Inkscape/C2/Text-Manipulation/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Inkscape मध्ये Text Manipulation इति विषयस्य पाठार्थं स्वागतम् ।
00:06 अस्मिन् पाठे वयम्,
00:09 अक्षराणि पथे रचयितुम्,
00:11 आकृतौ अक्षराणि रचयितुम्,
00:13 अक्षरेषु चित्राणि संयोक्तुम्,
00:15 perspective मध्ये अक्षराणि,
00:17 Cut-out text इत्येतेषां विषयान् ज्ञास्यामः ।
00:19 पाठार्थमहम्,
00:22 Ubuntu Linux 12.04 ओपरेटिङ्ग् सिस्टम्,
00:25 Inkscape वर्शन् 0.48.4 इतीमे उपयुनज्मि ।
00:28 Inkscape उद्घटामहै ।
00:31 आदौ वयम्, पथे अक्षराणां रचना कथमिति जानाम । Text टूल् उपरि नुदन्तु ।
00:36 केन्वास् मध्ये “Spoken Tutorial is an Audio-Video tutorial” इति टङ्कयन्तु ।
00:43 font size इतीदं 20 कुर्वन्तु ।
00:46 Bezier tool उपयुज्य पथस्य रचना कथमिति पूर्वतन पाठे ज्ञातमिति स्मर्यताम् ।
00:51 अतः अस्योपरि नुदन्तु ।
00:53 केन्वास् उपरि नुत्वा अक्षराणामधस्तात् tilde आकृतौ पथं चित्रयन्तु ।
00:59 अक्षराणि तथा पथं च चिन्वन्तु ।
01:03 Text मेन्यु गत्वा Put on Path विकल्पस्योपरि नुदन्तु ।
01:08 अवलोकताम् यत्, पथे अक्षरानि संयोजितानि ।
01:12 सर्वाणि डीसेलेक्ट् कर्तुं केन्वास् उपरि यत्र-कुत्रापि नुदन्तु ।
01:16 Text tool इतीदं चित्वा अक्षराणाम् आदिमे बिन्दौ नुदन्तु ।
01:21 space bar इतीदमुपयुज्य अवकाशान् कल्पयित्वा अक्षराणि पथे संयोजयन्तु ।
01:28 अधुना पथं चित्वा Node tool इतीदं नुदन्तु ।
01:35 handles उपयुज्य पथं resize कुर्वन्तु ।
01:39 पथस्य विस्तारमनुसृत्य अक्षराणां रूपान्तराणि पश्यन्तु ।
01:45 अक्षाराणि पथात् निष्कासितुं तच्चित्वा,
01:49 Text मेन्यु गत्वा ,
01:51 Remove from Path इत्यस्योपरि नुदन्तु ।
01:54 पथं निष्कासितमिति ज्ञास्यन्तु ।
01:57 इमां क्रियांundo कर्तुं Ctrl Z नुदन्तु ।
02:01 पश्चाद्वयं आकृतौ अक्षराणां संयोजनं कथमिति जानाम ।
02:05 Polygon tool उपयुज्य एकं hexagon रचयन्तु ।
02:09 अधुना वयं hexagon मध्ये कानिचन अक्षराणि संयोजयाम ।
02:14 अहं LibreOffice Writer मध्ये पूर्वरक्षितसञ्चिकया अक्षराणि कोपि करोमि ।
02:19 अक्षराणि चेतुं Ctrl A नुत्वा , Ctrl C नोदनेन कोपि कुर्वन्तु ।
02:25 अधुना Inkscape प्रति आगच्छन्तु ।
02:27 Text tool उपरि नुदन्तु ।
02:30 अक्षराणि hexagon इत्यस्याधः पेस्ट् कर्तुं Ctrl V नुदन्तु ।
02:35 अक्षराणि अपि च hexagon उभे चिन्वन्तु ।
02:39 अधुना Text मेन्यु गच्छन्तु ।
02:41 Flow into Frame इत्यस्योपरि नुदन्तु ।
02:45 अधुना अस्माकम् अक्षराणि hexagon इत्यस्यान्तः संयोजितानि ।
02:49 सर्वाणि अक्षराणि दृष्टुं फोण्ट्-सैज़् 10 कुर्वन्तु ।
02:54 Flow इतीदं निष्कासितुं Text menu गत्वा Unflow इत्यस्योपरि नुदन्तु ।
03:00 अक्षराणि तिरोभूतानि । इदमपाकर्तुं Ctrl Z उपरि नुदन्तु ।
03:07 अधुना वयं image मध्ये अक्षराणि रचयितुं जानाम ।
03:11 आदौ इमेज् import कुर्वन्तु । File मेन्यु गत्वा Import इत्यस्योपरि नुदन्तु ।
03:19 अहं Pictures सञ्चये इमेज् रक्षितवानस्मि ।
03:25 अधुना केन्वास् उपरि इमेज् इतीदं प्राप्तवन्तः ।
03:29 तच्चित्वा Object मेन्यु गच्छन्तु ।
03:33 Pattern इत्यस्योपरि नुत्वा Object to Pattern इत्यस्योपरि नुदन्तु ।
03:38 Text टूल् इतीदमुपयुज्य image इत्यस्याधः “SPOKEN TUTORIAL” इति टङ्कयन्तु ।
03:44 इमानि अक्षराणि Bold कुर्वन्तु ।
03:47 Object मेन्यु गत्वा Fill and Stroke विकल्पं नुदन्तु ।
03:52 Fill टेब् मध्ये Pattern इत्यस्योपरि नुदन्तु । अधुना इमेज् अक्षरेषु संयोजितम् ।
04:01 इमेज् इतीदं सेट्-कर्तुं Node tool उपरि नुदन्तु ।
04:04 वयं इमेज् उपरि एकं square handle तथा एकं circular handle च पश्यन्तः स्मः ।
04:08 अक्षराणामुपरि इमेज् परिभ्रमितुं circular handle इत्यस्योपरि नुदन्तु ।
04:13 तस्य विस्तारं परिवर्तितुं square handle इत्यस्योपरि नुदन्तु ।
04:17 पश्चाद्वयम् अक्षराणि पर्स्पेक्टिव् मध्ये रचयितुं जास्यामः ।
04:21 केन्वास् इत्यस्योपरि SPOKEN इति टङ्कयन्तु ।
04:24 Path मेन्यु गत्वा Object to Path इत्यस्योपरि नुदन्तु ।
04:30 पश्चात् Bezier curve इतीदं चित्वा एकं पथं चित्रयन्तु ।
04:34 अधस्तात् वामतः पथं चित्रयितुं प्रारभन्ताम् ।
04:38 perspective मध्ये एकम् आयतं रचयन्तु । तत् वामे बृहद्भूत्वा दक्षिणतः लघुः स्यात् ।
04:46 आदावक्षराणि तथा पश्चात् आयतपथं च चिन्वन्तु ।
04:50 Extensions प्रति गत्वा, Modify Path इत्यस्योपरि नुत्वा, Perspective इत्यस्योपरि नुदन्तु ।
04:57 अवलोकताम् यत्, अधुना अक्षराणि perspective मध्ये दृश्यन्ते ।
05:01 पश्यतां यत् अक्षराणि पथस्य उपक्रमादारभ्य तद्दिशि एव गच्छन्ति ।
05:07 पश्चात् अन्यत् पर्स्पेक्टिव् मध्ये अक्षराणि रचयाम ।
05:11 केन्वास् उपरि, TUTORIAL इति टङ्कयन्तु ।
05:15 Path मेन्यु गत्वा Object to Path इत्यस्योपरि नुदन्तु ।
05:19 अधुना Bezier tool उपयुज्य ताड्रुशमेव अन्यदेकं पर्स्पेक्टिव् रचयन्तु ।
05:24 अधुना वामतः ऊर्ध्वभागादारभ्य प्रदक्षिणक्रमेण गच्छन्तु ।
05:30 आदौ अक्षराणि पश्चात् पथञ्च चिन्वन्तु ।
05:34 Extensions > Modify Path प्रति गत्वा पश्चात् Perspective प्रति गच्छन्तु ।
05:42 वयम् अक्षराणि ओर्ध्वादधः चित्रितानि पश्यामः ।
05:46 पथस्यादिमबिन्दुम् अनुसृत्य अक्षराणि संयोजितानि ।
05:51 अन्ते cut-out text इत्यस्य ज्ञानं प्राप्नुमः ।
05:55 एकम् आयतं चित्रयित्वा , तस्योपरि INKSCAPE इति टङ्कयन्तु ।
06:01 द्वेऽपि चित्वा Path मेन्यू गत्वा Difference विकल्पस्योपरि नुदन्तु ।
06:08 केन्वास् मध्ये परिवर्तनं पश्यन्तु ।
06:11 अधुना cut-out text इत्यस्य रचनायाः अन्यद्विधानं पश्याम ।
06:15 पुनः “INKSCAPE” इति टङ्कयन्तु ।
06:17 Object मेन्यु गत्वा Fill and Stroke इत्यस्योपरि नुदन्तु ।
06:21 Stroke paint टेब् गत्वा Flat color इत्यस्योपरि नुदन्तु ।
06:25 Stroke style टेब् गत्वा, width इतीदं 2 कुर्वन्तु ।
06:30 Fill टेब् गत्वा No paint इत्यस्योपरि नुदन्तु ।
06:35 cut out आकृतिः अस्माकम् अक्षराणामुपरि दृश्यते ।
06:38 पाठसारं पश्याम ।
06:40 अस्मिन् पाठे वयम्,
06:42 पथे अक्षराणां रचना,
06:44 आकृतौ अक्षराणां रचना ,
06:46 अक्षरेषु चित्राणाम् अन्तर्भवनम्,
06:48 perspective मध्ये अक्षराणि तथा Cut-out text इत्येतेषां विषयान् ज्ञातवन्तः ।
06:51 युष्माकं पाठनियोजनम् ,
06:54 वीचिपथे Learn FOSS using Spoken Tutorial इत्यक्षराणि संयोजयन्तु ।
06:59 Bezier tool उपयुज्य Trapezoid इतीदं रचयन्तु ।
07:02 कोड्-फैल् तः अक्षराणि कोपि कृत्वा Trapezoid मध्ये लगन्तु ।
07:07 एकस्मिन् इमेज्-मध्ये INKSCAPE इति संयोजयन्तु ।
07:10 पर्स्पेक्टिव् मध्ये INKSCAPE इति लिखन्तु ।
07:13 SPOKEN TUTORIAL इत्यस्मै cut-out text रचयन्तु ।
07:17 अन्ते पाठनियोजनम् एवं दृश्यताम् ।
07:21 स्पोकन्-ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क्-मध्ये विद्यमानं विडियो पश्यन्तु । इदं अस्य प्रकल्पस्य सारांशं वदति ।
07:27 स्पोकन्-ट्युटोरियल् टीम्, इमान् पाठानुपयुज्य कार्यशालां चालयति । ये ओन्-लैन्-परीक्षायां उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
07:34 अधिकविवरणार्थम् अस्मै लिखन्तु ।
07:36 स्पोकन्-ट्युतोरियल् प्रकल्पः, टोक् टु ए टीचर् इत्यस्य घटकमस्ति , नेशनल् मिशन् ओन् एजुकेशन् ,ICT, MHRD, भारतसर्वकारेण अनुदानितमस्ति ।
07:42 अधिकविवरणम् अत्र लभ्यते ।
07:47 वयं पाठस्यान्तमागतवन्तः । अनुवादकः प्रवाचकश्च श्री नवीन भट्टः , उप्पिनपत्तनम् ।धन्यवादाः ।

Contributors and Content Editors

NaveenBhat