Netbeans/C2/Integrating-an-Applet-in-a-Web-Application/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:44, 29 March 2017 by PoojaMoolya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 नमस्काराः।,Integrating Applet in Web Application इति विषयस्य पाठार्थं स्वगतम्।
00:08 अत्र रचितम् एप्लिकेशन् यदस्ति तत् , Netbeans IDE. मध्ये एप्लेट्स् इतीदं कथं निर्मातव्यम् तथा कथं डिप्लोय् कर्तव्यमिति पाठयति।
00:16 यदि भवन्तः प्रथमवारं Netbeans उपयुञ्जन्ति चेत् , अधोनिर्दिष्टान् पाठान् पश्यन्तु।
00:21 Introduction to Netbeans, to get started with the IDE.
00:25 अपि च Developing Web Application and Designing GUIs on Netbeans
00:32 IDE. इत्यस्य विषयानवगन्तुम्,,
00:36 उपर्युक्ताः पाठाः spoken tutorial वेब्-सैट् मध्ये उपलभ्यते।
00:41 अस्मिन् पाठे वयम्,Linux Operating System Ubuntu v11.04 अपि च Netbeans IDE v7.1.1 इतीमे उपयुञ्ज्महे।
00:55 पाठेऽस्मिन् वयम्,,
00:57 Applet रचयितुम्,
00:59 Applet इतीदं रन् कर्तुं अपि च
01:02 applet इतीदं वेब्-एप्लिकेशन् मध्ये एम्बेड् कर्तुं च ज्ञास्यामः।
01:05 अधुना प्रकल्पं रचयितुं IDE इतीदं उद्घाटयाम ।
01:10 File>New Project अत्र आगत्य Java Class Library नुदतु ।
01:17 Next नुदतु।
01:19 प्रकल्पाय नाम ददातु।
01:21 अहन्तु SampleApplet. इति ददामि ।
01:26 युष्माकं व्यवस्थायाः मध्ये कस्मिंश्चित् सञ्चये स्थानं कल्पयतु।
01:30 प्रकल्पं रचयितुं Finish नुदामि।
01:34 अधुना Applet Source File रचयाम।
01:39 SampleApplet प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु ।
01:42 प्रोपर्टि-विण्डौ उद्घाटयितुं Properties नुदतु।
01:47 प्रकल्पाय ऐच्छिकं Source and Binary Format इतीदं चिनोतु।
01:53 JDK इत्यस्य समक् वर्शन् स्वीकृतमिति दृढीकर्तुम् इदं कार्यम्।
01:59 उदाहरणार्थं, भवन्तः JDK इत्यस्य नूतनतमं वर्शन् चिन्वन्ति चेत्,
02:04 व्यवस्था प्राचीनं जावा-ब्रौसर्-प्लगिन् युक्ता चेत्, applet कदाचित् कार्यं न करोति।
02:10 मम बौसर् नूतनेन जावा-ब्रौसर्-प्लगिन् इत्यनेन युक्तमित्यतः अहं JDK इत्यस्य नूतनं वर्शन् एव स्वीकरोमि ।
02:19 OK नुदतु।
02:21 पुनः SampleApplet प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु ।
02:25 New >Applet च नुदतु।
02:29 कोण्टेक्स्युअल्-मेन्यु मध्ये applet विकल्पः नास्ति चेत्, Other इत्यस्योपरि नुदतु।
02:35 Categories मध्ये, Java. इतीदं चिनोतु ।
02:38 अपि च एप्लेट् रचयितुम्, File Typesमध्ये, Applet चिनोतु।
02:43 Class name इतीदं Sample इति अपि च Package इतीदं org.me.hello इति च ददातु।
02:55 Finish नुदतु ।
02:57 IDE इतीदं एप्लेट्-सौर्स्-फैल्-इतीदं दत्ते पेकेज्-मध्ये रचयति।
03:02 इदं दृष्टुं,प्रोजेक्ट्-विण्डौ मध्ये Source Package इतीदं विस्तरतु।
03:08 सौर्स् एडिटर् मध्ये एप्लेट्-सौर्स्-पैल् उद्घटते ।
03:12 अधुना अस्माकं applet class इतीदं निरूपयाम ।
03:17 मयि simple applet इत्यस्यार्थं कोड् वर्तते।
03:21 तत् पृष्ठदेशस्य वर्णं cyan-वर्णं करोति।
03:24 अग्रदेशस्य तु रक्तवर्णं करोति।
03:27 “एप्लेट् मध्ये मेथड्स् इत्यस्य ओर्डेर्” इतीदं सन्देशरूपेण दर्शयति।
03:34 अर्थात् init() method, start() method, अपि च paint() methods इति। एप्लेट्स् प्रारम्भे इमानि उद्घाटयति।
03:43 सम्पूर्णं कोड् copyकृत्वा ,IDEमध्ये विद्यमाने कोड् उपरि pasteकरोमि।
03:54 प्रोजेक्ट्-विण्डौ मध्ये Sample.java सञ्चिकायाः उपरि रैट्-क्लिक् करोतु।
04:00 कोन्टेक्स्युअल्-मेन्यु इत्यस्मात् Run Fileस्वीकरोतु।
04:04 build folder मध्ये Sample.html लोञ्छर्-फैल् , एप्लेट्-एम्बेडेड् भूत्वा रचितम्।
04:13 तं भवन्तः Files विण्डौ मध्ये दृष्टुं शक्नुवन्ति।
04:15 Sample dot html fileइति।
04:18 एप्लेट्-इतीदमपि Applet viewer. मध्ये लोञ्छ् अभवत् ।
04:23 तत्तु पटले सन्देशयुक्तं वर्तते। एवम्।
04:27 appletviewer इतीदं क्लोस् करोमि।
04:29 अग्रे एप्लेट् इतीदं वेब्-एप्लिकेशन् मध्ये एम्बेड् कुर्मः ।
04:33 तद्द्वारा उपयोक्तृभ्यः एप्लेट् इतीदं लभ्यं भवति।
04:37 तदर्थं Web Application एकं रचयाम।
04:42 Categories मध्ये java web चित्वा Projects मध्ये Web application चिनोतु।
04:48 Next नुदतु।
04:50 वयं अस्माकं प्रकल्पाय HelloSampleApplet इति नाम दद्ध्मः ।
05:01 Next नुदतु।
05:03 सम्यक् सर्वर् स्वीकृतमिति दृढीकृत्य Finish नुदतु । प्रकल्पः पूर्णः अभवत्।
05:12 स्मर्यतां यत्, यदा वयं जावा-प्रोजेक्ट् SampleApplet इतीदं, वेब्-प्रोजेक्ट् HelloSampleApplet इत्यस्मै योजयाम तदा,
05:20 IDE इत्यस्मै एप्लेत् रचयितुं अवकाशं कल्पयामः ।
05:26 अतः, यदा वयं Sample dot java applet इत्यस्मै परिवर्तनं कुर्मः तदा
05:34 IDE इतीदं एप्लेट् इत्यस्य new version इतीदं निर्माति ।
05:40 अधुना प्रोजेक्ट्-विण्डौ मध्ये,, HelloSampleApplet प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु।
05:45 अपि च Properties नुदतु।
05:49 अस्माकं एप्लेट् जावा-प्रोजेक्ट् मध्ये अस्ति ।
05:52 Jar fileइतीदं योजयितुं मेन्यु इत्यस्मात् Packaging विकल्पं नुदतु।
05:59 Add Project इत्यस्योपरि नुदतु। एप्लेट्-क्लास् इत्यनेन युक्तं जावा-प्रोजेक्ट् चिनोतु।
06:05 अस्माकं सन्दर्भे तत् SampleAppletअस्ति।
06:09 Add Project Jar Filesइत्यस्योपरि नुदतु।
06:14 एप्लेट्-सौर्स्-फैल् इत्यनेन युक्तं JAR file यदस्ति तत् टेबल् मध्ये दृश्यते ।
06:20 OKनुदतु।
06:24 अधुना HelloSampleApplet इति प्रकल्पं Projects विन्डौ इत्यस्योपरि रैट्-क्लिक् करणेन रचयाम ।
06:31 तथा Clean and Build इत्यस्य स्वीकरणेन च।
06:36 यदा अयं प्रकल्पः रचितः तदा applet-Jar-file इतीदं, SampleApplet प्रकल्प-मध्ये रचितम् ।
06:45 फैल्स्-विण्डौ प्रति गम्यतां, HelloSampleApplet प्रोजेक्ट्-नोड् इतीदं विस्तरतु।
06:51 'buildअपि च web सञ्चयमध्ये,
06:54 jar file इतीदं सृष्टमिति दृश्यते ।
06:58 अधुना वयं एप्लेट् इतीदं HTML सञ्चिकायाः मध्ये एम्बेड् कुर्मः ।
07:02 'Project विण्डौ प्रति गम्यताम्, HelloSampleApplet प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु।
07:09 New इतीदं चित्वा HTML file विकल्पं चिनोतु।
07:13 HTML विकल्पः कोण्टेक्स्युअल् मेन्यु मध्ये न दृष्यते चेत्,
07:18 Other इत्यस्योपरि नुदतु।
07:21 Categories मध्ये Web इतीदं चिनोतु अपि च File Types मध्येHTML चित्वा Next नुदतु।
07:29 Html सञ्चिकानाम लिखतु।
07:32 अहन्तु MyApplet इति नामकृत्वा Finish. नुदामि।
07:40 अधुना MyApplet dot html सञ्चिकायां बोडि-टेग्स्-मध्ये एप्लेट्-टेग् एण्टर् करणीयम् ।
07:48 मम एप्लेट्-कोड् अत्र अस्ति।
07:51 copy कृत्वा html file मध्ये, बोडि-टेग्स् मध्ये paste करोमि।
08:03 अग्रे html सञ्चिका run करणीया।
08:07 प्रोजेक्ट्-विण्डौ मध्ये MyApplet dot html इत्यस्योपरि रैट्-क्लिक् करोतु। Run File चिनोतु।
08:14 सर्वर् इतीदं htmlसञ्चिकां IDE डीफोल्ट्-ब्रौसर्-मध्ये deploy करोति।
08:25 अधुना यदा सर्वर् htmlसञ्चिकां IDE डीफोल्ट्-ब्रौसर् मध्ये deploy करोति तदा
08:30 भवन्तः पटले सन्देशं पश्यन्ति।
08:36 अधुना स्वावलोकनार्थम्,
08:38 अन्यदेकं simple banner applet इतीदं IDEमध्ये रचयतु।
08:43 तत्र एप्लेट्, सन्देशं applet's window मध्ये चालयेत्।
08:49 भवतां एप्लेट् इतीदं वेब्-एप्लिकेशन् मध्ये एम्बेड् करोतु।
08:52 अपि च वेब्-प्रोजेक्ट् इत्यस्मै JAR files योजयतु।
08:56 अन्ते HTML सञ्चिकां रचतित्वा run करोतु।
09:00 अहं चलन्तंbanner applet इतीदं रचितवानस्मि ।
09:04 तदुद्घाट्य runकरोमि।
09:18 पश्यतां यत्, चलता सन्देशेन सह एप्लेट् इतीदं उद्घाटितम् ।
09:28 विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
09:32 तत् Spoken Tutorial project इतीदं विवृणोति।
09:36 भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
09:41 Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
09:46 online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
09:51 अधिक विवरणार्थंcontact@spoken-tutorial.org इत्यत्र लिखन्तु।
09:58 Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
10:04 राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
10:11 अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
10:22 पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
10:27 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya