FrontAccounting-2.4.7/C2/Banking-and-General-Ledger-in-FrontAccounting/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Banking and General Ledger in Front Accounting इति विषयकस्य स्पोकन्-ट्युटोरियल् प्रति स्वागतम् ।
0:07 अस्मिन् पाठे वयं इमानि ज्ञास्यामः

General Ledger Classes

00:13 General Ledger Groups अपि च

General Ledger Accounts

00:18 अस्य पाठस्य ध्वन्यङ्कनायाहम्,

Ubuntu Linux OS इत्यस्य 16.04 आवृत्तिः,

00:26 FrontAccounting इत्यस्य 2.4.7 आवृत्तिः अनयोरुपयोगं करोमि ।
00:30 पाठस्यास्य अभ्यासाय भवद्भ्यः एतेषां ज्ञानमावश्यकम् :

हैयर् सेकण्डरि-स्तरस्य वाणिज्यं (commerce) तथा लेख्यविषयं(accounting) , अङ्कपालनस्य(Bookkeeping) सिद्धान्तः च ।

00:40 अपि च भवन्तः एकां संस्थां वा कम्पनि वा FrontAccounting उपयुज्यमानं स्थापितवन्तः स्युः ।
00:46 न चेत् तत्सम्बद्धानि FrontAccounting टुटोरियल्स् अस्माकं जालपुटे पश्यन्तु ।
00:52 फ़्रण्ट् एकौण्टिङ्ग् इत्यस्मिन् कार्यारम्भात् प्राक् XAMPP सेवाम् उद्घाटयन्तु ।
00:58 अधुना फ़्रण्ट् एकौण्टिङ्ग्इण्टर्फ़ेस्. उद्घाटयाम ।
01:01 ब्रौसर् उद्घाट्य localhost slash account इति टङ्कयित्वा Enter नुदन्तु ।
01:09 login पृष्टः उद्घट्यते ।
01:12 यूसर् नेम् इतीदं admin इति अपि च password टङ्कयन्तु ।

पश्चात् Login बटन् नुदन्तु ।

01:20 फ़्रण्ट् एकौण्टिङ्ग् इण्टर्फ़ेस् उद्घट्यते ।
01:23 Banking and General Ledger टेब् नुदन्तु ।
01:27 Maintenance पेनल् मध्ये वयं अधस्तन ओप्शन्स् दृष्टुं शक्नुमः:

GL Accounts

01:33 GL Account Groups अपि च

GL Account Classes

01:38 यत्किमपि ट्रान्सेक्षन् आरम्भात् प्राक्, अस्माभिः Charts of Accounts सेट् भवितव्यम् ।
01:43 फ़्रण्ट् एकौण्टिङ्ग् मध्ये Charts of Accounts इतीदं Type, Class, Group तथा Account एभिः डिफ़ैन् जायते ।
01:50 सर्वाणि ट्रान्सेक्षन्स् इतीमानि Account, Group तथा Classes इत्येतेभ्यः चार्ज् जायन्ते ।
01:56 इमानि रिपोर्टिङ्ग् करणाय ट्रान्सेक्षन्स् इतीमानि ग्रुप् कर्तुम् उपयुज्यन्ते ।
02:00 फ़्रण्ट् एकौण्टिङ्ग् मध्ये, Account इतीदं Group इत्यस्मै अपि च Group इतीदं Class इत्यस्मै च अभिसम्बध्यते ।
02:06 एकौण्ट् ग्रुप् इतीदमनुसृत्य इदं, बेलेन्स् शीट् तथा प्रोफ़िट् एण्ड् लोस् एकौण्ट् स्टेट्मेण्ट्स् मध्ये प्रतिफ़लितं भवति ।
02:13 फ़्रण्ट् एकौण्टिङ्ग् इण्टर्फ़ेस् प्रति आगच्छन्तु ।
02:17 अत्र प्रथमं सोपानं General Ledger Account Classes वर्तते ।
02:22 Maintenance पेनल् उपरि GL Account Classes लिङ्क् नुदन्तु ।
02:27 अत्र उत्सर्गतया Class Name तथा Class Type च :

Assets , Liabilities , Income अपि च Expense इति डिफ़ैन् जातानि ।

02:38 अपि च वयं पश्यामः यत्, Class ID इतीदं प्रत्येकस्मै Class Type. इत्यस्मै सेट् जातम् ।
02:44 एकौण्ट् ग्रुप् इत्यस्य सेट्टिङ्ग् करणात् प्राक्, अस्माभिरिदं क्लास् सेट् भवितव्यम् ।
02:49 अधुना वयं नूतनं क्लास् कथं संयोजनीयमिति पश्याम ।
02:53 Class ID फ़ील्ड् मध्ये 5 इति टङ्कयन्तु । Class ID इतीदं अपूर्वमौल्ययुतं स्यात् ।
03:00 Class Name फ़ील्ड् मध्ये, Equity इति टङ्कयन्तु ।
03:04 Class Type ड्रोप्-डौन् बोक्स् उपरि नुदन्तु ।

वयम् औत्सर्गिकाअवलिम् एवं पश्यामः: Assets , Liabilities, Equity, Income, Cost of Goods Sold तथा Expense

03:21 फ़्रण्ट् एकौण्टिङ्ग् इतीदं, बेलेन्स् शीट् इत्यस्य प्रदर्शनाय, इदं Class Type अनुसरति ।
03:26 अतः Class Type इतीदम् Equity इति सेट् कुर्वन्तु ।
03:29 विण्डो इत्यस्याधः विद्यमानं Add new गण्डं नुदन्तु ।
03:33 'New account class has been added' इति सन्देशः प्रदर्श्यते ।
03:38 अत्र वयं पश्यामः यत्, नूतनं क्लास् “Equity” इतीदं तृतीयपङ्क्तौ संयोजितम् ।
03:44 यतो हि औत्सर्गिक क्लास् टैप् मध्ये , Equity इतीदं तृतीय-पदानुक्रमस्तरे(hierarchy level) वर्तते ।
03:50 अतः यदा नूतनं क्लास् संयुज्यते, तदा इदं Class Type इत्यस्य औत्सर्गिकस्थानं प्राप्नोति ।
03:56 अधुना GL Groups कथं संयुज्यते इति पश्याम ।
04:00 Banking and General Ledger टेब् प्रति गच्छन्तु ।
04:03 Maintenance पेनल् मध्ये, GL Account Groups लिङ्क् नुदन्तु ।
04:08 वयं औत्सर्गिकं Group Name पश्यामः, यत् क्लास् मध्ये GL Account Groups दर्शयति ।
04:15 भवन्तः पश्यन्ति यत्, Group ID इतीदं क्लास् अनुसृत्य सेट् जातम् ।
04:20 ID फ़ील्ड् मध्ये, नूतनं Group ID इतीदं 12 इति टङ्कयन्तु ।
04:24 Name फ़ील्ड् मध्ये, अहं Group Name इतीदं Fixed Assets इति टङ्कयामि ।
04:29 Group Name “Fixed Assets” इतीदं विद्यमानाय यस्मै कस्मायपि सब्-ग्रुप् इत्यस्मै न अभिसम्बध्यते ।
04:35 अतः, Subgroup फ़ील्ड् मध्ये, फ़ील्ड् इतीदं None इति स्थापयन्तु ।
04:40 अधुना Class ड्रोप्-डौन्-बोक्स् नुदन्तु ।
04:44 Charts of Accounts अनुसारेण, Fixed Assets इतीदं, class इत्यस्य Assets इत्यस्याधः आगच्छति ।

अतः Class इतीदम् Assets इति चिन्वन्तु ।

04:53 परिवर्तनानि रक्षितुं, विण्डो इत्यस्याधः विद्यमानं Add new गण्डं नुदन्तु ।
04:59 वयं - "This account Group ID is already in use". इति दोषसन्देशं पश्यामः ।
05:06 अतः एकम् अपूर्वं Class ID इतीदं प्रत्येकाय Group Name इत्यस्मै संयोजनीयम् ।
05:11 Group ID इतीदं 13. इत्यस्मै संयोजयाम ।
05:15 विण्डो इत्यस्याधः विद्यमानं Add new गण्डं नुदन्तु ।
05:19 अधुना वयं - "New account type has been added." इति सन्देशं पश्यामः ।
05:25 क्लास् “Assets”. मध्ये, नूतनं ग्रुप् नेम् इतीदं अनियतत्वेन संयोजितम् ।
05:30 एवमेव वयमस्माकं स्वकीयं ग्रुप् नेम् स्थापयितुं शक्नुमः ।
05:34 अधुना वयं GL Accounts कथं संयोजनीयमिति जानाम ।
05:38 Banking and General Ledger टेब् नुदन्तु ।
05:42 पश्चात् Maintenance पेनल् मध्ये GL Accounts लिङ्क् नुदन्तु ।
05:47 अत्राप्यस्माभिः एकं युनिक् कोड् टङ्कित्वयम् । इदं अनिवार्यं फ़ील्ड् वर्तते ।
05:53 Account Code फ़ील्ड् मध्ये, अहं 1100 इति कोड् रूपेण टङ्कयामि ।
06:00 भवन्तः अपेक्षन्ते चेत् भवदभीष्टं कोड् टङ्कितुमर्हन्ति ।
06:04 Account Name फ़ील्ड् उपरि नुदन्तु ।

Account Name इतीदं "Land and Building". इति टङ्कयन्तु ।

06:11 भवदभीष्टं यत्किमपि नाम दातुं शक्नुवन्ति ।
06:14 Account Group ड्रोप् बोक्स् मध्ये, Account Group इतीदं Fixed Assets. रूपेण चिन्वन्तु ।
06:20 Account Name Land and Building इतीदं Group Fixed Assets इत्यस्याधः Charts of Accounts इत्यस्यानुसारेण आगन्तव्यम् इति ।
06:28 पश्चात् Account status ड्रोप् डौन् मेन्यू इत्यस्याधः,

status इतीदं Active इति चिन्वन्तु ।

06:35 पश्चात् विण्डो इत्यस्याधः विद्यमानं Add Account गण्डं नुदन्तु ।
06:40 वयं - "New account has been added". इति सन्देशं पश्यामः ।
06:45 अधुना, उपरिस्थितं New account ड्रोप् डौन् बोक्स् नुदन्तु ।

वयमत्र नूतनतया योजितं एकौण्ट् पश्याम ।

06:54 अत्र यथा दर्शितं तथा प्रत्येकसंस्था स्वकीयं account codesसमूहं प्राप्तवन्ती भवन्ति ।
07:00 एवमेव उपर्युक्तसोपानानि अनुसृत्य भवन्तः स्वकीयं GL Accounts रचयितुं शक्नुवन्ति ।
07:06 अनेन वयं पाठस्यान्तमागतवन्तः ।

सारं पश्यामः ।

07:12 अस्मिन् पाठे वयं, इमानि रचयितुं ज्ञातवन्तः -

General Ledger Classes , General Ledger Groups तथा General Ledger Accounts च ।

07:22 पाठनियोजनार्थम्, .

नूतनं GL Accounts - Cash तथा Capital च अधस्तनविवरणैः सह रचयन्तु । परिवर्तनानि रक्षन्तु ।

07:31 अधुना वयम् अस्माकं संस्थायै Charts of Accounts इतीदं नूतनेन GL Accounts इत्यनेन सह रचितवन्तः ।
07:38 अधस्तन-लिङ्क-मध्यस्थं वीडियो स्पोकन् ट्युटोरियल् इत्यस्य सारं दर्शयति ।

कृपया डौन्लोड् कृत्वा पश्यन्तु ।

07:46 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः कार्यशालां चालयति प्रमाणपत्रञ्च यच्छति ।

अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।

07:55 भवतां प्रश्नान् समयेन सह फ़ोरम् मध्ये पोस्ट् कुर्वन्तु ।
07:59 स्पोकन् ट्युटोरियल् इतीदं MHRD, भारतसर्वकारेण अनुदानितं वर्तते ।
08:05 पाठस्यास्य योगदानं स्पोकन् ट्युटोरियल् टीम् द्वारा जातम् ।

अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat