Netbeans/C2/Netbeans-Debugger/Sanskrit

From Script | Spoken-Tutorial
Revision as of 13:00, 29 March 2017 by PoojaMoolya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 नमस्काराः ।,Netbeans Debugger. विषयस्य पाठार्थं स्वागतम् ।
00:06 भवन्तः प्रथमवारं Netbeans उपयुञ्जन्ति चेत्, पूर्वतनपाठान् Spoken Tutorial वेब्-सैट् मध्ये पश्यन्तु।
00:14 पाठस्यार्थं Linux Operating System Ubuntu v12.04,
00:21 अपि च Netbeans IDE v7.1.1 इतीमे उपयुञ्ज्महे ।
00:26 वयं सर्वे जानीमः यत्, प्रोग्राम् इतीदं debugging करणं क्लिष्टतरः विषयः।
00:31 अतः debugging टूल् इत्यस्य ज्ञानं समयरक्षणे साहाय्यं करोति।
00:39 इदम् debugging टूल् इतीदं अत्युपयोगी अस्ति ।
00:42 बृहत् प्रोग्राम् रचनासमये, तत्परीक्षायां च साहाय्यं करोति।
00:46 अस्मिन् पाठे वयं Netbeans Debugger इत्यस्य फीचर्स् पश्याम।
00:53 पाठमिमं,,
00:55 debuggingविण्डौ,
00:58 कोन्फिगरिङ्ग् breakpoints
01:00 evaluating expressions अथवा setting watches
01:04 युष्माकं program इत्यस्य एक्सिक्युशन् इत्यस्य ट्रेकिङ्ग्-विकल्पाः,
01:07 अपि च debugger इत्यस्यापि कोन्फिगर् करणम् च पाठयति।
01:12 अधुना सेम्पल् कोड् इतीदं debug कर्तुं च ज्ञास्यामः ।
01:17 Netbeans IDE प्रति गमिष्याम ।
01:20 Java Application एकं रचितवानस्मि ।तत्तु sampleDebug इति मम IDE मध्ये अस्ति ।
01:27 इदन्तु सामान्यं प्रोग्राम् अस्ति । अत्र त्रीणि इण्टीजर् मूल्यानि a, b,अपि च c इति सन्ति ।
01:35 इदं तु 'Hello World!' इति मुद्रापयति । 'a' इत्यस्य मूल्यम्।
01:40 इदन्तु 'SampleClass' इति क्लास्-ओब्जेक्ट् एकं रचयति ।तत् इण्टीजर्-मूल्यं private integer value रूपेण प्राप्तवदस्ति।
01:52 अग्रे इदं 'b' इत्यस्य मूल्यं गणयति ।
01:55 अपि च cइत्यस्य मूल्यं गणयितुं फन्ख्शन् एकं आह्वयति।
02:00 अपि च 'b' तथा 'c' अनयोः मूल्यं मुद्रापयति।
02:05 debugging प्रारब्धुं , ब्रेक्-पोइण्ट् एकं स्थापयाम ।
02:09 ब्रेक्-पोइण्ट् सेट् कर्तुं लैन्-नम्बर् इत्यस्योपरि क्लिक् करोतु ।
02:13 अहं Hello World! इति मुद्रापयितारं पङ्क्तिं सेट् करोमि ।
02:18 पश्यतां यत्, ब्रेक्-पोइण्ट् युक्ता पङ्क्तिः अरुणवर्णेन शोभते । लैन्-नम्बर् स्थाने स्क्वेर् दृश्यते ।
02:28 यदा भवन्तः टूल-बार् मध्ये Debug Project बटन् नोदनेन
02:31 debugging मोड् मध्ये रन् कुर्वन्ति तदा,
02:35 प्रोग्राम्-एक्सिक्युशन् इतीदं ब्रेक्-पोइण्ट् स्थाने रुध्यते।
02:41 'a' इत्यस्य मूल्यं सेट् अभूत् ।
02:45 तद्दृष्टुं तस्योपरि Hover कुरुताम्।
02:49 तन्मूल्यं 10 इति दर्शयति।
02:52 वर्क्-स्पेस् इत्यस्याधः कानिचन विण्डौस् दृश्यन्ते ।
02:59 तत्रैकं 'Variables' विण्डौ दृश्यते । तत् वेरियेबल्स् इतीमानि मोल्येन सह दर्शयति।
03:07 'a' इति वेरियेबल् इनिशियल् अभवत् ।
03:11 वयं सेम्पल् debug औट्-पुट् इत्यनेन सह 'Output' इतीदमपि दृष्टुं शक्नुमः ।
03:17 तत्र output नास्ति।
03:19 तत्र एकं 'Debugger Console' ' वर्तते । तत् 29 लैन्-मध्ये प्रोग्राम् इतीदं ब्रेक्-पोइण्ट् इत्यनेन रुध्यते इति वक्ति।
03:28 तत्र पुनः 'Breakpoints' विण्डौ इत्यपि अस्ति । तत् 29लैन् मध्ये ब्रेक्-पोइण्ट् सेट् अभूदिति वक्ति।
03:36 अग्रे गमनात् पूर्वे वयं watch इतीदं कथं योजनीयमिति पश्याम ।
03:40 उदाहरणार्थं ,अहं 'aSample'. इत्यस्य इण्टीजर्-मूल्यं दृष्टुमिच्छामि ।
03:48 वर्क्-स्पेस् इत्यस्याधः 'Variables' विण्डौ मध्ये, अहं Enter new Watch विकल्पस्योपरि रैट्-क्लिक् करोमि। 'aSample.value'. इति वेरियेबल् नाम एण्टर् करोमि।
04:02 OK. नुदामि।
04:06 एतावत्, 'aSample' इतीदं न रचितमित्यतः, तत् “मूल्यमज्ञातमिति” वदति।
04:12 यदा इयं पङ्क्तिः एक्सिक्यूट् सम्भवति तदा वेरियेबल् किं प्राप्तवदस्तीति वदति।
04:16 एवमेव एक्स्प्रेश्शनन्स् इतीमानि दृष्टुं इवेल्युएट् कर्तुं च शक्यम् ।
04:21 अत्राहं b=a+10 इत्यस्यार्थं परीक्षे ।
04:25 a-4 इत्यस्य मूल्यं किमिति मया दृष्टव्यं चेत् किम् करणीयम् ?.
04:29 अतोऽहं मेन्युबार् मध्ये Debug मेन्यु प्रति गमिष्यामि ।Evaluate expression इतीदं चिनोमि।
04:37 वर्क्-स्पेस् मध्ये 'Evaluate Code' विण्डौ दृश्यते।
04:41 अत्र 'a-4'. इति एक्स्प्रेश्शन् एण्टर् करोमि।
04:45 अत्र Evaluate Expression button बटन् नुदामि।वेरियेबल् विण्डौ मध्ये ,' 'a-4' इत्यस्य मूल्यं 6 इति वदन् अस्ति।
04:56 अधुना इयमेकां पङ्क्तिं एक्सिक्यूट् कुर्मः ।
05:00 तदर्थं, टूल्-बार् इत्यस्मात् Step-Over बटन् चिनोतु।
05:06 तत् “Hello World”. इति मुद्रापयितुं पङ्क्तिमेकां एक्सिक्यूट् करोति।
05:12 औट्पुट् दृष्टुं , औट्-पुट् विण्डौ प्रति गत्वा sampleDebug औट्पुट् विण्डौ चिनोतु।
05:17 तत् Hello World! a is 10. ' इति वदति।
05:22 प्रोग्राम् इतीदं लैन्-मध्ये SampleClass ओब्जेक्त् रचयितुं रुद्ध्यते ।
05:28 अधुना अहं, SampleClass. इत्यस्य कन्स्ट्रक्टर् प्रति गच्छामि ।
05:32 तदर्थं टूल्-बार् इत्यस्मात् Step Into विकल्पं चिनोमि।
05:41 तदग्रे Step Over चिनोमि । कन्स्ट्रक्टर् मध्ये आयातं मूल्यं यदस्ति तत् 10 इति सेट् अभवत् ।
05:51 वेरियेबल् इत्यस्योपरि hovering कृत्वापि दृष्टुं शक्नुमः ।
05:55 यदाहं पुनः Step Over करोमि तदा this.variable इतीदमपि 10इत्यस्मै सेट् अभवत् इति ज्ञायते।
06:03 फन्क्षन् इत्यस्मात् बहिरागन्तुं Continue, Step Over , Step Out. विकल्पेषु एकं चिनोमि।
06:11 अहं Step-Out चित्वा मेथड् इत्यस्मात् बहिरागच्छामि।
06:14 अहं फन्क्षन्-काल् कृतस्थलम् प्रत्यागच्छामि।
06:19 यदाहं Step-Over करोमि तदा, भवन्तः aSample.value इतीदं 10इत्यस्मै सेट् अभवदिति ज्ञास्यन्ति।
06:27 इदमेव निरीक्षितमस्माभिः ।
06:30 Breakpoints अपि च StepOvers अभ्यां सह, कर्सर्-लैन् मध्येऽपि भवन्तः प्रोग्राम्-एक्सिक्युशन् इतीदं कर्तुं शक्नुवन्ति।
06:38 उदाहरणार्थं , अहमत्र फन्क्षन् मध्ये गच्छामि ।कर्सर् इतीदमत्र स्थापयामि ।तत् d=b-5; इति वदति।
06:49 अधुना टूल्-बार् इत्यस्मात् Run To Cursor विकल्पं चिनोतु ।
06:54 भवन्तः द्रक्ष्यन्ति यत्, प्रोग्राम्-एक्सिक्यूशन् इतीदं फन्क्षन् मध्ये गत्वा कर्सर् स्थितायां पङ्क्त्यां रुध्यते ।
07:05 bइत्यस्य मूल्यं 20 इति शोधितमिति अवगम्यते ।
07:10 वेरियेबल् विण्डौ मध्ये 'b' इतीदं 20 इति सेट् कृतम् ।
07:14 अधुना, Step Over इतीदं पुनः चिनोमि । अतः dअस्य मूल्यं इनिशियलैस् भूत्वा 15 इति सम्भवति ।
07:23 अधुनाहं प्रोग्राम्-एक्सिक्युशन् इतीदं समारोपयामि ।
07:29 तदर्थं Step Out चित्वा function call इत्यस्मात् बहिरगच्छामि।
07:36 यदा भवन्तःgetC() फन्क्षन् इतीदं होवर् कुर्वन्ति, तदावगम्यते यत्, फन्क्षन् इत्यनेन 15 इति मूल्यं रिटर्न् कृतम्।
07:43 वेरियेबल् 'c' इतीदं , मूल्यं न प्राप्तवत् ।
07:47 अतः Step Over कृत्वा तत्पङ्क्तिं यदा एक्सिक्यूट् कुर्महे तदा 'c' इतीदं 15 इति मूल्यं प्राप्नोति।
07:55 वेरियेबल्-विण्डौ मध्ये इदं परीक्षितुं शक्नुवन्ति अथवा वेरियेबल् इत्यस्योपरि होवर् कृत्वापि ।
08:03 अधुना debugging इतीदं समापयितव्यं चेत्, Finish Debugger Session इतीदं विकल्पं टूल्बार्-तः चिनोतु।
08:12 भवन्तः अग्रिम-ब्रेक्-पोइण्ट् पर्यन्तं एक्सिक्यूशन् इतीदं आवर्तयितुं इच्छन्ति चेत् Continue विकल्पं चिनोतु।
08:19 सप्म्पूर्णं कृतं चेदपि, Continue विकल्पेन अवशिष्टं भागं एक्सिक्युशन् कर्तुं शक्नुवन्ति।
08:25 अहमत्र Continue चिनोमि।
08:27 औट्पुट्-विण्डौ मध्ये फलितः एवं दृश्यते । b is 20 अपि च c is 15 ।
08:34 एवं netbeans. मध्ये debugging विषयं सङ्क्षेपेन ज्ञातवन्तः ।
08:39 भवद्भ्यः एड्वान्स्ड्-फीचर्-सेट्टिङ्ग्स् आवश्यकानि चेत् -
08:42 Toolsमेन्यु गत्वा Options नुदतु। Miscellaneous विकल्पं गत्वा Java Debugger टेब् इत्यस्योपरि नुदतु।
08:53 अत्र भवन्तः multi-threaded प्रोग्राम्-ब्रेक्पोइण्ट्-विकल्पाय सेट्टिङ्ग्स् परिवर्तितुं शक्नुवन्ति।
08:59 अथवा कस्मिन् मेथड् मध्ये प्रवेष्टुमिच्छन्ति तदर्थं filters प्राप्यन्ताम् ।
09:07 अधुना स्वाभ्यासः ।
09:09 तदर्थं कश्चनप्रोग्राम् एकं गृह्यताम् । दोषाः सन्ति चेदुत्तममेव ।
09:16 न चेत् केचित् दोषान् logic अथवा algorithm इत्यनेन सह योजयतु ।
09:20 कोड्-मध्ये ब्रेक्-पोइण्ट् स्थापयतु ।सामन्यतया, फन्ख्शन् इत्यस्य कालिङ्ग्-पोइण्ट् मध्ये एव ब्रेक्-पोइण्ट् योजयन्ति।
09:29 Step-Into इतीदमुपयुज्य फन्क्षन् गम्यताम्।
09:32 Step-Overs इतीदमुपयुज्य पङ्क्तीः एक्सिक्यूट् करोतु ।वेरियेबल्-विण्डौ मध्ये वेरियेबल्स् इत्येषां मूल्यं परीक्षताम् ।
09:41 कानिचन watches अपि योजयतु । तत् दोषान् शोधितुं सम्यक्कर्तुं च साहाय्यं करोति।
09:45 मेथड् इत्यस्मात् Step-Out करोतु।
09:48 आगामि-ब्रेक्पोइण्ट् पर्यन्तं आवर्तताम् ।
09:51 अन्ते debugger सेश्शन् समापयतु। Run च करोतु ।
09:57 पाठेऽस्मिन् वयं netbeans debugger. इत्यस्य विषयं ज्ञातवन्तः ।
10:02 breakpoints अपि च watches कथमुपयोक्तव्यमिति च अवगतवन्तः ।
10:06 कोड्-इत्यस्य रन्निङ्ग् समये एव एक्स्प्रेश्शन्स् योजयितुं च अधीतवन्तः।
10:11 Step-Into, Step-Over, Step-Out अपि च Run-to-Cursor विकल्पैः . प्रोग्राम्-एक्सिक्यूशन् इतीदं ट्रेस् कर्तुं च अयतामही ।
10:19 एड्वान्स्ड्debugging. कर्तुं debugger इतीदं कथं कोन्फिगर् कर्तव्यमिति च दृष्टवन्तः ।
10:24 पाठेनानेन debugging कार्याणि कर्तुं भवतां समयः रक्षितः भवेदिति आशास्महे ।
10:30 विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
10:33 तत् Spoken Tutorial project इतीदं विवृणोति।
10:36 भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
10:41 Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
10:46 online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
10:49 अधिक विवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
10:55 Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
10:59 राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
11:05 अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
11:14 पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
11:18 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya