Difference between revisions of "Netbeans/C2/Netbeans-Debugger/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| Border=1 || '''Time''' || '''Narration''' |- | 00:01 |नमस्काराः । |- | 00:02 | '''Netbeans Debugger. ''' विषयस्य पाठार्थ...")
 
 
(One intermediate revision by one other user not shown)
Line 1: Line 1:
 
{| Border=1
 
{| Border=1
 +
| '''Time'''
 +
|'''Narration'''
  
|| '''Time'''
+
|-
|| '''Narration'''
+
|00:01
 +
|नमस्काराः ।,'''Netbeans Debugger. ''' विषयस्य पाठार्थं स्वागतम् ।
  
|-
 
| 00:01
 
|नमस्काराः ।
 
|-
 
| 00:02
 
| '''Netbeans Debugger. ''' विषयस्य पाठार्थं स्वागतम् ।
 
 
|-
 
|-
 
|00:06
 
|00:06
 
|भवन्तः प्रथमवारं '''Netbeans''' उपयुञ्जन्ति चेत्, पूर्वतनपाठान् '''Spoken Tutorial''' वेब्-सैट् मध्ये पश्यन्तु।  
 
|भवन्तः प्रथमवारं '''Netbeans''' उपयुञ्जन्ति चेत्, पूर्वतनपाठान् '''Spoken Tutorial''' वेब्-सैट् मध्ये पश्यन्तु।  
 +
 
|-
 
|-
 
|00:14
 
|00:14
 
|पाठस्यार्थं Linux Operating System Ubuntu v12.04,  
 
|पाठस्यार्थं Linux Operating System Ubuntu v12.04,  
 +
 
|-
 
|-
| 00:21
+
|00:21
 
|अपि च Netbeans IDE v7.1.1 इतीमे उपयुञ्ज्महे ।
 
|अपि च Netbeans IDE v7.1.1 इतीमे उपयुञ्ज्महे ।
 +
 
|-
 
|-
 
|00:26
 
|00:26
|वयं सर्वे जानीमः यत्, प्रोग्राम् इतीदं '''debugging''' करणं कष्टकरः विषयः।
+
|वयं सर्वे जानीमः यत्, प्रोग्राम् इतीदं '''debugging''' करणं क्लिष्टतरः विषयः।
 +
 
 
|-
 
|-
| 00:31
+
|00:31
 
|अतः '''debugging''' टूल् इत्यस्य ज्ञानं समयरक्षणे साहाय्यं करोति।
 
|अतः '''debugging''' टूल् इत्यस्य ज्ञानं समयरक्षणे साहाय्यं करोति।
|-
+
 
| 00:39
+
|-
 +
|00:39
 
|इदम् '''debugging''' टूल् इतीदं अत्युपयोगी अस्ति ।
 
|इदम् '''debugging''' टूल् इतीदं अत्युपयोगी अस्ति ।
 +
 
|-
 
|-
 
|00:42
 
|00:42
 
|बृहत् प्रोग्राम् रचनासमये, तत्परीक्षायां च साहाय्यं करोति।
 
|बृहत् प्रोग्राम् रचनासमये, तत्परीक्षायां च साहाय्यं करोति।
  |-
+
   
| 00:46
+
|-
 +
|00:46
 
|अस्मिन् पाठे वयं '''Netbeans Debugger''' इत्यस्य फीचर्स् पश्याम।
 
|अस्मिन् पाठे वयं '''Netbeans Debugger''' इत्यस्य फीचर्स् पश्याम।
 +
 
|-
 
|-
| 00:53
+
|00:53
| पाठमिमं,,
+
|पाठमिमं,,
 +
 
 
|-
 
|-
 
|00:55
 
|00:55
| '''debugging'''विण्डौ,
+
|'''debugging'''विण्डौ,
 +
 
 
|-
 
|-
 
|00:58
 
|00:58
 
|कोन्फिगरिङ्ग् breakpoints  
 
|कोन्फिगरिङ्ग् breakpoints  
 +
 
|-
 
|-
 
|01:00
 
|01:00
 
|evaluating expressions  अथवा setting watches
 
|evaluating expressions  अथवा setting watches
 +
 
|-
 
|-
 
|01:04
 
|01:04
| युष्माकं program इत्यस्य एक्सिक्युशन्  इत्यस्य ट्रेकिङ्ग्-विकल्पाः,
+
|युष्माकं program इत्यस्य एक्सिक्युशन्  इत्यस्य ट्रेकिङ्ग्-विकल्पाः,
 +
 
 
|-
 
|-
| 01:07
+
|01:07
|अपि च '''debugger'''  इत्यस्यापि कोन्फिगर्  कर्तुं च पाठयति।
+
|अपि च '''debugger'''  इत्यस्यापि कोन्फिगर्  करणम् च पाठयति।
 +
 
 
|-
 
|-
 
|01:12
 
|01:12
 
|अधुना सेम्पल् कोड् इतीदं '''debug''' कर्तुं च ज्ञास्यामः ।
 
|अधुना सेम्पल् कोड् इतीदं '''debug''' कर्तुं च ज्ञास्यामः ।
 +
 
|-
 
|-
 
|01:17
 
|01:17
 
|Netbeans IDE प्रति गमिष्याम ।
 
|Netbeans IDE प्रति गमिष्याम ।
 +
 
|-
 
|-
 
|01:20
 
|01:20
| Java Application एकं रचितवानस्मि ।तत्तु  '''sampleDebug'''  इति मम  IDE मध्ये अस्ति ।
+
|Java Application एकं रचितवानस्मि ।तत्तु  '''sampleDebug'''  इति मम  IDE मध्ये अस्ति ।
 +
 
 
|-
 
|-
 
|01:27
 
|01:27
| इदन्तु सामान्यं प्रोग्राम् अस्ति । अत्र त्रीणि इण्टीजर् मूल्यानि a, b,अपि च c इति सन्ति ।
+
|इदन्तु सामान्यं प्रोग्राम् अस्ति । अत्र त्रीणि इण्टीजर् मूल्यानि a, b,अपि च c इति सन्ति ।
 +
 
 
|-
 
|-
 
|01:35
 
|01:35
| इदं तु '' 'Hello World!' '' इति मुद्रापयति । 'a' इत्यस्य मूल्यम्।
+
|इदं तु '' 'Hello World!' '' इति मुद्रापयति । 'a' इत्यस्य मूल्यम्।
 +
 
 
|-
 
|-
 
|01:40
 
|01:40
| इदन्तु  ''''SampleClass'''' इति क्लास्-ओब्जेक्ट् एकं रचयति ।तत् इण्टीजर्-मूल्यं  private integer value रूपेण प्राप्तवदस्ति।  
+
|इदन्तु  ''''SampleClass'''' इति क्लास्-ओब्जेक्ट् एकं रचयति ।तत् इण्टीजर्-मूल्यं  private integer value रूपेण प्राप्तवदस्ति।  
 +
 
 
|-
 
|-
 
|01:52
 
|01:52
 
|अग्रे इदं  ''' 'b' ''' इत्यस्य मूल्यं गणयति ।
 
|अग्रे इदं  ''' 'b' ''' इत्यस्य मूल्यं गणयति ।
 +
 
|-
 
|-
 
|01:55
 
|01:55
 
|अपि च cइत्यस्य मूल्यं गणयितुं फन्ख्शन् एकं आह्वयति।
 
|अपि च cइत्यस्य मूल्यं गणयितुं फन्ख्शन् एकं आह्वयति।
 +
 
|-
 
|-
| 02:00
+
|02:00
 
|अपि च 'b' तथा 'c' अनयोः मूल्यं मुद्रापयति।
 
|अपि च 'b' तथा 'c' अनयोः मूल्यं मुद्रापयति।
 +
 
|-
 
|-
| 02:05
+
|02:05
 
|'''debugging''' प्रारब्धुं , ब्रेक्-पोइण्ट् एकं स्थापयाम ।
 
|'''debugging''' प्रारब्धुं , ब्रेक्-पोइण्ट् एकं स्थापयाम ।
 +
 
|-
 
|-
| 02:09
+
|02:09
 
|ब्रेक्-पोइण्ट् सेट् कर्तुं लैन्-नम्बर् इत्यस्योपरि क्लिक् करोतु ।
 
|ब्रेक्-पोइण्ट् सेट् कर्तुं लैन्-नम्बर् इत्यस्योपरि क्लिक् करोतु ।
 +
 
|-
 
|-
| 02:13
+
|02:13
| अहं ''' Hello World!''' इति मुद्रापयितारं पङ्क्तिं सेट् करोमि ।
+
|अहं ''' Hello World!''' इति मुद्रापयितारं पङ्क्तिं सेट् करोमि ।
 +
 
 
|-
 
|-
| 02:18
+
|02:18
 
|पश्यतां यत्, ब्रेक्-पोइण्ट् युक्ता पङ्क्तिः अरुणवर्णेन शोभते । लैन्-नम्बर् स्थाने स्क्वेर् दृश्यते ।
 
|पश्यतां यत्, ब्रेक्-पोइण्ट् युक्ता पङ्क्तिः अरुणवर्णेन शोभते । लैन्-नम्बर् स्थाने स्क्वेर् दृश्यते ।
 +
 
|-
 
|-
| 02:28
+
|02:28
| यदा भवन्तः टूल-बार् मध्ये''' Debug Project''' बटन् नोदनेन  
+
|यदा भवन्तः टूल-बार् मध्ये''' Debug Project''' बटन् नोदनेन  
 +
 
 
|-
 
|-
| 02:31
+
|02:31
 
|'''debugging''' मोड् मध्ये रन् कुर्वन्ति तदा,
 
|'''debugging''' मोड् मध्ये रन् कुर्वन्ति तदा,
 +
 
|-
 
|-
 
|02:35
 
|02:35
 
|प्रोग्राम्-एक्सिक्युशन् इतीदं ब्रेक्-पोइण्ट् स्थाने रुध्यते।
 
|प्रोग्राम्-एक्सिक्युशन् इतीदं ब्रेक्-पोइण्ट् स्थाने रुध्यते।
 +
 
|-
 
|-
 
|02:41
 
|02:41
|, 'a' इत्यस्य मूल्यं सेट् अभूत् ।
+
|'a' इत्यस्य मूल्यं सेट् अभूत् ।
 +
 
 
|-
 
|-
 
|02:45
 
|02:45
| तद्दृष्टुं तस्योपरि Hover कुरुताम्।
+
|तद्दृष्टुं तस्योपरि Hover कुरुताम्।
 +
 
 
|-
 
|-
 
|02:49
 
|02:49
 
|तन्मूल्यं 10 इति दर्शयति।
 
|तन्मूल्यं 10 इति दर्शयति।
 +
 
|-
 
|-
| 02:52
+
|02:52
 
|वर्क्-स्पेस् इत्यस्याधः कानिचन विण्डौस् दृश्यन्ते ।
 
|वर्क्-स्पेस् इत्यस्याधः कानिचन विण्डौस् दृश्यन्ते ।
 +
 
|-
 
|-
| 02:59
+
|02:59
 
|तत्रैकं 'Variables' विण्डौ दृश्यते । तत् वेरियेबल्स् इतीमानि मोल्येन सह दर्शयति।
 
|तत्रैकं 'Variables' विण्डौ दृश्यते । तत् वेरियेबल्स् इतीमानि मोल्येन सह दर्शयति।
 +
 
|-
 
|-
| 03:07
+
|03:07
|एतावत्, 'a'  इति वेरियेबल् इनिशियल् अभवत्।
+
|'a'  इति वेरियेबल् इनिशियल् अभवत् ।
 +
 
 
|-
 
|-
 
|03:11
 
|03:11
 
|वयं सेम्पल् '''debug''' औट्-पुट् इत्यनेन सह 'Output' इतीदमपि दृष्टुं शक्नुमः ।
 
|वयं सेम्पल् '''debug''' औट्-पुट् इत्यनेन सह 'Output' इतीदमपि दृष्टुं शक्नुमः ।
 +
 
|-
 
|-
 
|03:17
 
|03:17
|तत्रा output नास्ति।
+
|तत्र output नास्ति।
 +
 
 
|-
 
|-
| 03:19
+
|03:19
|तत्र एकं ''' 'Debugger Console' '''' अस्ति। तत् 29 लैन्-मध्ये प्रोग्राम् इतीदं ब्रेक्-पोइण्ट् इत्यनेन रुध्यते इति वक्ति।
+
|तत्र एकं ''' 'Debugger Console' '''' वर्तते । तत् 29 लैन्-मध्ये प्रोग्राम् इतीदं ब्रेक्-पोइण्ट् इत्यनेन रुध्यते इति वक्ति।
 +
 
 
|-
 
|-
| 03:28
+
|03:28
 
|तत्र पुनः ''''Breakpoints' ''' विण्डौ इत्यपि अस्ति । तत् 29लैन् मध्ये ब्रेक्-पोइण्ट् सेट् अभूदिति वक्ति।
 
|तत्र पुनः ''''Breakpoints' ''' विण्डौ इत्यपि अस्ति । तत् 29लैन् मध्ये ब्रेक्-पोइण्ट् सेट् अभूदिति वक्ति।
 +
 
|-
 
|-
| 03:36
+
|03:36
|Before proceeding, let us see how to add a watch.
+
|अग्रे गमनात् पूर्वे वयं watch इतीदं कथं योजनीयमिति पश्याम ।
 +
 
 
|-
 
|-
| 03:40
+
|03:40
 
|उदाहरणार्थं ,अहं ''' 'aSample'. ''' इत्यस्य इण्टीजर्-मूल्यं दृष्टुमिच्छामि ।
 
|उदाहरणार्थं ,अहं ''' 'aSample'. ''' इत्यस्य इण्टीजर्-मूल्यं दृष्टुमिच्छामि ।
 +
 
|-
 
|-
| 03:48
+
|03:48
 
|वर्क्-स्पेस् इत्यस्याधः 'Variables' विण्डौ मध्ये, अहं '''Enter new Watch''' विकल्पस्योपरि रैट्-क्लिक् करोमि।''' 'aSample.value'. ''' इति वेरियेबल् नाम एण्टर् करोमि।
 
|वर्क्-स्पेस् इत्यस्याधः 'Variables' विण्डौ मध्ये, अहं '''Enter new Watch''' विकल्पस्योपरि रैट्-क्लिक् करोमि।''' 'aSample.value'. ''' इति वेरियेबल् नाम एण्टर् करोमि।
 +
 
|-
 
|-
| 04:02
+
|04:02
| '''OK. ''' नुदामि।
+
|'''OK. ''' नुदामि।
 +
 
 
|-
 
|-
| 04:06
+
|04:06
 
|एतावत्, ''' 'aSample' ''' इतीदं न रचितमित्यतः, तत् “मूल्यमज्ञातमिति” वदति।
 
|एतावत्, ''' 'aSample' ''' इतीदं न रचितमित्यतः, तत् “मूल्यमज्ञातमिति” वदति।
 +
 
|-
 
|-
| 04:12
+
|04:12
|यदा इयं पङ्क्तिः एक्सिक्यूट् सम्भवति तदा वयं वेरियेबल् किं प्राप्तवदस्तीति वदति।
+
|यदा इयं पङ्क्तिः एक्सिक्यूट् सम्भवति तदा वेरियेबल् किं प्राप्तवदस्तीति वदति।
 +
 
 
|-
 
|-
| 04:16
+
|04:16
| एवमेव एक्स्प्रेश्शनन्स् इतीमानि दृष्टुं इवेल्युएट् कर्तुं च शक्यम् ।
+
|एवमेव एक्स्प्रेश्शनन्स् इतीमानि दृष्टुं इवेल्युएट् कर्तुं च शक्यम् ।
 +
 
 
|-
 
|-
| 04:21
+
|04:21
| अत्राहं b=a+10 इत्यस्यार्थं परीक्षे ।
+
|अत्राहं b=a+10 इत्यस्यार्थं परीक्षे ।
 +
 
 
|-
 
|-
| 04:25
+
|04:25
| a-4 इत्यस्य मूल्यं किमिति मया दृष्टव्यं चेत् किम् ?.  
+
|a-4 इत्यस्य मूल्यं किमिति मया दृष्टव्यं चेत् किम् करणीयम् ?.  
 +
 
 
|-
 
|-
| 04:29
+
|04:29
 
|अतोऽहं मेन्युबार् मध्ये '''Debug''' मेन्यु प्रति गमिष्यामि ।'''Evaluate expression''' इतीदं चिनोमि।  
 
|अतोऽहं मेन्युबार् मध्ये '''Debug''' मेन्यु प्रति गमिष्यामि ।'''Evaluate expression''' इतीदं चिनोमि।  
 +
 
|-
 
|-
| 04:37
+
|04:37
 
|वर्क्-स्पेस् मध्ये ''' 'Evaluate Code' '''विण्डौ दृश्यते।
 
|वर्क्-स्पेस् मध्ये ''' 'Evaluate Code' '''विण्डौ दृश्यते।
 +
 
|-
 
|-
| 04:41
+
|04:41
 
|अत्र ''' 'a-4'.''' इति एक्स्प्रेश्शन् एण्टर् करोमि।
 
|अत्र ''' 'a-4'.''' इति एक्स्प्रेश्शन् एण्टर् करोमि।
 +
 
|-
 
|-
| 04:45
+
|04:45
|अत्र '''Evaluate Expression button''' बटन् नुदामि।वेरियेबल् विण्डौ मध्ये ,''' 'a-4' '' इत्यस्य मूल्यं 6इति वदन् अस्ति।
+
|अत्र '''Evaluate Expression button''' बटन् नुदामि।वेरियेबल् विण्डौ मध्ये ,''' 'a-4' '' इत्यस्य मूल्यं 6 इति वदन् अस्ति।
 +
 
 
|-
 
|-
| 04:56
+
|04:56
 
|अधुना इयमेकां पङ्क्तिं एक्सिक्यूट् कुर्मः ।
 
|अधुना इयमेकां पङ्क्तिं एक्सिक्यूट् कुर्मः ।
 +
 
|-
 
|-
| 05:00
+
|05:00
 
|तदर्थं, टूल्-बार् इत्यस्मात् '''Step-Over''' बटन् चिनोतु।
 
|तदर्थं, टूल्-बार् इत्यस्मात् '''Step-Over''' बटन् चिनोतु।
 +
 
|-
 
|-
| 05:06
+
|05:06
 
|तत् ''' “Hello World”.''' इति मुद्रापयितुं पङ्क्तिमेकां एक्सिक्यूट् करोति।  
 
|तत् ''' “Hello World”.''' इति मुद्रापयितुं पङ्क्तिमेकां एक्सिक्यूट् करोति।  
 +
 
|-
 
|-
| 05:12
+
|05:12
| औट्पुट् दृष्टुं , औट्-पुट् विण्डौ प्रति गत्वा '''sampleDebug''' औट्पुट् विण्डौ चिनोतु।
+
|औट्पुट् दृष्टुं , औट्-पुट् विण्डौ प्रति गत्वा '''sampleDebug''' औट्पुट् विण्डौ चिनोतु।
 +
 
 
|-
 
|-
| 05:17
+
|05:17
| तत् ''Hello World! a is 10. ''' इति वदति।
+
|तत् ''Hello World! a is 10. ''' इति वदति।
 +
 
 
|-
 
|-
| 05:22
+
|05:22
 
|प्रोग्राम् इतीदं लैन्-मध्ये '''SampleClass''' ओब्जेक्त् रचयितुं रुद्ध्यते ।
 
|प्रोग्राम् इतीदं लैन्-मध्ये '''SampleClass''' ओब्जेक्त् रचयितुं रुद्ध्यते ।
 +
 
|-
 
|-
| 05:28
+
|05:28
 
|अधुना अहं, ''' SampleClass.''' इत्यस्य कन्स्ट्रक्टर् प्रति गच्छामि ।
 
|अधुना अहं, ''' SampleClass.''' इत्यस्य कन्स्ट्रक्टर् प्रति गच्छामि ।
 +
 
|-
 
|-
| 05:32
+
|05:32
 
|तदर्थं टूल्-बार् इत्यस्मात् ''' Step Into''' विकल्पं चिनोमि।
 
|तदर्थं टूल्-बार् इत्यस्मात् ''' Step Into''' विकल्पं चिनोमि।
 +
 
|-
 
|-
| 05:41
+
|05:41
|तदग्रे ''' Step Over'''चिनोमि । कन्स्ट्रक्टर् मध्ये आयातं मूल्यं यदस्ति तत् 10 इत् सेट् अभवत् ।
+
|तदग्रे ''' Step Over''' चिनोमि । कन्स्ट्रक्टर् मध्ये आयातं मूल्यं यदस्ति तत् 10 इति सेट् अभवत् ।
 +
 
 
|-
 
|-
| 05:51
+
|05:51
| वेरियेबल् इत्यस्योपरि hovering कृत्वापि दृष्टुं शक्नुमः ।
+
|वेरियेबल् इत्यस्योपरि hovering कृत्वापि दृष्टुं शक्नुमः ।
 +
 
 
|-
 
|-
| 05:55
+
|05:55
 
|यदाहं पुनः Step Over करोमि तदा '''this.variable''' इतीदमपि 10इत्यस्मै सेट् अभवत् इति ज्ञायते।
 
|यदाहं पुनः Step Over करोमि तदा '''this.variable''' इतीदमपि 10इत्यस्मै सेट् अभवत् इति ज्ञायते।
 +
 
|-
 
|-
| 06:03
+
|06:03
| फन्क्षन् इत्यस्मात् बहिरागन्तुं '''Continue, Step Over , Step Out.''' विकल्पेषु एकं चिनोमि।
+
|फन्क्षन् इत्यस्मात् बहिरागन्तुं '''Continue, Step Over , Step Out.''' विकल्पेषु एकं चिनोमि।
 +
 
 
|-
 
|-
| 06:11
+
|06:11
 
|अहं '''Step-Out''' चित्वा मेथड् इत्यस्मात् बहिरागच्छामि।
 
|अहं '''Step-Out''' चित्वा मेथड् इत्यस्मात् बहिरागच्छामि।
 +
 
|-
 
|-
| 06:14
+
|06:14
 
|अहं फन्क्षन्-काल् कृतस्थलम् प्रत्यागच्छामि।
 
|अहं फन्क्षन्-काल् कृतस्थलम् प्रत्यागच्छामि।
 +
 
|-
 
|-
| 06:19
+
|06:19
 
|यदाहं '''Step-Over''' करोमि तदा, भवन्तः '''aSample.value''' इतीदं 10इत्यस्मै सेट् अभवदिति ज्ञास्यन्ति।
 
|यदाहं '''Step-Over''' करोमि तदा, भवन्तः '''aSample.value''' इतीदं 10इत्यस्मै सेट् अभवदिति ज्ञास्यन्ति।
 +
 
|-
 
|-
| 06:27
+
|06:27
| इदमेव वयं निरीक्षितमस्माभिः ।
+
|इदमेव निरीक्षितमस्माभिः ।
 +
 
 
|-
 
|-
| 06:30
+
|06:30
| Breakpoints अपि च StepOvers अभ्यां सह, कर्सर्-लैन् मध्येऽपि भवन्तः प्रोग्राम्-एक्सिक्युशन् इतीदं कर्तुं शक्नुवन्ति।  
+
|Breakpoints अपि च StepOvers अभ्यां सह, कर्सर्-लैन् मध्येऽपि भवन्तः प्रोग्राम्-एक्सिक्युशन् इतीदं कर्तुं शक्नुवन्ति।  
 +
 
 
|-
 
|-
| 06:38
+
|06:38
 
|उदाहरणार्थं , अहमत्र फन्क्षन् मध्ये गच्छामि ।कर्सर् इतीदमत्र स्थापयामि ।तत् d=b-5; इति वदति।
 
|उदाहरणार्थं , अहमत्र फन्क्षन् मध्ये गच्छामि ।कर्सर् इतीदमत्र स्थापयामि ।तत् d=b-5; इति वदति।
 +
 
|-
 
|-
| 06:49
+
|06:49
 
|अधुना टूल्-बार् इत्यस्मात् '''Run To Cursor''' विकल्पं चिनोतु ।
 
|अधुना टूल्-बार् इत्यस्मात् '''Run To Cursor''' विकल्पं चिनोतु ।
 +
 
|-
 
|-
| 06:54
+
|06:54
| भवन्तः द्रक्ष्यन्ति यत्, प्रोग्राम्-एक्सिक्यूशन् इतीदं फन्क्षन् मध्ये गत्वा कर्सर् स्थिते पङ्क्त्यां रुध्यते ।
+
|भवन्तः द्रक्ष्यन्ति यत्, प्रोग्राम्-एक्सिक्यूशन् इतीदं फन्क्षन् मध्ये गत्वा कर्सर् स्थितायां पङ्क्त्यां रुध्यते ।
 +
 
 
|-
 
|-
| 07:05
+
|07:05
| bइत्यस्य मूल्यं 20 इति शोधितमिति अवगम्यते ।  
+
|bइत्यस्य मूल्यं 20 इति शोधितमिति अवगम्यते ।  
 +
 
 
|-
 
|-
| 07:10
+
|07:10
 
|वेरियेबल् विण्डौ मध्ये  'b' इतीदं 20 इति सेट् कृतम् ।
 
|वेरियेबल् विण्डौ मध्ये  'b' इतीदं 20 इति सेट् कृतम् ।
 +
 
|-
 
|-
| 07:14
+
|07:14
 
|अधुना, '''Step Over''' इतीदं पुनः चिनोमि । अतः dअस्य मूल्यं इनिशियलैस् भूत्वा 15 इति सम्भवति ।
 
|अधुना, '''Step Over''' इतीदं पुनः चिनोमि । अतः dअस्य मूल्यं इनिशियलैस् भूत्वा 15 इति सम्भवति ।
 +
 
|-
 
|-
| 07:23
+
|07:23
 
|अधुनाहं प्रोग्राम्-एक्सिक्युशन् इतीदं समारोपयामि ।
 
|अधुनाहं प्रोग्राम्-एक्सिक्युशन् इतीदं समारोपयामि ।
 +
 
|-
 
|-
| 07:29
+
|07:29
 
|तदर्थं '''Step Out''' चित्वा function call इत्यस्मात् बहिरगच्छामि।
 
|तदर्थं '''Step Out''' चित्वा function call इत्यस्मात् बहिरगच्छामि।
 +
 
|-
 
|-
| 07:36
+
|07:36
|यदा भवन्तः'''getC() ''' फन्क्षनितीदं होवर् कुर्वन्ति, तदावगम्यते यत्, फन्क्षन् इत्यनेन 15 इति मूल्यं रिटुर्न् कृतम्।
+
|यदा भवन्तः'''getC() ''' फन्क्षन् इतीदं होवर् कुर्वन्ति, तदावगम्यते यत्, फन्क्षन् इत्यनेन 15 इति मूल्यं रिटर्न् कृतम्।
 +
 
 
|-
 
|-
| 07:43
+
|07:43
 
|वेरियेबल् 'c' इतीदं , मूल्यं न प्राप्तवत् ।
 
|वेरियेबल् 'c' इतीदं , मूल्यं न प्राप्तवत् ।
 +
 
|-
 
|-
| 07:47
+
|07:47
 
|अतः '''Step Over'''  कृत्वा तत्पङ्क्तिं यदा एक्सिक्यूट् कुर्महे तदा 'c' इतीदं 15 इति मूल्यं प्राप्नोति।
 
|अतः '''Step Over'''  कृत्वा तत्पङ्क्तिं यदा एक्सिक्यूट् कुर्महे तदा 'c' इतीदं 15 इति मूल्यं प्राप्नोति।
 +
 
|-
 
|-
| 07:55
+
|07:55
 
|वेरियेबल्-विण्डौ मध्ये इदं परीक्षितुं शक्नुवन्ति अथवा वेरियेबल् इत्यस्योपरि होवर् कृत्वापि ।
 
|वेरियेबल्-विण्डौ मध्ये इदं परीक्षितुं शक्नुवन्ति अथवा वेरियेबल् इत्यस्योपरि होवर् कृत्वापि ।
 +
 
|-
 
|-
| 08:03
+
|08:03
 
|अधुना '''debugging''' इतीदं समापयितव्यं चेत्, '''Finish Debugger Session''' इतीदं विकल्पं टूल्बार्-तः चिनोतु।
 
|अधुना '''debugging''' इतीदं समापयितव्यं चेत्, '''Finish Debugger Session''' इतीदं विकल्पं टूल्बार्-तः चिनोतु।
 +
 
|-
 
|-
| 08:12
+
|08:12
|भवन्तः अग्रिम-ब्रेक्-पोइण्ट् पर्यन्तं एक्सिक्यूशन् इतीदं आवर्तयितुं इच्छन्ति चेत्  '''Continue''' विकल्पंचिनोतु।
+
|भवन्तः अग्रिम-ब्रेक्-पोइण्ट् पर्यन्तं एक्सिक्यूशन् इतीदं आवर्तयितुं इच्छन्ति चेत्  '''Continue''' विकल्पं चिनोतु।
 +
 
 
|-
 
|-
| 08:19
+
|08:19
| सप्म्पूर्णं कृतं चेदपि, '''Continue ''' विकल्पेन अवशिष्टं भागं एक्सिक्युशन् कर्तुं शक्नुवन्ति।
+
|सप्म्पूर्णं कृतं चेदपि, '''Continue ''' विकल्पेन अवशिष्टं भागं एक्सिक्युशन् कर्तुं शक्नुवन्ति।
 +
 
 
|-
 
|-
| 08:25
+
|08:25
 
|अहमत्र '''Continue''' चिनोमि।
 
|अहमत्र '''Continue''' चिनोमि।
 +
 
|-
 
|-
| 08:27
+
|08:27
 
|औट्पुट्-विण्डौ मध्ये फलितः एवं दृश्यते ।''' b '''is 20 अपि च '''c''' is 15 ।
 
|औट्पुट्-विण्डौ मध्ये फलितः एवं दृश्यते ।''' b '''is 20 अपि च '''c''' is 15 ।
 +
 
|-
 
|-
| 08:34
+
|08:34
 
|एवं '''netbeans. ''' मध्ये '''debugging''' विषयं सङ्क्षेपेन ज्ञातवन्तः ।
 
|एवं '''netbeans. ''' मध्ये '''debugging''' विषयं सङ्क्षेपेन ज्ञातवन्तः ।
 +
 
|-
 
|-
| 08:39
+
|08:39
 
|भवद्भ्यः एड्वान्स्ड्-फीचर्-सेट्टिङ्ग्स् आवश्यकानि चेत् -  
 
|भवद्भ्यः एड्वान्स्ड्-फीचर्-सेट्टिङ्ग्स् आवश्यकानि चेत् -  
 +
 
|-
 
|-
| 08:42
+
|08:42
| '''Tools'''मेन्यु गत्वा '''Options''' नुदतु। '''Miscellaneous''' विकल्पं गत्वा '''Java Debugger''' टेब् इत्यस्योपरि नुदतु।
+
|'''Tools'''मेन्यु गत्वा '''Options''' नुदतु। '''Miscellaneous''' विकल्पं गत्वा '''Java Debugger''' टेब् इत्यस्योपरि नुदतु।
 +
 
 
|-
 
|-
| 08:53
+
|08:53
 
|अत्र भवन्तः multi-threaded प्रोग्राम्-ब्रेक्पोइण्ट्-विकल्पाय सेट्टिङ्ग्स् परिवर्तितुं शक्नुवन्ति।
 
|अत्र भवन्तः multi-threaded प्रोग्राम्-ब्रेक्पोइण्ट्-विकल्पाय सेट्टिङ्ग्स् परिवर्तितुं शक्नुवन्ति।
 +
 
|-
 
|-
| 08:59
+
|08:59
| अथवा कस्मिन् मेथड् मध्ये प्रवेष्टुमिच्छन्ति तदर्थं filters प्राप्यन्ताम् ।  
+
|अथवा कस्मिन् मेथड् मध्ये प्रवेष्टुमिच्छन्ति तदर्थं filters प्राप्यन्ताम् ।  
 +
 
 
|-
 
|-
| 09:07
+
|09:07
 
|अधुना स्वाभ्यासः ।
 
|अधुना स्वाभ्यासः ।
 +
 
|-
 
|-
| 09:09
+
|09:09
 
|तदर्थं कश्चनप्रोग्राम् एकं गृह्यताम् । दोषाः सन्ति चेदुत्तममेव ।
 
|तदर्थं कश्चनप्रोग्राम् एकं गृह्यताम् । दोषाः सन्ति चेदुत्तममेव ।
 +
 
|-
 
|-
| 09:16
+
|09:16
| न चेत् केचित् दोषान् logic अथवा algorithm इत्यनेन सह योजयतु ।
+
|न चेत् केचित् दोषान् logic अथवा algorithm इत्यनेन सह योजयतु ।
 +
 
 
|-
 
|-
| 09:20
+
|09:20
|कोड्-मध्ये ब्रेक्-पोइण्त् स्थापयतु ।सामन्यतया, फन्ख्शन् इत्यस्य कालिङ्ग्-पोइण्ट् मध्ये एव ब्रेक्-पोइण्ट् योजयन्ति।
+
|कोड्-मध्ये ब्रेक्-पोइण्ट् स्थापयतु ।सामन्यतया, फन्ख्शन् इत्यस्य कालिङ्ग्-पोइण्ट् मध्ये एव ब्रेक्-पोइण्ट् योजयन्ति।
 +
 
 
|-
 
|-
| 09:29
+
|09:29
| '''Step-Into''' इतीदमुपयुज्य फन्क्षन् गम्यताम्।
+
|'''Step-Into''' इतीदमुपयुज्य फन्क्षन् गम्यताम्।
 +
 
 
|-
 
|-
| 09:32
+
|09:32
| '''Step-Overs''' इतीदमुपयुज्य पङ्क्तीः एक्सिक्यूट् करोतु ।वेरियेबल्-विण्डौ मध्ये वेरियेबल्स् इत्येषां मूल्यं  परीक्षताम् ।
+
|'''Step-Overs''' इतीदमुपयुज्य पङ्क्तीः एक्सिक्यूट् करोतु ।वेरियेबल्-विण्डौ मध्ये वेरियेबल्स् इत्येषां मूल्यं  परीक्षताम् ।
 +
 
 
|-
 
|-
| 09:41
+
|09:41
 
|कानिचन watches अपि योजयतु । तत् दोषान् शोधितुं सम्यक्कर्तुं च साहाय्यं करोति।
 
|कानिचन watches अपि योजयतु । तत् दोषान् शोधितुं सम्यक्कर्तुं च साहाय्यं करोति।
 +
 
|-
 
|-
| 09:45
+
|09:45
 
|मेथड् इत्यस्मात् Step-Out करोतु।
 
|मेथड् इत्यस्मात् Step-Out करोतु।
 +
 
|-
 
|-
| 09:48
+
|09:48
 
|आगामि-ब्रेक्पोइण्ट् पर्यन्तं आवर्तताम् ।
 
|आगामि-ब्रेक्पोइण्ट् पर्यन्तं आवर्तताम् ।
 +
 
|-
 
|-
| 09:51
+
|09:51
 
|अन्ते '''debugger''' सेश्शन् समापयतु। Run च करोतु ।
 
|अन्ते '''debugger''' सेश्शन् समापयतु। Run च करोतु ।
 +
 
|-
 
|-
| 09:57
+
|09:57
 
|पाठेऽस्मिन् वयं '''netbeans debugger. ''' इत्यस्य विषयं ज्ञातवन्तः ।
 
|पाठेऽस्मिन् वयं '''netbeans debugger. ''' इत्यस्य विषयं ज्ञातवन्तः ।
 +
 
|-
 
|-
| 10:02
+
|10:02
| breakpoints अपि च watches कथमुपयोक्तव्यमिति च अवगतवन्तः ।  
+
|breakpoints अपि च watches कथमुपयोक्तव्यमिति च अवगतवन्तः ।  
 +
 
 
|-
 
|-
| 10:06
+
|10:06
 
|कोड्-इत्यस्य रन्निङ्ग् समये एव एक्स्प्रेश्शन्स् योजयितुं च अधीतवन्तः।
 
|कोड्-इत्यस्य रन्निङ्ग् समये एव एक्स्प्रेश्शन्स् योजयितुं च अधीतवन्तः।
 +
 
|-
 
|-
| 10:11
+
|10:11
| '''Step-Into, Step-Over, Step-Out अपि च Run-to-Cursor''' विकल्पैः . प्रोग्राम्-एक्सिक्यूशन् इतीदं ट्रेस् कर्तुं च अयतामही ।
+
|'''Step-Into, Step-Over, Step-Out अपि च Run-to-Cursor''' विकल्पैः . प्रोग्राम्-एक्सिक्यूशन् इतीदं ट्रेस् कर्तुं च अयतामही ।
 +
 
 
|-
 
|-
| 10:19
+
|10:19
 
|एड्वान्स्ड्'''debugging.''' कर्तुं '''debugger''' इतीदं कथं कोन्फिगर् कर्तव्यमिति च दृष्टवन्तः ।
 
|एड्वान्स्ड्'''debugging.''' कर्तुं '''debugger''' इतीदं कथं कोन्फिगर् कर्तव्यमिति च दृष्टवन्तः ।
 +
 
|-
 
|-
 
|10:24
 
|10:24
|पाठेनानेन '''debugging''' कार्याणि कर्तुं भवन्तः समयः रक्षितः भवेदिति आशास्महे ।  
+
|पाठेनानेन '''debugging''' कार्याणि कर्तुं भवतां समयः रक्षितः भवेदिति आशास्महे ।  
 +
 
 
|-
 
|-
 
|10:30
 
|10:30
| विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
+
|विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
 +
 
 
|-
 
|-
| 10:33
+
|10:33
| तत् Spoken Tutorial project इतीदं विवृणोति।   
+
|तत् Spoken Tutorial project इतीदं विवृणोति।   
 +
 
 
|-
 
|-
 
|10:36
 
|10:36
 
|भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
 
|भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
 +
 
|-
 
|-
| 10:41
+
|10:41
| Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
+
|Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
 +
 
 
|-
 
|-
| 10:46
+
|10:46
| online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।  
+
|online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।  
 +
 
 
|-
 
|-
| 10:49
+
|10:49
 
|अधिक विवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
 
|अधिक विवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
 +
 
|-
 
|-
| 10:55
+
|10:55
 
|Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 
|Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 +
 
|-
 
|-
| 10:59
+
|10:59
 
|राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
 
|राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
 +
 
|-
 
|-
| 11:05
+
|11:05
 
|अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
 
|अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
 +
 
|-
 
|-
| 11:14
+
|11:14
 
|पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
 
|पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
 +
 
|-
 
|-
| 11:18
+
|11:18
 
|धन्यवादाः ।
 
|धन्यवादाः ।
 +
|}

Latest revision as of 13:00, 29 March 2017

Time Narration
00:01 नमस्काराः ।,Netbeans Debugger. विषयस्य पाठार्थं स्वागतम् ।
00:06 भवन्तः प्रथमवारं Netbeans उपयुञ्जन्ति चेत्, पूर्वतनपाठान् Spoken Tutorial वेब्-सैट् मध्ये पश्यन्तु।
00:14 पाठस्यार्थं Linux Operating System Ubuntu v12.04,
00:21 अपि च Netbeans IDE v7.1.1 इतीमे उपयुञ्ज्महे ।
00:26 वयं सर्वे जानीमः यत्, प्रोग्राम् इतीदं debugging करणं क्लिष्टतरः विषयः।
00:31 अतः debugging टूल् इत्यस्य ज्ञानं समयरक्षणे साहाय्यं करोति।
00:39 इदम् debugging टूल् इतीदं अत्युपयोगी अस्ति ।
00:42 बृहत् प्रोग्राम् रचनासमये, तत्परीक्षायां च साहाय्यं करोति।
00:46 अस्मिन् पाठे वयं Netbeans Debugger इत्यस्य फीचर्स् पश्याम।
00:53 पाठमिमं,,
00:55 debuggingविण्डौ,
00:58 कोन्फिगरिङ्ग् breakpoints
01:00 evaluating expressions अथवा setting watches
01:04 युष्माकं program इत्यस्य एक्सिक्युशन् इत्यस्य ट्रेकिङ्ग्-विकल्पाः,
01:07 अपि च debugger इत्यस्यापि कोन्फिगर् करणम् च पाठयति।
01:12 अधुना सेम्पल् कोड् इतीदं debug कर्तुं च ज्ञास्यामः ।
01:17 Netbeans IDE प्रति गमिष्याम ।
01:20 Java Application एकं रचितवानस्मि ।तत्तु sampleDebug इति मम IDE मध्ये अस्ति ।
01:27 इदन्तु सामान्यं प्रोग्राम् अस्ति । अत्र त्रीणि इण्टीजर् मूल्यानि a, b,अपि च c इति सन्ति ।
01:35 इदं तु 'Hello World!' इति मुद्रापयति । 'a' इत्यस्य मूल्यम्।
01:40 इदन्तु 'SampleClass' इति क्लास्-ओब्जेक्ट् एकं रचयति ।तत् इण्टीजर्-मूल्यं private integer value रूपेण प्राप्तवदस्ति।
01:52 अग्रे इदं 'b' इत्यस्य मूल्यं गणयति ।
01:55 अपि च cइत्यस्य मूल्यं गणयितुं फन्ख्शन् एकं आह्वयति।
02:00 अपि च 'b' तथा 'c' अनयोः मूल्यं मुद्रापयति।
02:05 debugging प्रारब्धुं , ब्रेक्-पोइण्ट् एकं स्थापयाम ।
02:09 ब्रेक्-पोइण्ट् सेट् कर्तुं लैन्-नम्बर् इत्यस्योपरि क्लिक् करोतु ।
02:13 अहं Hello World! इति मुद्रापयितारं पङ्क्तिं सेट् करोमि ।
02:18 पश्यतां यत्, ब्रेक्-पोइण्ट् युक्ता पङ्क्तिः अरुणवर्णेन शोभते । लैन्-नम्बर् स्थाने स्क्वेर् दृश्यते ।
02:28 यदा भवन्तः टूल-बार् मध्ये Debug Project बटन् नोदनेन
02:31 debugging मोड् मध्ये रन् कुर्वन्ति तदा,
02:35 प्रोग्राम्-एक्सिक्युशन् इतीदं ब्रेक्-पोइण्ट् स्थाने रुध्यते।
02:41 'a' इत्यस्य मूल्यं सेट् अभूत् ।
02:45 तद्दृष्टुं तस्योपरि Hover कुरुताम्।
02:49 तन्मूल्यं 10 इति दर्शयति।
02:52 वर्क्-स्पेस् इत्यस्याधः कानिचन विण्डौस् दृश्यन्ते ।
02:59 तत्रैकं 'Variables' विण्डौ दृश्यते । तत् वेरियेबल्स् इतीमानि मोल्येन सह दर्शयति।
03:07 'a' इति वेरियेबल् इनिशियल् अभवत् ।
03:11 वयं सेम्पल् debug औट्-पुट् इत्यनेन सह 'Output' इतीदमपि दृष्टुं शक्नुमः ।
03:17 तत्र output नास्ति।
03:19 तत्र एकं 'Debugger Console' ' वर्तते । तत् 29 लैन्-मध्ये प्रोग्राम् इतीदं ब्रेक्-पोइण्ट् इत्यनेन रुध्यते इति वक्ति।
03:28 तत्र पुनः 'Breakpoints' विण्डौ इत्यपि अस्ति । तत् 29लैन् मध्ये ब्रेक्-पोइण्ट् सेट् अभूदिति वक्ति।
03:36 अग्रे गमनात् पूर्वे वयं watch इतीदं कथं योजनीयमिति पश्याम ।
03:40 उदाहरणार्थं ,अहं 'aSample'. इत्यस्य इण्टीजर्-मूल्यं दृष्टुमिच्छामि ।
03:48 वर्क्-स्पेस् इत्यस्याधः 'Variables' विण्डौ मध्ये, अहं Enter new Watch विकल्पस्योपरि रैट्-क्लिक् करोमि। 'aSample.value'. इति वेरियेबल् नाम एण्टर् करोमि।
04:02 OK. नुदामि।
04:06 एतावत्, 'aSample' इतीदं न रचितमित्यतः, तत् “मूल्यमज्ञातमिति” वदति।
04:12 यदा इयं पङ्क्तिः एक्सिक्यूट् सम्भवति तदा वेरियेबल् किं प्राप्तवदस्तीति वदति।
04:16 एवमेव एक्स्प्रेश्शनन्स् इतीमानि दृष्टुं इवेल्युएट् कर्तुं च शक्यम् ।
04:21 अत्राहं b=a+10 इत्यस्यार्थं परीक्षे ।
04:25 a-4 इत्यस्य मूल्यं किमिति मया दृष्टव्यं चेत् किम् करणीयम् ?.
04:29 अतोऽहं मेन्युबार् मध्ये Debug मेन्यु प्रति गमिष्यामि ।Evaluate expression इतीदं चिनोमि।
04:37 वर्क्-स्पेस् मध्ये 'Evaluate Code' विण्डौ दृश्यते।
04:41 अत्र 'a-4'. इति एक्स्प्रेश्शन् एण्टर् करोमि।
04:45 अत्र Evaluate Expression button बटन् नुदामि।वेरियेबल् विण्डौ मध्ये ,' 'a-4' इत्यस्य मूल्यं 6 इति वदन् अस्ति।
04:56 अधुना इयमेकां पङ्क्तिं एक्सिक्यूट् कुर्मः ।
05:00 तदर्थं, टूल्-बार् इत्यस्मात् Step-Over बटन् चिनोतु।
05:06 तत् “Hello World”. इति मुद्रापयितुं पङ्क्तिमेकां एक्सिक्यूट् करोति।
05:12 औट्पुट् दृष्टुं , औट्-पुट् विण्डौ प्रति गत्वा sampleDebug औट्पुट् विण्डौ चिनोतु।
05:17 तत् Hello World! a is 10. ' इति वदति।
05:22 प्रोग्राम् इतीदं लैन्-मध्ये SampleClass ओब्जेक्त् रचयितुं रुद्ध्यते ।
05:28 अधुना अहं, SampleClass. इत्यस्य कन्स्ट्रक्टर् प्रति गच्छामि ।
05:32 तदर्थं टूल्-बार् इत्यस्मात् Step Into विकल्पं चिनोमि।
05:41 तदग्रे Step Over चिनोमि । कन्स्ट्रक्टर् मध्ये आयातं मूल्यं यदस्ति तत् 10 इति सेट् अभवत् ।
05:51 वेरियेबल् इत्यस्योपरि hovering कृत्वापि दृष्टुं शक्नुमः ।
05:55 यदाहं पुनः Step Over करोमि तदा this.variable इतीदमपि 10इत्यस्मै सेट् अभवत् इति ज्ञायते।
06:03 फन्क्षन् इत्यस्मात् बहिरागन्तुं Continue, Step Over , Step Out. विकल्पेषु एकं चिनोमि।
06:11 अहं Step-Out चित्वा मेथड् इत्यस्मात् बहिरागच्छामि।
06:14 अहं फन्क्षन्-काल् कृतस्थलम् प्रत्यागच्छामि।
06:19 यदाहं Step-Over करोमि तदा, भवन्तः aSample.value इतीदं 10इत्यस्मै सेट् अभवदिति ज्ञास्यन्ति।
06:27 इदमेव निरीक्षितमस्माभिः ।
06:30 Breakpoints अपि च StepOvers अभ्यां सह, कर्सर्-लैन् मध्येऽपि भवन्तः प्रोग्राम्-एक्सिक्युशन् इतीदं कर्तुं शक्नुवन्ति।
06:38 उदाहरणार्थं , अहमत्र फन्क्षन् मध्ये गच्छामि ।कर्सर् इतीदमत्र स्थापयामि ।तत् d=b-5; इति वदति।
06:49 अधुना टूल्-बार् इत्यस्मात् Run To Cursor विकल्पं चिनोतु ।
06:54 भवन्तः द्रक्ष्यन्ति यत्, प्रोग्राम्-एक्सिक्यूशन् इतीदं फन्क्षन् मध्ये गत्वा कर्सर् स्थितायां पङ्क्त्यां रुध्यते ।
07:05 bइत्यस्य मूल्यं 20 इति शोधितमिति अवगम्यते ।
07:10 वेरियेबल् विण्डौ मध्ये 'b' इतीदं 20 इति सेट् कृतम् ।
07:14 अधुना, Step Over इतीदं पुनः चिनोमि । अतः dअस्य मूल्यं इनिशियलैस् भूत्वा 15 इति सम्भवति ।
07:23 अधुनाहं प्रोग्राम्-एक्सिक्युशन् इतीदं समारोपयामि ।
07:29 तदर्थं Step Out चित्वा function call इत्यस्मात् बहिरगच्छामि।
07:36 यदा भवन्तःgetC() फन्क्षन् इतीदं होवर् कुर्वन्ति, तदावगम्यते यत्, फन्क्षन् इत्यनेन 15 इति मूल्यं रिटर्न् कृतम्।
07:43 वेरियेबल् 'c' इतीदं , मूल्यं न प्राप्तवत् ।
07:47 अतः Step Over कृत्वा तत्पङ्क्तिं यदा एक्सिक्यूट् कुर्महे तदा 'c' इतीदं 15 इति मूल्यं प्राप्नोति।
07:55 वेरियेबल्-विण्डौ मध्ये इदं परीक्षितुं शक्नुवन्ति अथवा वेरियेबल् इत्यस्योपरि होवर् कृत्वापि ।
08:03 अधुना debugging इतीदं समापयितव्यं चेत्, Finish Debugger Session इतीदं विकल्पं टूल्बार्-तः चिनोतु।
08:12 भवन्तः अग्रिम-ब्रेक्-पोइण्ट् पर्यन्तं एक्सिक्यूशन् इतीदं आवर्तयितुं इच्छन्ति चेत् Continue विकल्पं चिनोतु।
08:19 सप्म्पूर्णं कृतं चेदपि, Continue विकल्पेन अवशिष्टं भागं एक्सिक्युशन् कर्तुं शक्नुवन्ति।
08:25 अहमत्र Continue चिनोमि।
08:27 औट्पुट्-विण्डौ मध्ये फलितः एवं दृश्यते । b is 20 अपि च c is 15 ।
08:34 एवं netbeans. मध्ये debugging विषयं सङ्क्षेपेन ज्ञातवन्तः ।
08:39 भवद्भ्यः एड्वान्स्ड्-फीचर्-सेट्टिङ्ग्स् आवश्यकानि चेत् -
08:42 Toolsमेन्यु गत्वा Options नुदतु। Miscellaneous विकल्पं गत्वा Java Debugger टेब् इत्यस्योपरि नुदतु।
08:53 अत्र भवन्तः multi-threaded प्रोग्राम्-ब्रेक्पोइण्ट्-विकल्पाय सेट्टिङ्ग्स् परिवर्तितुं शक्नुवन्ति।
08:59 अथवा कस्मिन् मेथड् मध्ये प्रवेष्टुमिच्छन्ति तदर्थं filters प्राप्यन्ताम् ।
09:07 अधुना स्वाभ्यासः ।
09:09 तदर्थं कश्चनप्रोग्राम् एकं गृह्यताम् । दोषाः सन्ति चेदुत्तममेव ।
09:16 न चेत् केचित् दोषान् logic अथवा algorithm इत्यनेन सह योजयतु ।
09:20 कोड्-मध्ये ब्रेक्-पोइण्ट् स्थापयतु ।सामन्यतया, फन्ख्शन् इत्यस्य कालिङ्ग्-पोइण्ट् मध्ये एव ब्रेक्-पोइण्ट् योजयन्ति।
09:29 Step-Into इतीदमुपयुज्य फन्क्षन् गम्यताम्।
09:32 Step-Overs इतीदमुपयुज्य पङ्क्तीः एक्सिक्यूट् करोतु ।वेरियेबल्-विण्डौ मध्ये वेरियेबल्स् इत्येषां मूल्यं परीक्षताम् ।
09:41 कानिचन watches अपि योजयतु । तत् दोषान् शोधितुं सम्यक्कर्तुं च साहाय्यं करोति।
09:45 मेथड् इत्यस्मात् Step-Out करोतु।
09:48 आगामि-ब्रेक्पोइण्ट् पर्यन्तं आवर्तताम् ।
09:51 अन्ते debugger सेश्शन् समापयतु। Run च करोतु ।
09:57 पाठेऽस्मिन् वयं netbeans debugger. इत्यस्य विषयं ज्ञातवन्तः ।
10:02 breakpoints अपि च watches कथमुपयोक्तव्यमिति च अवगतवन्तः ।
10:06 कोड्-इत्यस्य रन्निङ्ग् समये एव एक्स्प्रेश्शन्स् योजयितुं च अधीतवन्तः।
10:11 Step-Into, Step-Over, Step-Out अपि च Run-to-Cursor विकल्पैः . प्रोग्राम्-एक्सिक्यूशन् इतीदं ट्रेस् कर्तुं च अयतामही ।
10:19 एड्वान्स्ड्debugging. कर्तुं debugger इतीदं कथं कोन्फिगर् कर्तव्यमिति च दृष्टवन्तः ।
10:24 पाठेनानेन debugging कार्याणि कर्तुं भवतां समयः रक्षितः भवेदिति आशास्महे ।
10:30 विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
10:33 तत् Spoken Tutorial project इतीदं विवृणोति।
10:36 भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
10:41 Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
10:46 online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
10:49 अधिक विवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
10:55 Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
10:59 राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
11:05 अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
11:14 पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
11:18 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya