FrontAccounting-2.4.7/C2/Taxes-and-Bank-Account-in-FrontAccounting/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Taxes and Bank Accounts in FrontAccounting इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 अस्मिन् पाठे वयम्,

एकं नूतनं Tax संयोजितुम्,

00:12 Bank Accounts सेट् अप् कर्तुम्

अपि च Deposits सेट् अप् कर्तुम्

00:16 धनं Bank Account इत्यस्मै स्थानान्तरं कर्तुम् अपि च,

Bank Account इतीदं Reconcile कर्तुं च ज्ञास्यामः ।

00:22 पाठस्यास्य ध्वन्यङ्कनायाहम्,

Ubuntu Linux OS version 16.04

00:30 FrontAccounting version 2.4.7 च उपयुनज्मि ।
00:35 पाठस्यास्य अभ्यासाय भवद्भ्यः :

हैयर् सेकेण्डरी-स्तरस्य वाणिज्यशास्त्रस्य, आयव्ययलेखस्य,

00:42 अङ्कपालनस्य मूलांशानां ज्ञानमावश्यकम् ।
00:45 अपि च भवन्तः FrontAccounting इत्यत्र एकां संस्थां वा कम्पनी वा संस्थापितवन्तः स्युः ।
00:51 नास्ति चेत्, तत्सम्बद्धाय FrontAccounting पाठाय इदं जालपुटं पश्यन्तु ।
00:57 FrontAccounting इण्टर्फ़ेस् इत्यत्र कार्यारम्भात् प्राक् XAMPP सर्वीसस् प्रारभन्ताम् ।
01:03 FrontAccounting इण्टर्फ़ेस् उद्घाटयामः ।
01:07 एकं वेब् ब्रौसर् उद्घाट्यताम् ।

localhost/account इति टङ्कयित्वा Enter नुदन्तु ।

01:16 login पेज् दृश्यते ।
01:19 username इतीदं admin इति टङ्कयित्वा पास्वर्ड् यच्छन्तु ।

पश्चात् Login गण्डं नुदन्तु ।

01:26 FrontAccounting इण्टर्फ़ेस् उद्घट्यते ।

Setup टेब् नुदन्तु ।

01:33 Company Setup पेनल् मध्ये, Taxes लिङ्क् नुदन्तु ।

वयमेकम् औत्सर्गिकम् एण्ट्रि, Tax इति पश्यामः ।

01:42 अत्र Percentage, Sales GL Account तथा Purchasing GL Account इतीमानि एवं दर्शितानि ।
01:51 मया सर्वेभ्यः tax इत्येतेभ्यः, अस्माकं व्यापारे उपयुक्तेभ्यः, GL accounts असैन् करणीयम् ।
01:57 विण्डो इत्यस्योपरि वयमेकं सन्देशं पश्यामः ।
02:00 इदम् आवश्यकं यत् पृथक् पृथक् Sale तथा purchase GL account इतीदं प्रत्येकस्मै tax इत्यस्मै असैन् भवितव्यम् ।
02:09 अधुना अस्माकं कम्पनी इत्यस्मै GST तथा Service tax कथं योजनीयमिति पश्यामः ।
02:15 डीफ़ोल्ट् एण्ट्रि टेक्स् रो मध्ये Edit ऐकोन् नुदन्तु ।
02:20 Tax इतीदं GST इत्यस्मै एडिट् करोमि, यतः अस्माकं कम्पनी द्वारा डीफ़ोल्ट् एण्ट्रि टेक्स् न उपयुज्यते ।
02:28 अहं description इतीदं GST इत्यस्मै अपि च percentage इतीदं 12 इत्यस्मै च परिवर्तयामि ।
02:35 अहं Sales GL account तथा Purchase GL Account इतीमे Sales tax इति स्थापयामि ।
02:42 विण्डो इत्यस्याधस्तात् विद्यमानम् Update गण्डं नुदन्तु ।
02:46 वयं डीफ़ोल्ट् एण्ट्रि Tax इतीदं GST इत्यस्मै परिवर्तितवन्तः ।
02:52 वयमधुना Service tax संयोजयाम ।

तत्पूर्वम् अस्माभिः Service tax इत्यस्मै GL Account रचितव्यम् ।

03:00 Banking and General Ledger टेब् नुदन्तु ।
03:04 Maintenance पेनल् मध्ये, GL Accounts लिङ्क् नुदन्तु ।
03:09 अत्र दर्शितप्रकारेण मूल्यानि टङ्कयन्तु :

पश्चात् विण्डो इत्यस्याधस्तात् विद्यमानं Add Account गण्डं नुदन्तु ।

03:17 अधुना, Setup टेब् नुत्वा Taxes लिङ्क् च नुदन्तु ।
03:22 अधुना Tax Types इत्यस्याधस्तात्, Service tax संयोजयाम ।
03:27 अत्र यथा दर्शितं तथा मूल्यानि टङ्कयन्तु ।
03:30 Sales GL Account ड्रोप्-डौन् बोक्स् उपरि नुदन्तु ।
03:35 Current Liabilities इत्यस्याधस्तात् Service Tax इतीदं चिन्वन्तु ।
03:39 एवमेव, Purchase GL Account इत्यस्यार्थं Service Tax चिन्वन्तु ।
03:46 विण्डो इत्यस्याधः विद्यमानं Add new बटन् नुदन्तु ।
03:50 पश्यामः यत्, द्वे taxes संयोजिते इति ।
03:55 अधुना वयं FrontAccounting इत्यस्य Sales मोड्यूल् मध्ये, इमानि taxes कथं विगणितानीति पश्यामः ।
04:03 प्रथमं वयं कम्पनी इत्यस्मै बेङ्क् अकौण्ट्(Bank Account) इतीदं सेट् अप् कुर्मः ।
04:07 Banking and General ledger टेब् नुदन्तु ।
04:11 Maintenance पेनल् मध्ये, Bank Accounts लिङ्क् नुदन्तु ।
04:16 अयं विकल्पः bank तथा cash accounts अनयोः सेट् अप् कर्तुं तथा कोन्फ़िगर् कर्तुं च उपयुज्यते ।
04:22 उत्सर्गतया, भवन्तः Current account तथा Petty Cash account अनयोः डीटेल्स् दृष्टुं शक्नुवन्ति ।
04:29 Currency कोलम् इतीदम् उत्सर्गतया US Dollar वर्तते ।

वयमिदं Indian currency इत्यस्मै परिवर्तयामः ।

04:38 Current account row मध्ये, एडिट् ऐकान् नुदन्तु ।
04:43 Account type इतीदं Chequing Account इत्यस्मै परिवर्तयन्तु ।
04:48 Bank account currency इतीदं Indian Rupees इत्यस्मै परिवर्तयामः ।
04:53 अधस्तात् विद्यमानं Update गण्डस्य नोदनेन परिवर्तनानि नवीकुर्वन्तु ।
04:59 एवमेव, Petty Cash account इतीदमपि Indian Rupees इत्यस्मै परिवर्तयन्तु ।

परिवर्तनानि Update कुर्वन्तु ।

05:11 पश्चात् ST Company Pvt. Ltd. इत्यस्य bank account इत्यस्मै कतिचिद्धनं संयोजयाम ।
05:17 Banking and General ledger टेब् प्रति गच्छन्तु ।

Transactions पेनल् मध्ये, Deposits लिङ्क् नुदन्तु ।

05:25 ग्राहकेभ्यः निक्षेपः, miscellaneous सेल्स् इत्यादीन्यत्र दातुं शक्यन्ते ।
05:31 From फ़ील्ड् इतीदं Miscellaneous इति टङ्कयन्तु ।

अत्र यथा दर्शितं तथा अहमत्र येन धननिक्षेपः कृतः तस्य नाम ददामि ।

05:41 Account description फ़ील्ड् मध्ये, Cash इतीदं चिन्वन्तु ।
05:45 Amount फ़ील्ड् मध्ये, 3 lakhs इति टङ्कयन्तु ।
05:49 Memo फ़ील्ड् मध्ये, निक्षेपस्य कारणं लिखन्तु ।
05:54 पश्चात् पङ्क्त्याः दक्षिणतः Add item बटन् नुदन्तु ।
05:59 विण्डो इत्यस्याधस्तात् विद्यमानं Process Deposit गण्डं नुदन्तु ।
06:04 नूतनगवाक्षे, वयमेकं सन्देशं deposit has been entered. इति पश्यामः ।
06:10 अग्रिमं लिङ्क् View the GL postings for this Deposit. इत्यस्ति । तन्नुदन्तु ।
06:17 एकं पोप् अप् विण्डो, धननिक्षेपस्य विनिमयस्य विवरणं दर्शयन् आयाति ।
06:24 विण्डो इत्यस्याधस्तात् विद्यमानं Close लिङ्क् नुदन्तु ।
06:28 भवन्तः अन्यदेकं deposit दातुं यच्छान्ति चेत्, “Enter Another Deposit” लिङ्क नुदन्तु ।
06:34 FrontAccounting इण्टर्फ़ेस् प्रति गन्तुं, विण्डो इत्यस्याधः विद्यमानं Back लिङ्क नुदन्तु ।
06:41 वयमधुना धनं बेङ्क् अकौण्ट् तः क्याश् अथवा अन्यस्मै अचौण्ट् प्रति स्थानान्तरकरणं कथमिति जानाम ।
06:49 Transactions पेनल् मध्ये, Bank Account Transfers लिङ्क् नुदन्तु ।
06:55 अवलोक्यतां यत्, Bank Balance इतीदं त्रीणि लक्षरूप्यकाणीति दर्शितमत्र ।

स्मर्यतां यत्, अयं राशिः पूर्वमेव निक्षिप्तः आसीदिति ।

07:05 To Account फ़ील्ड् मध्ये, Petty Cash account इतीदं चिन्वन्तु ।
07:10 Amount फ़ील्ड् मध्ये 20,000 इति यच्छन्तु ।
07:14 Memo फ़ील्ड् मध्ये, एवं टङ्कयन्तु ।
07:17 विण्डो इत्यस्याधः विद्यमानम् Enter Transfer बटन् नुदन्तु ।
07:22 विण्डो मध्ये वयं - “Transfer has been entered” इति सन्देशं पश्यामः ।
07:27 अग्रिमं लिङ्क् View The GL Journal Entries for this Transfer. इति वर्तते ।

एण्ट्रीस् दृष्टुम् अस्योपरि नुदन्तु ।

07:35 एकं पोप् अप् विण्डो, धनस्थास्थानान्तरस्य ट्रान्सेक्षन् विवरणैः सह दृश्यते ।
07:42 विण्डो इत्यस्याधः विद्यमानं Close लिङ्क् नुदन्तु ।
07:46 FrontAccounting इण्टर्फ़ेस् प्रति गन्तुं, विण्डो इत्यस्याधः विद्यमानं Back लिङ्क् नुदन्तु ।
07:53 पश्चाद्वयं, Bank Statements(बेङ्क् स्टेट्मेण्ट्स्) परीक्षामहे ।
07:57 Transactions पेनल् मध्ये, दक्षिणतः Reconcile Bank Account लिङ्क् नुदन्तु ।
08:04 इदं कम्पनी एकौण्ट्स् इत्यत्र विद्यमानः निक्षेपः अपि च बेङ्क् अकौण्ट् इत्यत्र दर्शितः च समानौ इति वदति ।
08:10 वयं Account total, Bank Deposits अपि च Fund transfer विवरणानि दृष्टुं शक्नुमः ।
08:17 अनेन वयं पाठस्यान्तमागतवन्तः । सारं पश्यामः ।
08:22 अस्मिन् पाठे वयम्,

एकं नूतनं Tax संयोजितुम्,

08:27 Bank Accounts सेट् अप् कर्तुम्,
08:30 Deposits संयोजितुम्,
08:32 Bank Account प्रति धनं प्रेषयितुम् अपि च,
08:35 Bank Account इतीदं Reconcile कर्तुं च ज्ञातवन्तः ।
08:39 पाठनियोजनम्,

Deposits विकल्पमुपयुज्य Petty Cash account इत्यस्मै 10,000 रूप्यकाणि डेपोसिट् कुर्वन्तु ।

08:48 From फ़ील्ड् मध्ये Miscellaneous इतीदं चिन्वन्तु ।

Name मध्ये Mr. Rahul इति टङ्कयन्तु ।

08:54 Petty Cash account इत्यस्मै Reconcile Bank Account इतीदं परीक्ष्यताम् ।
08:59 अधस्तन-लिङ्क-मध्यस्थं वीडियो स्पोकन् ट्युटोरियल् इत्यस्य सारं दर्शयति । कृपया डौन्लोड् कृत्वा पश्यन्तु ।
09:07 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः कार्यशालां चालयति प्रमाणपत्रञ्च यच्छति ।

अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।

09:18 भवतां प्रश्नान् समयेन सह फ़ोरम् मध्ये पोस्ट् कुर्वन्तु ।
09:22 स्पोकन् ट्युटोरियल् इतीदं MHRD, भारतसर्वकारेण अनुदानितं वर्तते ।
09:28 पाठस्यास्य योगदानं स्पोकन् ट्युटोरियल् टीम् द्वारा जातम् ।

अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat