What-is-Spoken-Tutorial/C2/What-is-Spoken-Tutorial-12min/Sanskrit

From Script | Spoken-Tutorial
Revision as of 17:47, 11 May 2020 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 भारतं ऐ टि साक्षरं राष्ट्रं कर्तुं शक्तस्य,spoken tutorial तन्त्रज्ञानस्य विषयकस्य, परिचयात्मकपाठाय भवद्भ्यः स्वागतम् ।
00:15 किं नाम स्पोकन् ट्युटोरियल्(Spoken Tutorial)?
00:17 इदमेकं कम्प्यूटर् सेशन् इत्यस्य ध्वन्यङ्कनं वर्तते ।
00:19 इदं कानिचन सोफ़्ट्वेर्स् इत्येतेषां विवरणं रन्निङ्ग्-कोमेण्ट्रि इत्यनेन सह यच्छति ।
00:24 तद्द्वारा निर्मितं चलच्चित्रमेव स्पोकन् ट्युटोरियल् वर्तते ।
00:27 सामान्यतः इदं 10 निमेशात्मकं वर्तते ।
00:30 स्पोकन् ट्युटोरियल् निर्माणे इमानि सोपानानि सन्ति :
00:33 Outline (औट्लैन्), Script (स्क्रिप्ट्),
00:35 Recording (रेकोर्डिङ्ग्), Translating the script into other languages अपि च
00:38 Dubbing (डब्बिङ्ग्).

अहं प्रत्येकं सोपानं विवृणोमि ।

00:42 अहं Xfig तथा PHP/MySQL इति द्वे
00:47 सोफ़्ट्वेर् सिस्टम्स् इत्येतेषाम् औट्लैन् दर्शयामि ।
00:52 http://spoken-tutorial.org तः अस्मै ट्युटोरियल् इत्यस्मै आवश्यकानि सर्वाणि 'लिङ्क्स्' अहं डौन्लोड् कृतवानस्मि ।
01:03 वयं Xfig इत्यस्य औट्लैन् पश्याम ।
01:09 PHP इत्यस्य औट्लैन् पश्याम ।
01:15 अधुना अग्रिमं स्लैड् प्रति गच्छाम ।
01:19 'स्क्रिप्ट्' इतीदं, स्पोकन् ट्युटोरियल्स् रचनायां (2) द्वितीयं सोपानमस्ति ।
01:24 एकस्मै चलच्चित्राय उत्तमं स्क्रिप्ट् यथा आवश्यकं तथा,
01:26 स्पोकन् ट्युटोरियल् इत्यस्मायपि उत्तमं स्क्रिप्ट् आवश्यकम् ।
01:29 अस्य ट्युटोरियल् इत्यस्य स्क्रिप्ट् अत्र वर्तते ।
01:38 स्क्रिप्ट् लेखितुमत्र मार्गसूची अस्ति ।
01:45 मार्गसूचीनां विवरणायापि शीघ्रं ट्युटोरियल् लभ्यं भविष्यति ।
01:52 अधुना एकं लघु- 'स्पोकन् ट्युटोरियल् ' रचयामि । तत् जि-मेल् अकौण्ट् तः, ईमेल् कथं प्रेषणीयमिति विवृणोति ।
02:00 अहं iShowU इति स्क्रीन् रेकोर्डिङ्ग् सोफ़्ट्वेर् उद्घाटयामि ।
02:06 स्क्रीन् उपरि आयतं पश्यताम् ।
02:09 अस्मिन्नायते यत्किमप्यायाति तत् रेकोर्ड् जायते ।
02:15 अहं Netscape उद्घाटितवानस्मि ।
02:17 तं सम्यगत्र आयते स्थापयामि ।
02:22 इदं gmail इतीदं दर्शयति ।
02:25 अहं तमिल्-भाषायां वदामि ।
02:27 रेकोर्डिङ्ग् प्रारभे ।
02:30 "Guest.spoken aaga login seygiren gmail ai thirandagi vittadu"
02:40 "compose button moolam aarambikap pogiren" [1]
02:56 Subject: Test
03:03 ingu varuvom.
03:06 "This is a test mail".
03:11 Send button moolam email ai anuppugiren
03:16 ippodu sign out seygiren nanri, vanakkam.
03:26 अहं रेकोर्डिङ्ग् समापितवानस्मि ।
03:28 तत्क्षणमेव, रेकोर्डिङ्ग् सोफ़्ट्वेर् चलच्चित्रं निर्माति ।
03:32 अहमादौ Netscape तथा iShowU इतीमे पिदधामि ।
03:43 अधुना रेकोर्ड् कृतं चलच्चित्रं चालयामि ।
03:47 “Recording plays”
03:53 वयं किञ्चिदग्रे आनयामः ।
03:57 “Recording plays”
04:04 इदं क्लोस् करोमि ।
04:09 अधुना अग्रिमं स्लैड् प्रति आगच्छामः ।
04:11 इदमहं 'स्पोकन् ट्युटोरियल्' इति कथयामि ।
04:14 छात्राः अपि स्पोकन् ट्युटोरियल्स् रचयितुं शक्नुवन्ति । इदमतीव सुलभमस्ति ।
04:20 रेकोर्डिङ्ग् कर्तुं अस्माभिः प्राप्तानि टूल्स् विवृणोमि ।
04:24 Linux मध्ये, recordMyDesktop वर्तते ।
04:27 इदं कथं करणीयमिति एकं स्पोकन्-ट्युटोरियल् विवृणोति ।
04:37 “Recording plays”
04:43 Windows मध्ये, Camstudio वर्तते ।
04:47 इदं कथं करणीयमिति स्पोकन् ट्युटोरियल् विवृणोति ।
04:52 इमे द्वावपि FOSS स्तः ।
04:59 निरूपणार्थं मार्गदर्शनाय एकं ट्युटोरियल् वर्तते ।
05:03 अहं तच्चालयामि ।
05:08 “Recording plays”
05:16 अहं स्लैड् प्रति आगच्छामि ।
05:19 स्क्रिप्ट् इतीदं स्थानीय-भाषाभ्यः अनुवादः, स्पोकन् ट्युटोरियल् रचनायां 4(चतुर्थं) सोपानमस्ति ।
05:26 आङ्ग्लभाषां ये सम्यङ् न जानाति तेभ्यः इदं साहाय्यमाचरति ।
05:31 Getting started on Scilab इत्यस्य
05:35 हिन्दी, मराठी तथा बङ्गाली भाषासु अनुवादितानि स्क्रिप्ट्स् अहं दर्शयामि ।
05:40 हिन्दी, मराठी तथा बङ्गाली च ।
05:46 वयं ब्रौसर् प्रति आगच्छाम ।
05:49 स्क्रिप्ट् उपयुज्य, अस्माभिः उक्त-भागान् परिवर्तयामि ।
05:53 वीडियो तथैव भवति ।
05:56 Linux मध्ये वयम्, Audacity तथा ffmpeg च उपयोक्तुं शक्नुमः ।
06:00 इदं कथं कर्तव्यमिति एकं स्पोकन्-ट्युटोरियल् विवृणोति ।
06:06 इदं ब्रौसर् अहं सूक्ष्मं करोमि ।
06:09 अस्याधः, बहु-टेब्स्-युतम् अन्यं ब्रौसर् वर्तते ।
06:13 इदमहं चालयामि । “Recording plays”
06:31 Windows मध्ये, वयं Movie Maker उपयोक्तुं शक्नुमः ।
06:38 इदं कथं कर्तव्यमिति एकं स्पोकन् ट्युटोरियल् विवृणोति ।
06:42 वयम् अग्रिमं स्लैड् प्रति गच्छाम ।
06:50 वयम् अधुना हिन्दी, मलयालम्, बङ्गाली भाषासु Scilab स्पोकन्-ट्युटोरियल्स् पश्यामः ।
07:06 “Recording plays”. अहं मलयालं चालयामि ।. “Recording plays”. बङ्गालीं चालयामि “Recording plays”.
07:46 वयमत्र स्लैड्स् प्रति आगच्छाम ।
07:50 स्पोकन्-ट्युटोरियल् द्वारा, कठिणविषयान् कथं वक्तव्यमिति जानाम ।
07:54 यतः, स्पोकन् ट्युटोरियल् दशनिमेशात्मकं वर्तते ।
07:59 स्पोकन् ट्युटोरियल्स् आहत्य प्रवृद्धविषयान् अपि वयं पाठयामः ।
08:03 बहूनि लघुसोपानानि उपलभ्यन्ते चेत्,
08:06 हिमालयस्यापि आरोहणं सम्भविष्यति ।
08:09 वयमधुना "LaTeX" तथा "Scilab" अनयोः, study plan पश्यामः ।
08:20 LaTeX study plans..
08:26 Scilab study plans..
08:29 वयम् अग्रिमं स्लैड् प्रति गच्छामः ।
08:32 स्पोकन् ट्युटोरियल् द्वारा डिजिटल् डिवैड् निवार्यते ।
08:36 तद्यथा:

irctc द्वारा रैल् यानस्य टिकेट् क्रयः,

08:41 स्वल्पव्ययस्य कृषिऋणस्य अन्वेषणम्,
08:44 प्राथमिकारोग्यरक्षणस्य विषयम् अन्वेष्टुम्,
08:47 प्रथमचिकित्साविषये ज्ञानं प्राप्तुम्,
08:51 स्वल्पव्यये दूरदर्शनस्य विक्रयं कर्तुम् आपणं वेब्-सर्च् कर्तुम् इत्यादीनि ।
08:56 अस्य आवलिः अनन्ता ।
08:58 वस्तुतः, डिजिटल्-डिवैड् इत्यस्य निवारणाय अस्योपयोगः कर्तुमर्हति ।
09:04 स्पोकन् ट्युटोरियल्स् इतीमानि creative commons लैसेन्स् इत्यस्याधः विमुच्यन्ते ।
09:08 spoken tutorial वेब्-सैट् तः अवचयनाय इमान्युपलभ्यन्ते ।
09:13 अधुना दशनिमेशात्मकस्य स्पोकन्-ट्युटोरियल् निर्माणाय दीयमानगौरवधनस्य विषये चर्चां कुर्मः ।
09:19 Rs. 3,500 स्क्रिप्ट् तथा स्लैड् निर्माणाय,
09:23 Rs. 500 अनुभवशून्यानाम् उपकृन्तॄणां विमर्शार्थम् ।
09:28 Rs. 1,000 स्पोकन्-ट्युटोरियल् इत्यस्य रेकोर्ड् करणाय । इदं अनुभवरहिताः अपि कर्तुं शक्नुवन्ति ।
09:34 Rs. 1,000 स्थानीय-भाषानुवादाय,
09:37 Rs. 500 स्थानीय-भाषाभ्यः डब् कर्तुम् ।
09:40 दोषविवेचनं (review) तथा स्वीकरणस्यानन्तरं धनं दीयते ।
09:43 उपर्युक्तं गौरवधनं दशनिमेशात्मकाय स्पोकन् ट्युटोरियल् इत्यस्मै वर्तते । गरवधनं पाठस्य अवधिमनुसृत्य वर्तते ।
09:50 Rs. 5,000 रूप्यकाणां बोनस् अपि वर्तते ।
09:54 विना साहाय्यं, मध्यरात्रौ एकाकी भूत्वा कार्यं कुर्वन् यः छात्रः अस्ति,
09:57 सः दूरतः साहाय्यं प्राप्नुयादित्याशयः अस्माकम् ।
10:00 यतो हि, स्वाध्यायाय स्पोकन् ट्युटोरियल् रचितव्यम् ।
10:05 वयम् ‘ओपन् सोर्स् सोफ़्ट्वेर्’ इत्यस्य(Open Source Software) प्रचारं कुर्मः ।
10:08 स्पोकन्-ट्युटोरियल्स् तथा च आर्थिकानुदानञ्चोपयुज्य, छात्राणां क्लब्स् द्वारा कार्यशालां चालयामः ।
10:13 वयम् केम्पस् अम्बासिडर् इत्यस्यार्थं अन्विषन्तः स्मः ।
10:16 अस्मासु Campus Ambassador प्रोग्राम् इत्यस्यार्थं स्पोकन् ट्युटोरियल् वर्तते ।
10:21 इदं चालयामः । “Recording plays”.
10:35 अस्माकं प्रकल्पस्य जालपुटमिदमस्ति ।

http://spoken-tutorial.org/

10:45 सम्बद्धं ट्युटोरियल् अत्रास्ति ।
10:48 अस्माकं सम्पर्काय पर्चनी अत्रास्ति ।
10:50 FOSS व्यवस्थानां एका आवलिः अत्र विकि मध्ये लभ्यास्ति ।
10:59 एषु भवन्तः कदापि संयोजिताः भवितुमर्हन्ति ।
11:03 नूतनव्यवस्थायां कार्यं कर्तुमपि भवन्तः शक्नुवन्ति ।
11:06 कृपया अस्माकं सम्पर्कं कुर्वन्तु ।
11:10 अग्रिमं स्लैड् प्रति गच्छाम । स्पोकन् ट्युटोरियल् निर्माणाय,
11:14 विवेचनाय तथा उपयोगाय भागग्रहणं स्वागतीकुर्मः ।
11:17 अस्मभ्यं तान्त्रिकसहायस्य आवश्यकता अस्ति ।
10:20 अस्मासु बहूनि कार्याणि सन्ति ।
11:22 पूर्णावधिर्वा अल्पावधिर्वा कार्याणि अस्मासु सन्ति ।
11:25 किमर्थं अस्माभिः सह कार्यं भवेत्?
11:27 डिजिटल् डिवैड् निवारणाय,
11:29 अस्माकं छात्रान् ऐ टि तज्ञान् कर्तुम्,
11:31 FOSS इत्यस्य प्रोत्साहाय,
11:33 अस्माकं छात्रेभ्यः उद्योगप्राप्तये,
11:35 अस्माकं राष्टस्य आर्थिकौन्नत्य-साधनाय अपि च,
11:37 डा.अब्दुल् कलां महाशयानां स्वप्नस्य परिपूर्तये ।
11:40 अग्रिमं स्लैड् प्रति गच्छाम । एकं पाठनियोजनमस्ति ।
11:44 अस्मिन् ट्युटोरियल् मध्ये दर्शितानि सर्वाणि जालपुटानि उपलभ्यानि वा इति परीक्ष्यताम् ।
11:49 अहं धनप्रदातॄणां विवरणं यच्छामि ।
11:52 Spoken tutorial, इतीदं Talk to a Teacher इति प्रकल्पस्य भागोऽस्ति ।
11:56 इदं राष्ट्रिय साक्षरता मिशन्, ICT, MHRD, भारतसर्वकारेण अनुदानं प्राप्तवदस्ति ।
12:01 अस्य विषये अधिकविवरणमत्र पर्चन्यामुपलभ्यते :

spoken-tutorial.org/NMEICT-Intro.

12:11 वयं पाठस्यान्ते स्मः ।
12:14 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14