Avogadro/C2/Hydrogen-Bonding/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Hydrogen bonding in molecules विषयस्य स्पोकन् ट्युटोइयल् प्रति भवद्भ्यः स्वागतम् ।
00:07 पाठेऽस्मिन् वयम्, अवोगोड्रो इत्यस्य कोन्फ़िगर् कर्तुम्,
00:11 अणुषु हैड्रोजन् बोण्डिङ्ग् दर्शयितुम्,
00:14 हैड्रोजन् बोण्डिङ्ग्स् इत्येतेषां दैर्घ्यमापनं कर्तुम्,
00:16 फ़ोर्स् डिस्प्ले इत्यस्य प्रकारान् तथा अणुषु डैपोल् मोमेण्ट्स् दर्शयितुञ्च ज्ञास्यामः ।
00:22 वयमत्र Ubuntu Linux OS 14.04 आवृत्तिः,
00:27 Avogadro 1.1.1 आवृत्तिः अपि च अन्तर्जालसम्पर्कः इत्येतान् उपयुञ्ज्महे ।
00:34 पाठस्यास्य अनुसरणाय भवन्तः Avogadro इण्टर्फ़ेस् इत्यस्योपयोगं जानीयुः ।
00:40 न चेत्, तत्सम्बद्धपाठार्थं, अस्माकं जालपुटं पश्यन्तु ।
00:45 पाठेऽस्मिन् उपयुक्ताः रचनाः , कोड् फ़ैल्स् मध्ये दत्ताः । भवन्तः ताः उपयोक्तुमर्हन्ति ।
00:52 अहं नूतनम् Avogadro गवाक्षम् उद्घाटितवानस्मि ।
00:56 Draw Tool ऐकान् उपरि तथा पेनल् उपरि च नुदन्तु ।
01:01 पेनल् उपरि मिथेन् रचितमस्ति ।
01:04 वयमधुना Avogadro इतीदं कोन्फ़िफ़र् कर्तुं जानाम ।
01:08 Settings मेन्यु गत्वा Configure Avogadro इत्यस्योपरि नुदन्तु ।
01:13 Settings इति डैलाग् बोक्स् उद्घाट्यते ।
01:16 डैलाग् बोक्स् इत्यस्य पार्श्वे -

General,

Plugins,

Project tree इति त्रीणि ऐटम्स् युतं मेन्यू वर्तते ।

01:24 उत्सर्गतया, General इति मेन्यू चितं वर्तते ।
01:28 General मेन्यू इतीदं, Quality तथा Fog इति द्वे स्लैडर्स् प्राप्तवदस्ति ।
01:34 स्लैडर् इतीदं Low तः High प्रति यदा कर्षयामः तदा, कथनस्य गुणं वर्धयति ।
01:41 Quality स्लैडर् इतीदं Low प्रति कर्षयित्वा Apply गण्डस्योपरि नुदन्तु ।
01:47 रचना सम्यङ् न व्याख्यातमिति जानन्तु ।
01:51 Quality स्लैडर् इतीदं Highप्रति कर्षयतु तथा Apply गण्डस्योपरि नुदन्तु ।
01:56 अणुः, उत्तमरीत्या दीप्यते इत्यवलोक्यताम् ।
02:02 इमेजस् मुद्रापयितुं पब्लिश् कर्तुं च “है क्वेलिटि रेण्डरिङ्ग्” उपयुज्यते ।
02:07 इदमधिकं CPU सामर्थ्यम् उपयुनक्ति ।
02:11 Quality स्लैडर् इतीदं Medium प्रति कर्षयित्वा Apply गण्डस्योपरि नुदन्तु ।
02:16 सामान्येक्षणाय , मध्यमं क्वेलिटि सेट्टिङ्ग् सम्यगस्ति ।
02:21 अधुना Fog स्लैडर् इतीदं पश्याम ।
02:24 Fog स्लैडर् इतीदं Lots प्रति कर्षयित्वा Apply गण्डस्योपरि नुदन्तु ।
02:28 रचना मन्दा वर्तते इति ज्ञायते ।
02:32 Fog स्लैडर् इतीदं Some प्रति कर्षयित्वा Apply गण्डस्योपरि नुदन्तु । रचना स्पष्टा वर्तते ।
02:40 पश्चात् Plugins मेन्यू इतीदं पश्याम ।
02:43 Display Types इति ड्रोप् डौन् मेन्यू दृश्यते ।
02:46 सर्वाणि Display Types चेक्-बोक्सस्, चेक् जातानि इत्यवलोक्यताम् ।
02:51 Axes (एक्सिस्) इत्यस्योपरि नुदन्तु । 'Axes' इति डिस्प्ले सम्बद्धानि विवरणानि, Details इति टेक्स्ट्-बोक्स् मध्ये दर्शितानि ।
02:59 एवमेव, भवन्तः अन्यानि Display Types विवरणानि पश्यन्ति ।
03:04 अहं सर्वाणि चेक्-बोक्सस् अन्-चेक् कृत्वा Apply गण्डं नुदामि ।
03:11 Display Types मेन्यू मध्ये, केवलं Ball and Stick चेक्-बोक्स् दृश्यते ।
03:16 Ball and Stick इति Display Type चेक्-बोक्स् इतीदम् अन्-चेक् कुर्वन्तु ।
03:20 Ball and Stick इतीदं निष्क्रियं क्रियते चेत् अणुः पेनल् तः तिरो भवति ।
03:26 डिस्प्ले इतीदं सक्रियं कर्तुं , Ball and Stick चेक् बोक्स् नुदन्तु ।
03:30 सर्वाणि Display Types इतीमानि सक्रियाणि कर्तुं, Plugins प्रति गच्छन्तु ।
03:33 Display Types ड्रोप्-डौन् मध्ये सर्वाणि चेक् बोक्स् इतीमानि चेक् कुर्वन्तु ।
03:39 Apply गण्डस्योपरि नुदन्तु ।
03:41 Display Types ड्रोप् डौन् मध्ये, सर्वाणि डिस्प्ले टैप्स् दृश्यन्ते ।
03:46 Settings डैलोग् बोक्स् इत्यस्य पिधानाय OK नुदन्तु ।
03:50 Display Types मेन्यू मध्ये, यत्किमपि डिस्प्ले टैप् सक्रियं नास्ति चेत्, Add गण्डं नुदन्तु ।
03:58 Add Display Type इति डैलाग् बोक्स् दृश्यते ।
04:02 Types इति ड्रोप् डौन् इत्यस्योपरि नुत्वा,भवदभीष्टं Display Type चिन्वन्तु ।
04:07 अहं Hydrogen Bond इतीदं चित्वा OK नुदन्तु ।
04:11 Display Types मेन्यू मध्ये, Hydrogen Bond इति डिस्प्ले टैप् दृश्यते ।
04:16 अहमधुना polar methanol (पोलार् मिथनाल्) अणौ, हैड्रोजन् बोण्डिङ्ग् इतीदं विवृणोमि ।
04:22 पेनल् मध्ये, एतावदेव मिथेन् अणुरस्ति ।
04:26 विवरणार्थं मह्यं मिथेन्-अणूनां समूहः आवश्यकः ।
04:31 मीथेन् अणुं रचयितुं, Draw toolइत्यस्योपयोगः सुखकरः वर्तते ।
04:36 उत्सर्गतया, Draw Settings मेन्यू, Element इतीदं Carbon इति, Bond Order इतीदं Single इत्यपि प्राप्तवदस्ति ।
04:43 पेनल् इत्यस्योपरि नुदन्तु ।
04:46 Element इति ड्रोप्-डौन् नुत्वा Oxygen इतीदं चिन्वन्तु ।
04:50 पश्चात् मिथेन् अणौ यत्किमपि हैड्रोजन् नुदन्तु ।
04:56 अधुना वयं पेनल् मध्ये, मिथनोल्(Methanol) अणूनां एकं समूहं प्राप्तवन्तः ।
05:00 Display Types मध्ये Hydrogen Bond इति चेक् बोक्स् नुदन्तु ।
05:04 सम्यग् ओरियेण्टेशन् प्राप्तुं, अणून् ओप्टिमैस् कुर्मः ।
05:08 टूल् बार् मध्ये Auto Optimization Tool इतीदं नुदन्तु ।
05:12 वामभागे , Auto Optimization Settings मेन्यू दृश्यते ।
05:17 Force Field इति ड्रोप्-डौन् मध्ये, MMFF94 इतीदं चिन्वन्तु ।
05:22 ओप्टिमैस् कर्तुम्, Start गण्डं नुदन्तु ।
05:26 भवन्तः हैड्रोजन् बोण्ड् रचनां, पीतवर्णस्य रेखारूपेण दृष्टुमर्हन्ति ।
05:31 इमाः रेखाः, एकस्य अणोः हैड्रोजन् तथा अन्यस्य अणोः ओक्सिजन् अनयोर्मध्ये रचितमस्ति ।
05:38 'अटो ओप्टिमैसेशन्' समापयितुं, Stop इत्यस्योपरि नुदन्तु ।
05:42 अहमधुना आर्थो नैट्रोपिनाल् मध्ये, इण्ट्रामोलिक्युलार् हैड्रोजन् बोण्डिङ्ग् इत्यस्य विवरणं ददामि ।
05:48 अतोऽहम्, Chemical structure database इत्यस्मात् अणुं प्राप्नोमि ।
05:54 पूर्वम् उद्घाटितानि सर्वाणि विण्डोस् पिधाय नूतनं विण्डो उद्घाटयन्तु ।
05:59 क्रमेण File मेन्यू >> Import >> Fetch by Chemical name गत्वा नुदन्तु ।
06:06 Chemical Name इति टेक्स्ट् बोक्स् दृश्यते ।
06:09 लोवर् केस् मध्ये, ortho-nitrophenol इति टङ्कयन्तु । OK गण्डं नुदन्तु ।
06:15 पेनल् इत्यस्योपरि, Ortho-nitrophenol (आर्थो नैट्रोफ़ेनाल्) अणुर्दृश्यते ।
06:19 हैड्रोजन् बोण्डिङ्ग् दर्शयितुं, पेनल् मध्ये आर्थो नैट्रोफ़िनाल् अणूनाम् एकः समूहः आवश्यकः ।
06:26 पेनल् मध्येऽहं, अणून् कोपि कृत्वा पेस्ट् कृतवानस्मि ।
06:30 selection tool उपयुज्य अणुं चिन्वन्तु ।
06:34 कोपि कर्तुं CTRL + C,पेस्ट् कर्तुं CTRL + V च नुदन्तु ।
06:39 Hydrogen Bond इति चेक्-बोक्स् उपरि नुदन्तु ।
06:42 आवश्यकञ्चेत् सम्यग् ओरियेण्टेशन् प्राप्तुम् अणून् ओप्टिमैस् कुर्वन्तु ।
06:46 ओप्टिमैसेशन् क्रियायाम्, अणुषु 'इण्ट्रा मोलिक्युलार् हैड्रोजन् बोण्ड्' सम्भवति ।
06:54 अणौ, nitro समूहस्य ओक्सिजन् तथा Hydroxy समूहस्य हैड्रोजन् मध्ये, हैड्रोजन् बोण्ड् सञ्जातम् ।
07:02 वयमधुना, अस्य हैड्रोजन् बोण्ड् इत्यस्य दैर्घ्यस्य मापनं कुर्मः ।
07:06 टूल् बार् मध्ये Click to Measure ऐकान् नुदन्तु ।
07:10 हैड्रोजन् तथा ओक्सिजन् परमाणूनाम् उपरि नुदन्तु ।
07:14 पेनल् इत्यस्य अधोभागे, हैड्रोजन् बोण्ड् इत्यस्य दैर्घ्यं प्रदर्श्यते ।
07:19 इदं स्लैड्, हैड्रोजन् बोण्ड् इत्यस्य प्राजल्भ्यं दर्शयति ।
07:23 हैड्रोजन् बोण्ड्स् इतीमानि – जलस्य अनन्यद्रावकसामर्थ्यं दृढीकुर्वन्ति तथा हिमस्फ़टिकरचनां स्थीरीकुर्वन्ति ।
07:32 DNA इत्यस्य पूरकानि स्ट्रेण्ड्स् इतीमानि एकत्र धारयति ।
07:36 प्रोटीन्स् इत्येतेषां तथा न्यूक्लिक् एसिड्स् इत्येतेषां रचनां निश्चिनोति स्थिरं करोति च ।
07:41 एंज़ैम् केटलिसिस् क्रियायां भागं वहन्ति ।
07:46 एकं पाठनियोजनम् – एतेषु हैड्रोजन् बोण्डिङ्ग्स् प्रदर्शयन्तु :

1. प्यारा-हैड्रोक्सि बेंज़ोयिक् आसिड् 2. न्यूक्लियोबेसिस्–अडिनैन् तथा युरासिल्

07:56 भवताम् पाठनियोजनम् एवं दृश्येत ।
08:00 प्यारा-हैड्रोक्सि बेंज़ोयिक् आसिड् इत्यस्य अणुषु अपि च अडिनैन् तथा युरासिल् अणुषु 'इण्टर् मोलेक्युलार् हैड्रोजन् बोण्डिङ्ग्' इतीदम् अवलोक्यताम् ।
08:10 अणुभ्यः बलं प्रदर्शयितुं , Display Types मध्ये वयं विकल्पं प्राप्तवन्तः ।
08:15 कैश्चन जलाणुभिः सह, अहमेकं नूतनं गवाक्षम् उद्घाटयामि ।
08:19 Display Types मध्ये, Force नाम्नः चेक्-बोक्स् नुदन्तु ।
08:23 Hydrogen Bond इति चेक्-बोक्स् नुदन्तु ।
08:26 टूल् बार् मध्ये, Auto Optimization Tool ऐकान् नुदन्तु ।
08:30 MMFF94 Force Field इतीदं चित्वा Start बटन् नुदन्तु ।
08:36 ओप्टिमैसेशन् क्रियायाः सन्दर्भे, Force इति डिस्प्ले टैप्, प्रत्येकस्य परमाणोः उपरि जायमानं बलप्रयोगं, हरिद्वर्णस्य बाणचिह्नेन दर्शयति ।
08:45 बाणचिह्नानि, बलप्रयोगस्य दिक् तथा तत्परिमाणञ्च दर्शयन्ति ।
08:49 अणुः ओप्टिमैसेशन् जाते सति, बाणचिह्नानि सूक्ष्मानि भूत्वा पश्चात् अदृश्यानि भवन्ति ।
08:55 अधुना, अणोः 'डैपोल् मोमेण्ट्'(dipole moment) विषयं ज्ञास्यामः ।
08:59 पोलार् अणुषु, चार्ज् इत्यस्य विभजनेन डैपोल् मोमेण्ट् सञ्जायते ।
09:04 Dipole moment(μ) = charge(Q) times distance of separation(r)

(डैपोल् मोमेण्ट् इस् इक्वल् टु चार्ज् टैम्स् डिस्टेन्स् ओफ़् सपरेशन् )

09:09 डैपोल् मोमेण्ट् इतीदं, 'डिबै' युनिट् द्वारा सूच्यते ।
09:13 अहमधुना, हैड्रोजन् सयनैड्(HCN) अपि च जलस्य अणुषु डैपोल् मोमेण्ट् दर्शयामि ।
09:20 एकं नूतनगवाक्षम् उद्घाटयन्तु ।

Draw tool उपयुज्य, पेनल् मध्ये हैड्रोजन् सयनैड् इत्यस्य (HCN) अणुं रचयन्तु ।

09:27 हैड्रोजन् चित्वा, कार्बन् इत्यस्मै एकं बोण्ड् रचयन्तु ।
09:31 Nitrogen इतीदं चिन्वन्तु । Bond Order इतीदं triple इति चिन्वन्तु । अत्र यथा दर्शितं तथा एकं बोण्ड् रचयन्तु ।
09:38 MMFF94 Force Field उपयुज्य, इमां रचनाम् ओप्टिमैस् कुर्वन्तु ।
09:44 'डैपोल् मोमेण्ट्' दर्शयितुं, Display Types मध्ये Dipole इति चेक्-बोक्स् नुदन्तु ।
09:50 Dipole इतीदं, रक्तवर्णस्य बाणचिह्नेन दर्शितमस्ति ।
09:54 आगणितं डैपोल् मोमेण्ट् ईक्षितुं, View मेन्यू गच्छन्तु ।
09:57 Properties गत्वा, Molecule Properties इतीदं चिन्वन्तु । Molecule Properties इति विण्डो उद्घट्यते ।
10:05 इदं विण्डो, हैड्रोजन् सयनैड् इत्यस्य estimated dipole momentइतीदं 0.396D इति दर्शयति ।
10:13 एवमेव जलस्य estimated dipole moment इतीदं, 0.245D वर्तते ।
10:21 सङ्क्षेपेण,
10:23 पाठेऽस्मिन् वयं, अवोगोड्रो इत्यस्य कोन्फ़िगर् करणम्,
10:27 मिथनाल् मध्ये इण्टर् मोलेक्युलार् हैड्रोजन् बोण्डिङ्ग् दर्शयितुम्,
10:31 आर्तो नैट्रो फ़िनाल् मध्ये इन्ट्रा मोलेक्युलार् हैड्रोजन् बोण्डिङ्ग् दर्शयितुम्,
10:35 हैड्रोजन् बोण्ड्स् इत्येतेषां दैर्घ्यमापनम्,
10:38 जलस्य अणुषु 'फ़ोर्स् डिस्प्ले टैप्' इत्यस्य दर्शनम्,
10:42 HCN अपि च जलस्य अणुषु, डैपोल् मोमेण्ट् दर्शयितुं च ज्ञातवन्तः ।
10:48 भवद्भ्यः पाठनियोजनम् अस्ति ।

1. कार्बन् डै आक्सैड् तथा मिथैल् क्लोरैड् अणुषु डैपोल् मोमेण्ट् दर्शयन्तु ।

2. अमोनिया अणुभ्यः, Forceडिस्प्ले टैप् दर्शयन्तु ।

10:59 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । अवचित्यापि दृष्टुं शक्यते तत् ।
11:06 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति ।
11:12 स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति ।
11:18 अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14