Inkscape/C4/Trace-bitmaps-in-Inkscape/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 Inkscape मध्ये “Trace bitmap ” विषयस्य पाठार्थं स्वागतम् ।
00:08 अस्मिन् पाठे वयं raster तथा vector इमेज् इत्यनयोः मध्ये व्यत्यासान्, raster तथा vector फोर्मेट्स्, raster इतीदं vectot इत्यस्मै परिवर्तितुं च ज्ञास्यामः ।
00:20 पाठमिदं रेकोर्ड् कर्तुमहं Ubuntu Linux 12.04 ओपरेटिङ्ग् सिस्टम् तथा , Inkscape वर्शन् 0.91 च उपयुनज्मि ।
00:29 पाठेऽस्मिन् उपयोक्तानि इमेजस् इतीमानि Code Files लिङ्क् मध्ये दत्तानि सन्ति ।
00:36 पाठार्थं विरामं दत्वा इमेजस् इतीमानि युष्माकं व्यवस्थायां अवचिन्वन्तु ।
00:42 अत्र मम desktop मध्ये द्वे इमेजस् सन्ति ।
00:45 Linux.png इतीदं रास्टर् इमेज् अस्ति तथा Linux.pdf इतीदं वेक्टर् इमेज् वर्तते ।
00:51 अहं तान् उद्घाटयामि ।
00:53 द्वेऽपि समानं दृश्यते । यदा अस्माभिः इमेज् ज़ूम् क्रियते तदा व्यत्यासः दृश्यते । तत् कुर्मः ।
01:02 अधुना इमेक् पिक्सलटेड् भूत्वा दृश्यते । यतो हि रास्टर् इमेजस् पिक्सेल्स् द्वारा कृतानि वर्तन्ते ।
01:09 किन्तु द्वितीयम् इमेज् पिक्सलेटेड् नास्ति । यतो हि वेक्टर् इमेजस् पात् द्वारा कृतानि वर्तन्ते ।
01:15 कानिचन रास्टर् इमेज् फोर्मेट्स् एवं सन्ति : JPEG, PNG,TIFF,GIF, BMP इत्यादीनि ।
01:27 कानिचन वेक्टर् इमेज् फोर्मेट्स् एवं सन्ति : SVG,AI, CGM इत्यादीनि ।
01:34 कानिचन इमेज् फोर्मेट्स् रास्टर् तथा वेक्टर् उभे वर्तेते । तानि : PDF, EPS, SWF
01:43 अधुना रास्टर् इमेज् इतीदं कथं वेक्टर् करणीयमिति जानाम ।
01:47 Inkscape उद्घाटयन्तु । वयं रास्टर् इमेज् इम्पोर्ट् करवाम ।
01:52 File गत्वा Import उपरि नुदन्तु ।
01:57 अधुना Path menu गत्वा Trace Bitmap उपरि नुदन्तु ।
02:02 एकं डैलाग् बोक्स् उद्घट्यते ।Mode टेब् मध्ये वयं बहून् विकल्पान् पश्यामः ।
02:08 इदम् इमेज् सेलेक्ट् जातमिति दृढीक्रियताम् । उत्सर्गतया Brightness cutoff विकल्पः चितं वर्तते ।
02:14 Preview मध्ये Live Preview विकल्पं चित्वा परिवर्तनं पश्यन्तु ।
02:20 Preview गवाक्षे Brightness cutoff इतीदं प्रकाशे व्यत्यासमानयति ।
02:26 अधुना द्वितीय-विकल्पस्य Edge detection इत्यस्योपरि नुदन्तु ।
02:31 नाम्नैव ज्ञायते यत् इदमश्रिं परिचीयते ।
02:35 Color quantization इतीदं न्यूनीकृतानां वर्णानामश्रिं विचिनोति ।
02:41 Invert image इतीदं बिट्-मेप् इत्यस्य वर्णान् इन्वर्ट् करोति । सम्यक् दृश्यते चेत् भवन्तः अपि तत्कर्तुमर्हन्ति ।
02:47 अहं इन्वर्ट् इमेज् इतीदं अन्चेक् करोमि ।
02:51 बहुषु वर्णेषु Multiple scans इत्ययं सूक्तः विकल्पः ।
02:54 Brightness steps इतीदं प्रकाशे व्यत्यासम् अवेक्षते ।
02:58 Colors इतीदं वर्णस्य समष्टिं ददाति ।
03:01 Grays इतीदं Colors इवैव । किन्तु केवलं ग्रेस्केल् वर्णम् अवचिनोति । Smooth विकल्पं अन्चेक् कुर्वन्तु यतो हि अयं अश्रौ श्लक्ष्णं रेखां रचयति ।
03:13 वयमधुना सर्वान् ट्रेसिङ्ग् विकल्पान् दृष्टवन्तः । युष्माकम् आवश्यकतामनुसृत्य यूयं चेतुमर्हथ ।
03:20 वयं Colors विकल्पं तस्योपरि नोदनेन चिनुमः ।
03:24 अधुना OK नुत्वा डैलाग् बोक्स् इत्यस्य पिधानं कुर्वन्तु ।
03:28 ट्रेस् कृतम् इमेज् ओरिजिनल् इमेज् उपरि रचितम् ।
03:33 इमेज् नुत्वा पार्श्वे कर्षन्तु । अतः द्वेऽपि इमेज् दृष्टुं शक्नुमः ।
03:38 अधुना इमेज् वेक्टर् इत्यस्मै परिवर्तितम् । इमेज् इतीदं ज़ूम् कुर्वन्तु ।
03:43 पूर्वोक्तवत् प्रथमम् इमेज् पिक्सलेट् जातम् । द्वितीयम् न जातम् ।
03:50 तथा पात् इतीदं स्पष्टतया दृष्टुं शक्नुमः ।
03:56 अधुना ओरिजनल् इमेज् इतीदं डिलीट् कुर्वन्तु ।
03:58 इमेज् चित्वा , Path इत्यत्र गत्वा Break Apart उपरि नुदन्तु ।
04:03 इमेज् उपरि नुदन्तु । अन्यत्र इमेज् इत्येतेषां स्टेक् रचितं भवति ।
04:10 तानि दृष्टुं तदुपरि नुत्वा पार्श्वं कर्षन्तु ।
04:13 अधुना वेक्टर् इमेज् कथम् एडिट् करणीयमिति जानाम । अहं कृष्णम् इमेज् एडिट् करोमि ।
04:19 अतः अवशिष्टं इमेज् निष्कासयन्तु ।
04:23 इमेज् चितमिति दृढीक्रियताम् ।
04:26 Path इत्यत्र गत्वा Break Apart उपरि नुदन्तु ।
04:29 Fill and Stroke मध्ये ओपासिटि इतीदं 50 कुर्वन्तु । अधुना भवन्तः विभागान् स्पष्टतया दृष्टुं शक्नुवन्ति ।
04:37 अधुना इमेज् इत्यस्य वर्णं परिवर्तयाम ।
04:40 युष्माकं परिकल्पनामनुसृत्य वर्णान् परिवर्तितुमर्हन्ति ।
04:44 अधुना सर्वान् विभागान् चित्वा opacity इतीदं 100 कुर्वन्तु ।
04:51 सर्वाणि एकीकर्तुं Ctrl + G नुदन्तु ।
04:55 अधुना केचन केशविन्यासान् योजयाम । तत्कर्तुम् इमेज् चित्वा Nodes टूल् उपरि नुदन्तु ।
05:02 शिरोभागाय नोड्स् योजयन्तु । अत्र यथा दर्शितं तथा किञ्चिदुपरि कर्षन्तु ।
05:09 इमेज् इतीदं रास्टर् तथा वेक्टर् इति द्वयोः फोर्मेट् मध्ये रक्षन्तु ।
05:13 आदौ रास्टर् मध्ये रक्षाम । PNG फोर्मेट् मध्ये रक्षाम । File गत्वा पश्चात् Save As उपरि नुदन्तु ।
05:21 नाम Image-raster इति परिवर्त्य Save नुदन्तु ।
05:29 इमेज् इतीदं वेक्टर् फोर्मेट् मध्ये अर्थात् PDF फोर्मेट् मध्ये रक्षाम ।
05:34 पुनः File गत्वा Save As नुदन्तु ।
05:39 एक्स्टेन्शन् इतीदं PDF इति परिवर्तताम् । नाम Image-vector इति परिवर्त्य Save उपरि नुदन्तु ।
05:48 अधुना डेस्क्टोप् गत्वा द्वेऽपि इमेज् परीक्षामहै ।
05:53 भवन्तः उभयोः इमेज् इत्यनयोः मध्ये व्यत्यासं पश्यन्तः सन्ति ।
05:58 अधुना पाठस्यान्तमागतवन्तः । पाठसारं पश्याम ।
06:01 अस्मिन् पाठे वयं raster तथा vector इमेज् इत्यनयोः मध्ये व्यत्यासान्, raster तथा vector फोर्मेट्स्, raster इतीदं vectot इत्यस्मै परिवर्तितुं च ज्ञातवन्तः ।
06:12 पाठनियोजनार्थं , कोड् फैल् लिङ्क् मध्ये दत्तं इमेज् स्वीकृत्य तत् ग्रे मध्ये वेक्टर् इमेज् इत्यस्मै परिवर्तताम् ।
06:20 समाप्त्यनन्तरं तदेवं दृश्यताम् ।
06:23 लिङ्क्-मध्ये विद्यमानं विडियो स्पोकन्-ट्युटोरियल् इत्यस्य सारांशं दर्शयति ।
06:30 स्पोकन् ट्युटोरियल् टीम् इमान् पाठान् उपयुज्य कार्यशालां चालयति । ये ओन् लैन् परीक्षायां उत्तीर्णतां यान्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
06:38 अधिकविवरणार्थं अस्मै लिखन्तु ।
06:41 इदं , राष्ट्रिय-साक्षरता-मिशन् ICT, MHRD भारतसर्वकारस्य माध्यमेन समर्थितं वर्तते । अधिकविवरणार्थं spoken-tutorial.org/nmeict-intro इत्यत्र गच्छन्तु
06:51 अनुवादकः प्रवाचकश्च श्री नवीन भट्टः उप्पिनपट्टणं, धन्यवादाः ।


Contributors and Content Editors

NaveenBhat