क्यूब् इदं मुद्रापयितुं मेथड् एकं रचयन्तु ।
10:38 स्पोकन् ट्युटोरियल् इतीदं प्रति अधिकविवरणार्थं ,
10:41 http://spoken-tutorial.org/What_is_a_Spoken_Tutorial इत्यत्र विद्यमानं दृश्यं पश्यन्तु।
10:47 एतत्तु स्पोकन्-ट्युटोरियल्-योजनां प्रति विवृणोति ।
10:50 भवतः पार्श्वे उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्य पश्यन्तु ।
10:54 स्पोकन ट्युटोरियल् टीम्,
10:56 स्पोकन्-त्युटोरियल् इतीदम् उपयुज्य कार्यशालामपि चालयति ।
10:58 ये अन्तर्जालिकपरीक्षायाम् उतीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति ।
11:02 अधिकविवरणार्थं contact@spoken-tutorial.org इत्यणुसङ्केतं सम्पृच्यताम् ।
11:08 स्पोकन्-टट्युटोरियल् योजना Talk to a Teacher इति परियोजनायाः भागः अस्ति ।
11:12 इमं प्रकल्पं राष्ट्रिय-साक्षरता-मिशन् इति संस्था ICT, MHRDभारत-सर्वकारः इत्यनेन समर्थितवती अस्ति ।
11:18 अधिकविवरणार्थं http://spoken-tutorial.org/NMEICT-Intro इत्यत्रावलोकयतु ।
11:27 वयं पाठस्यान्तं प्राप्तवन्तः,
11:29 धन्यवादाः। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपट्टनम् । पुनर्मिलामः ॥

Contributors and Content Editors

NaveenBhat, PoojaMoolya