What-is-Spoken-Tutorial/C2/What-is-Spoken-Tutorial-2min/Sanskrit

From Script | Spoken-Tutorial
Revision as of 09:26, 26 April 2020 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 'स्पोकन् ट्युटोरियल्' विषयकस्य निमेषद्वयस्य अवलोकनाय स्वागतम् ।
00:06 स्पोकन् ट्युटोरियल् इतीदं, रन्निङ्ग् कोमेण्ट्रियुतं एकं स्क्रीन् कास्ट् वर्तते ।
00:10 स्वाध्यायाय रचितं एकस्य कालावकाशस्य(session) रेकोर्डिङ्ग् वर्तते ।
00:13 डिजिटल्-डिवैड् निवारयितुं उपयुक्तं FOSS इतीदं डौन्लोड् कर्तुं वयं प्रचारं कुर्मः ।
00:19 अस्माकं वेब्सैट् प्रति गच्छाम । अत्र 'spoken tutorial.org' वर्तते।
00:26 अत्र एकं स्पोकन् ट्युटोरियल् प्रतिरूपं वर्तते ।
00:29 “ Recording File”
00:34 स्पोकन् ट्युटोरियल् रचना विधानं वयं विवृणुमः ।
00:38 अत्र यथा दर्शितं तथा वयमेकम् औट्लैन् प्रारभामहे ।
00:41 प्रत्येकाय ट्युटोरियल् इत्यस्मै , अत्र यथा दर्शितं तथा स्क्रिप्ट् लिखामः ।
00:45 पश्चात् स्क्रिप्ट् इतीदं रेकोर्ड् कुर्मः ।
00:47 वयं रेकोर्डिङ्ग् इतीदं दृष्टवन्तः । पश्चादत्र यथा दर्शितं तथा स्क्रिप् इत्यस्यानुवादं कुर्मः ।
00:51 अत्र यथा दर्शितं तथा डब् कुर्मः ।
00:53 "Recording files"
00:59 इदं ट्युटोरियल् हिन्दी भाषायामासीत् ।
01:03 वयमत्र आगच्छामः ।
01:06 स्पोकन् ट्युटोरियल् इत्यस्य रचना तथा विन्यासश्च(architecture) अत्रास्ति ।
01:10 स्पोकन् ट्युटोरियल् उपयुज्य कार्यशालां चालयामः । एतदर्थं तज्ञानाम् आवश्यकता नास्ति ।
01:15 अस्याः कार्यशालायाः अवधिः 2 घण्टा वर्तते ।
01:18 छात्राः यथाशक्ति वेगेन जानन्ति ।
01:21 ते स्वकीयभाषां उपयोक्तुमर्हन्ति ।
01:23 सर्वे ते ज्ञाने एकैव स्तरम् आप्तुं शक्नुवन्ति ।
01:26 कार्यशालाः सिद्धिमत्यः सन्तीति ज्ञातमस्माभिः ।
01:30 एताः कार्यशालाः प्रसिद्धाः भवन्त्यः सन्ति ।
01:33 सद्यः वयं प्रतिमासं 200 कार्यशालाः चालयामः ।
01:36 उत्तर-पश्चिम-पूर्व-दक्षिण-दिशस्सु निश्चिताः कार्यशालासङ्ख्याः एवं सन्ति ।
01:42 अस्माकं वेब्सैट् मध्ये त्रिषु मासेषु दर्शकानां ग्राफ़् एवमस्ति ।
01:48 अत्र आगच्छामः । वयं digital divide ट्युटोरियल्स् प्रारभामहे ।
01:53 अत्र एकम् उदाहरणमस्ति । “Recording file”
02:00 अत्र First Aid विषयकस्य एकं मोडेल्-ट्युटोरियल् वर्तते ।
02:04 “ Recording file”
02:16 इमानि ट्युटोरियल् बहुभ्यः भारतीयेभ्यः प्रयोजनकारीणि सन्ति ।
02:20 इदं ट्युटोरियल्, अस्य प्रोजेक्ट् विषये विस्तृतविवरणं यच्छति ।
02:25 अस्मासु कानिचन आवेदनानि सन्ति । अस्माभिः धनसाहाय्यं केन प्राप्तम्?
02:28 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat