Java/C2/Method-overloading/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 जावा-मध्ये मेथड्-ओवर्लोडिङ्ग्-विषयस्य पाठे भवद्भ्यः स्वागतम् ।
00:06 पाठेस्मिन् वयम् ,
00:08 किं नाम मेथड्-ओवर्लोडिङ्ग् इति,
00:10 तथा मेथड्-ओवर्लोडिङ्ग् कथं करणीयमिति च ज्ञास्यामः ।
00:13 वयमत्र,

Ubuntu 11.10, Java Development kit 1.6 अपि च Eclipse 3.7.0 इतीमानि उपयुञ्ज्महे ।

00:24 पाठमिदमनुसर्तुम् अस्माभिः,
00:26 मेथड्-रचनाविधानम् अपि च,
00:29 जावा-मध्ये एक्लिप्स् उपयुज्य कन्स्ट्रक्टर्-ओवर्लोडिङ्ग्-विधानं च ज्ञातव्ये ।
00:32 न चेत् तत्सम्बद्धपाठार्थं www.spoken-tutorial.org इति जालपुटं पश्यन्तु ।
00:39 किं नाम मेथड्-ओवेर्लोडिङ्ग् ? इति पश्यामः ।
00:42 एकस्मिन् क्लास्-मध्ये द्वे अथवा तदधिकं , एकैव नाम्नः मेथड् इमानि डिफैन् करोतु ।
00:46 तेषां पेरामीटर् अस्य विध-सङ्ख्ययोः व्यत्यासाः भवेयुः ।
00:50 तादृशानि मेथड्स् , ओवर्लोडेड् मेथड्स् इति कथ्यन्ते ।
00:54 प्रक्रियामिमं “मेथड्-ओवर्लोडिङ्ग्” इति वदन्ति ।
00:57 अधुना मेथड्-ओवर्लोडिङ्ग् कथं करणीयमिति पश्यामः ।
01:00 एक्लिप्स्-मध्ये अस्माभिः “Addition” इति क्लास् किञ्चन रचितमस्ति ।
01:06 अस्मिन् क्लास्-मध्ये वयं इण्टीजर्-वेरियेबल्-द्वयं डिक्लेर् कुर्मः ।
01:10 अतः int a समम् 10 सेमिकोलन् तथा int b समम् 5 सेमिकोलन् इति टङ्कयतु ।
01:19 इण्टीजर् इमे एड् कर्तुं मेथड् एकं रचयाम।
01:23 void add इति टङ्कयित्वा पेरन्थिसिस् लिखतु ।
01:30 कर्लि ब्रेकेट् मध्ये System डाट् out डाट् println इति टङ्कयतु ।
01:40 ब्रेकेट्-मध्ये (a+b) लिखित्वा सेमिकोलन् नुदतु ।
01:44 मेथड् इदमस्माकम् इण्टीजर्-वेरियेबल्-द्वयस्य सङ्कलनमूल्यं ददाति ।
01:50 वयमधुना पेरामीटर्द्वयं स्वीक्रियमाणम् अन्यं-मेथड्-एकं रचयाम ।
01:55 “void addTwoNumbers” इति टङ्कयतु ।
02:04 ब्रेकेट्-मध्ये int num1 कोमा int num2 इति टङ्कयतु ।
02:14 अग्रे कर्लिब्रेकेट्-मध्ये System डोट् out डोट् println ( num1+num2); िति टङ्कयतु ।
02:35 अतः मेथड्-इदमस्माकं अर्ग्यूमेण्ट्-रूपॆण पास्-कृतस्य मूल्यद्वयस्य सङ्कलनमूल्यं ददाति ।
02:44 वयमधुना क्लास् अस्य ओब्जेक्ट् एकं रचयित्वा मेथड्-काल् कुर्मः ।
02:49 अतः Main मेथड्-मध्ये Addition इति क्लास्नाम टङ्कयतु , obj समम् new Addition इति टङ्कयित्वा पेरन्थिसिस् सेमिकोलन् च नुदतु ।
03:13 तदग्रे Obj.add इति टङ्कयतु ।
03:18 अपि च Obj.addTwonumbers इति टङ्कयतु । ब्रेकेट् मध्ये वयम्,
03:31 आर्ग्यूमेण्ट्द्वयं पास्कुर्मः ।
03:33 यदि अस्माभिः दशांशयुतं मूल्यं पास् क्रियते चेत्,
03:37 उदाहरणार्थं 2.5 कोमा 3 ।
03:45 तर्हि “ the method addTwoNumbers int ,int of the class Addition is not applicable for the argument double ,int” इति दोषं दृश्यते ।
03:57 अतः मेथड्-मध्ये वयं int अस्य स्थाने double इति लिखामः ।
04:06 अतः int इदं double इति परिवर्तयतु । रक्षयित्वा रन् करोतु ।
04:12 अधुना दोषः परिहृतः ।
04:17 वयं जानीमः यत् , जावा int इदं double इति स्वयमेव परिवर्तयति ।
04:24 अतः वयम् इण्टीजर्-आर्ग्युमेण्ट् अपि पास् कर्तुं शक्नुमः ।
04:28 सञ्चिकां रक्षयित्वा रन् करोतु ।
04:32 फलिते वयं इण्टीजर्-वेरियेबल्-द्वयस्य सङ्कलनमूल्यं पश्यन्तः स्मः ।
04:37 अस्माभिः पास्-कृतस्य सङ्ख्याद्वयस्य आर्ग्युमेण्ट् अस्य सङ्कलनमूल्यं च ।
04:43 अत्र मेथड्-द्वयमपि एकमेव कार्यं करोतीति अवगन्तव्यम् ।
04:50 व्यत्यासः एवमस्ति यत्, प्रथमं मेथड् पेरामीटर्-रहितं द्वितीयं पेरामीटर्-सहितं च स्तः ।
05:00 अतः अस्मिन् सन्दर्भे जावा , मेथड्-ओवेर्लोडिङ्ग् इदम् उपयोजयति ।
05:05 वयं मेथड्-आभ्यां एकमेव नाम दद्मः ।
05:09 addTwoNumbers इदं add इति परिवर्तयतु ; अत्रापि परिवर्तयतु ।
05:29 इदमेव कार्यं कुर्वन्तम् अन्यदेकं मेथड् डिफैन् कुर्मः ।
05:33 void add इति टङ्कयतु ।
05:38 अपि च ब्रेकेट्-मध्ये (int n1 ,int n2,int n3) इति टङ्कयतु ।
05:51 वयमत्र त्रीणि पेरामीटर्स् दत्तवन्तः ।
05:54 कर्लि-ब्रेकेट्-मध्ये System डोट् out डोट् println ।
06:03 ब्रेकेट् मध्ये n1+n2+n3 इति टङ्कयित्वा सेमिकोलन् नुदतु ।
06:11 मेथड्-इदं सङ्ख्यात्रयस्य सङ्कलनमूल्यं ददाति ।
06:17 मेथड् इदं काल् कुर्मः ।
06:19 obj डोट् add(1,5,4) इति टङ्कयतु ।
06:35 सञ्चिकां रक्षयित्वा रन् करोतु ।
06:39 फलिते वयं सङ्ख्यात्रयस्य सङ्कलनमूल्यं प्राप्नुमः । तत्तु 10 इति ।
06:47 अतः जावा कम्पैलर् , पेरामीटर् अस्मै सम्बद्धं मेथड् यदस्ति तम् ओवेर्लोड् करोति ।
06:52 इदं पेरामीटर् अस्य प्रकारान् सङ्ख्यां च परीक्षति ।
06:57 अतः प्रोग्राम् रचयितृभिः , मेथड्-नेम् प्रति चिन्तयितव्यमिति नियमः नास्ति ।
07:01 अपि च पास्-कृतानां आर्ग्युमेण्ट् एषां सङ्ख्याप्रकारयोः चिन्तापि नास्ति ।
07:05 स्ट्रिङ्ग् इमानि योजयितुम् अन्यदेकं मेथड् अपि वयं रचयितुं शक्नुमः ।
07:11 वयमधुना अन्यदेकं ओवेर्लोडेड्-मेथड् रचयाम ।
07:15 void add (String s1,String s2) इति टङ्कयतु ।
07:29 कर्लि-ब्रेकेट् मध्ये System डोट् out डोट् println इति टङ्कयतु ।
07:41 ब्रेकेट्-मध्ये (s1+s2) इति टङ्कयित्वा सेमिकोलन् नुदतु ।
07:45 अधुना वयं मेथड् इदं काल् कुर्मः ।
07:50 obj डोट् add
07:55 ब्रेकेट्-मध्ये दबल्कोट्स् अस्यान्तः Hello कोमा , पुनः डबल्कोट्स् मध्ये स्पेस्-दत्वा “World” इति टङ्कयतु ।
08:07 सञ्चिकां रक्षयित्वा रन् करोतु ।
08:12 फलिते वयं Hello स्पेस् World इति पश्यन्तः स्मः ।
08:16 स्ट्रिङ्ग्आर्ग्युमेण्ट्-द्वययुक्तम् add मेथड् तान् योजयति ।
08:21 यदि अस्माभिः रिटुर्न्युक्तं मेथड्, डिक्लेर् क्रियते तर्हि किं भवतीति पश्यामः ।
08:27 int add पेरन्थिसिस्, पेरामीटर्-रहितं ,अपि च कर्लि ब्रेकेट् नुदतु ।
08:40 “duplicate method add() in type addition” इति दोषं प्राप्नुमः ।
08:48 वयं add इति, पेरामीटर्-रहितं मेथड् इदं रचितवन्तः । अतः एवम् ।
08:54 अतः मेथड्ओवेर्लोड्-करणे ज्ञातव्यं यत्, पेरामीटर्स् मध्ये सर्वदा व्यत्यासः भवितव्यमेव ।
08:58 यदा केवलं रिटर्न्-टैप्-मध्ये व्यत्यासः भवति तदा मेथड्-ओवर्लोड्-कर्तुं न शक्नुमः ।
09:03 अतः मेथड् इदं निष्कासयित्वा , सञ्चिकां रक्षयतु ।
09:09 एवं जावा मध्ये मेथड्-ओवर्लोडिङ्ग् क्रियते ।
09:16 पाठेऽस्मिन् वयम् ,
09:18 मेथड्-ओवर्लोडिङ्ग् विषयं,
09:20 तद्विधानम्,
09:22 अस्योपयोगञ्च ज्ञातवन्तः ।
09:25 स्वाभ्यासार्थं सङ्ख्यानां व्यवकलनं कर्तुं ,subtract इति मेथड् रचयतु । अपि च,
09:31 तम् ओवर्लोड् करोतु ।
09:33 स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं,
09:36 कृपया अधो विद्यमानं विडीयो पश्यन्तु। http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
09:42 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
09:45 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
09:48 spoken tutorial team
09:50 पाठमिदमुपयुज्य कार्यशालां चालयति।
09:52 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति ।
09:56 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
10:01 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
10:05 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
10:11 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
10:19 वयं पाठस्यान्तं प्राप्तवन्तः ।
10:21 धन्यवादाः । नुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनम् ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya, Vasudeva ahitanal