Netbeans/C2/Developing-a-Sample-Web-Application/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:32, 22 May 2015 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 नमस्कारः ।
00:02 नेट्-बीन्स् IDE मध्ये वेब्-एप्लिकेशन्स् डेवलोप्-करणम् इति विषयस्य परिचयात्मक-पाठार्थं स्वागतम् ।
00:08 युष्माकं नॆट्बीन्स् कार्यविधानस्य मूलभूत-ज्ञानमस्तीति भावयामि ।
00:12 न चेत् spoken tutorial वेब्-सैट्-मध्ये तत्सम्बद्ध-पाठान् पश्यन्तु।
00:19 प्रथमं पाठः दृष्टः चेत् युष्माकं ,
00:22 नेट्बीन्स् संस्थापनम् तथा तस्य इण्टर्फेसस् च अवगम्यते।
00:25 पूर्वतन-पाठोऽपि नूतनं प्रोजेक्ट् रचयितुं पाठयति ।
00:29 अत्राहं लिनक्स् ओपरेटिङ्ग् सिस्टम् Ubuntu 11.04 अपि च Netbeans IDE 7.1.1इतीमे उपयुञ्ज्महे ।
00:40 पाठोऽयं युष्माकं “वेब् एप्लिकेशन्स् डेवलोप्-कर्तुं नेट्बीन्स्-उपयोगः” कथमिति पाठयति।
00:45 अधुना
00:46 वेब् एप्लिकेशन् प्रोजेक्ट् अस्य सेट्टिङ्ग्
00:49 वेब्-एप्लिकेशन्स्-सोर्स्-फैल्स् इत्येतेषां रचना अपि च एडिटिङ्ग् ।
00:52 जावा पेकेज् तथा जावा सोर्स्-फैल् अनयोः रचना।
00:56 गेट्टर् अपि च सेट्टर् मेथड्स् रचना।
00:59 डीफोल्ट् जावा सर्वर् पेजस् फैल् इत्यस्य एडिटिङ्ग् ।
01:02 जावा सर्वर् पेजस् फैल् इत्यस्य रचना।
01:05 अन्ते अस्माकं वेब् एप्लिकेशन् प्रोजेक्ट् इत्यस्य रन्निङ्ग् च ज्ञास्यामः ।
01:08 पाठमिममनुसर्तुं,,Netbeans IDE आवश्यकम्।
01:13 Java Development Kit (JDK) version 6,
01:17 GlassFish Server Open Source Edition इतीमे च ।
01:20 सर्वमेतत् एकत्र डौन्लोड्-कर्तुम् उपलभ्यते । लिङ्क् तु दत्तमस्ति।
01:26 अयं पाठः simple web applicationअस्य रचनाविधानम्,
01:30 सर्वर् इत्यस्मै डिप्लोय् करणम्,
01:32 अपि च ब्रौसर् मध्ये अस्य दर्शनञ्च पाठयति।
01:35 व्यवस्था (JSP) JavaServer Pages इतीदं युष्माकं नाम-पृष्टुं उपयुज्यते।
01:42 पुनःHTTP session काले नाम अग्रे नेतुं ,JavaBeans component इतीदमुपयुज्यते।
01:48 अपि च औट्-पुट् इतीदं द्वितीये JSP page मध्ये उद्धरति।
01:51 अधुना वयं नेट्बीन्स् प्रति गमिष्याम ,अस्माकं वेब् एप्लिकेशन् च रचयाम ।
01:58 File मेन्यु तः New Project चिनोतु।
02:01 Categories, मध्ये Java Web. चिनोतु।
02:04 Projects, मध्ये Web Application चित्वा Next. नुदतु।
02:09 प्रकल्पाय नाम ददातु। अहन्तु HelloWeb इति ददामि।
02:15 युष्माकं सङ्गणकस्य प्रकल्पाय स्थानं कल्पयतु।
02:20 Next. नुदतु।
02:22 Server and Settings पेनल् उद्घटते।
02:25 जावा इत्यस्य वर्शन् चिनोतु।
02:29 कस्मै सर्वर् इत्यस्मै युष्माकं एप्लिकेशन् डिप्लोय् क्रियते तत् सर्वर् चिनोतु ।
02:34 Next. नुदतु।
02:36 Frameworks पेनल्-मध्ये,
02:38 प्रकल्पं रचयितुं Finish नुदतु।
02:41 IDE इतीदं HelloWeb प्रोजेक्ट्-फोल्डर् इतीदं रचयति ।
02:46 अयं सञ्चयः युष्माकं सौर्सस् अपि च प्रोजेक्ट्-मेटाडाटा इत्येतेभ्यः युक्तः भवति।
02:51 स्वागतपृष्टम्, 'index.jsp इतीदं मेन्-विण्डौ मध्ये सौर्स् एडिटोर् मध्ये उद्घटते।
02:57 यूयं प्रकल्पस्य सञ्चिका-स्वरूपं फैल्स्-विन्डौ मध्ये वामपार्श्वे दृष्टुं शक्नुथ।
03:05 प्रोजेक्ट्-विन्डौ मध्ये अस्य लोजिकल् स्ट्रुक्चर् च ।
03:10 सौर्स्-फैल्स् इत्येतेषां क्रियेटिङ्ग् अपि च एडिटिङ्ग् इतीमे, IDE द्वारा क्रियमाणं प्रमुखं फंक्षन् वर्तते ।
03:15 अधुना Projects विन्डौ-मध्ये , Source Packages नोड् इतीदम् विस्तरतु ।
03:20 पश्यतां यत्, Source Packages नोड्, केवलं एकं रिक्तं default package नोड् इतीदं प्राप्तवदस्ति ।
03.25 Source Packages इत्यस्योपरि रैट्-क्लिक् करोतु ।New > Java Class. इतीदं चिनोतु।
03:32 युष्माकं क्लास् नाम ददातु। अहन्तु NameHandler इति ददामि।
03:40 तथा Package कोम्बो-बोक्स्-मध्ये org.mypackage.hello इति टङ्कयामि।
03:54 Finish. नुदामि ।
03:57 NameHandler.java सञ्चिका सौर्स्-एडिटर् मध्ये उद्घटते।
04:01 अधुना क्लास्-डिक्लरेशन् इत्यस्याधः एकं String variable इतीदं डिक्लेर् कुर्मः।
04:07 अहम् स्ट्रिङ्ग्-वेरियेबल् एकं String name इति डिक्लेर् करोमि। अपि च,
04:12 public NameHandlerइति कन्स्ट्रक्टर् एकमपि क्लास् इत्यस्मै योजयामि।
04:23 अधुना, name = null; इत्यपि कन्स्ट्रक्टर् मध्ये योजयामि।
04:30 अधुना वयं Getter and Setter Methods रचयाम।
04:33 Source Editor फील्ड् मध्ये name इत्यस्योपरि रैट्-क्लिक् करोतु। Refactor अपि च Encapsulate Fields इतीमे कोन्टेक्सुयल्-मेन्यु तः चिनोतु।
04:46 कोड्स् इत्येतेषां स्वरूपं observable behaviour इत्यस्य परिवर्तनं विना अभिवर्धितुं Refactoring इतीदमेकं तन्त्रज्ञानमस्ति ।
04:56 सरलतया , स्वभाव-परिवर्तनं विना कोड्स् इत्येतेषां स्वरूपं परिवर्तितुं भवन्तः शक्नुवन्ति।
05:01 Refactoring, इत्यनेन भवन्तः फील्ड्स्,मेथड्स् अपि च क्लासस् इतीमानि सुलभतया चालयितुं शक्नुवन्ति।
05:08 IDEइतीदं प्रति गमिश्याम।
05:11 Encapsulate Fields इति डैलाग् उद्घटते । नेम्-फील्ड्स् च दृश्यते ।
05:16 दृढीक्रियताम् यत्, Fields विसिबलिटि private इति सेट् वर्तते।
05:20 अपि च Accessors विसिबलिटि public, इति डीफोल्ट् रूपेण सेट् वर्तते।
05:24 तत्तु क्लास्-वेरियेबल्स् इत्यस्मै एक्सेस् मोडिफैयर् इतीदम् private वर्तते इति द्योतयति।
05:30 किन्तु getter and setter मेथड्स् public मोडिफैयर् उपयुज्य रचिते वर्तेते ।
05:36 Refactor. उपरि नुदतु ।
05:39 nameफील्ड् इत्यस्मै Getter and Setter मेथड्स् रचिते वर्तेते ।
05:46 क्लास्-वेरियेबल् इत्यस्मै मोडिफैयर् private रूपेण , अपि चgetter and setter मेथड्स् इत्यस्मै public रूपेण च वर्तन्ते।
05:56 युष्माकं जावा क्लास् अन्ते एवं दृष्टव्यमस्ति।
05:59 अधुना Default JavaServer Pages File इतीदं एडिट् कुर्मः ।
06:04 index.jspसञ्चिकां ,सौर्स्-एडिटोर् इत्यस्य ऊर्ध्व-भागे वर्तमानं टेब्-इत्यस्य नोदनेन पुनरवलोकयाम।
06:11 अधुना वयं Palette manager उद्घाटयाम । तदर्थं Tools मेन्यु मध्ये Palette , तत्र HTML/JSP code clips नुदन्तु।
06:21 Palatte manager उद्घटते ।
06:26 पेलेट्-मेनेजर् मध्ये HTML forms ओप्शन्स् इतीदम् विस्तरतु,,
06:31 तत्र Form इतीदं चिनोतु।
06:34 भवतां सौर्स्-एडिटोर्-मध्ये h1 tags इत्यस्यानन्तरं ड्रेग् कृत्वा ड्रोप् करोतु।
06:42 Insert form डैलग्-बोक्स् उद्घटते ।
06:45 पटले दर्शितवत् मूल्यानि दद्ध्मः ।
06:49 Action' इतीदं response.jsp इति,
06:54 Method इतीदं GET इति,
06:56 तथा अस्माकं फोर्म् इत्यस्मै Name input form. इति नाम ददामि।
07:04 OK नुदामि।
07:07 HTML एकं index.jsp file. इत्यस्मै योजितमस्ति।
07:13 अधुना पेलेट्-मेनेजर्-इत्यस्मात् Text Input item चित्वा, तं ड्रेग् कृत्वा क्लोसिङ्ग् फोर्म् टेग्स् इत्यस्मात् पूर्वे एव ड्रोप् करोतु ।
07:25 Insert text input डैलाग्-बोक्स् मध्ये Name इतीदम् name इति लिखतु।
07:32 text इतीदं Type इत्येव स्थापयतु।
07:34 अपि च OK नुदतु।
07:36 HTMLइन्पुट्-टेग् एकं फोर्म्-टेग्स् मध्ये योजितम् ।
07:41 अधुना इन्पुट्-टेग् तः रिक्तं वेल्यु एट्ट्रिब्युट्स् इतीदं निष्कासयाम ।
07:49 अधुना पेलेट्-तः Button ऐटेम् चिनोतु ।
07:53 ड्रेग् कृत्वा, क्लोसिङ्ग्-फोर्म्-टेग् इत्यस्मात् पूर्वे ड्रोप् करोतु।
07:58 Label इत्यत्र OK लिखतु।
08:00 Typeइत्यत्र submit चिनोतु।
08:03 अधुना OK इत्यस्योपरि नुदन्तु।
08:05 HTML बट्टन् एकं फोर्म्-टेग्स् इत्यस्मै योजितम्।
08:12 प्रथमस्य input tag इत्यस्य पुरतः Enter your name इति लिखाम।
08:22 तथा h1 टेग्स् इत्येतेषां मध्ये डीफोल्ट्-टेक्स्ट् इतीदं परिवर्तताम् ।
08:28 वयम् Entry form इति परिवर्तामहै।
08:34 अधुना रैट्-क्लिक् करोतु । पेलेट्-मेनेजर् इतीदं क्लोस् करोमि।
08:38 सौर्स्-एडिटर् मध्ये रैट्-क्लिक् करोतु।
08:41 युष्माकं कोड् इतीदं सम्यग्रूपेण स्थापयितुं Format इतीदं चिनोतु।
08:46 भवतः index.jsp सञ्चिका एवं दृश्यते ।
08:49 अग्रे वयं JavaServer Pages File इतीदं रचयाम।
08:53 प्रोजेक्ट्-विण्डौ-मध्ये , HelloWeb प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु , New > JSP. इतीदं चिनोतु।
09:01 New JSP फैल्-विसार्ड् उद्घटते ।
09:05 सञ्चिकायै response, इति नामददातु अपि च Finish. नुदतु।
09:14 पश्यतां यत्, response.jsp सञ्चिका प्रोजेक्ट् विण्डौ मध्ये index.jsp file इत्यस्याधः दृश्यते।
09:23 तथा नूतन-सञ्चिका Source Editor मध्ये उद्घटते ।
09:26 पेलेट्-मेनेजर् इतीदं पुनः उद्घाटयतु।
09:35 अधुना JSP ओप्शन् इतीदं विस्तरतु।
09:39 Use Bean ऐटम् एकं चिनोतु,ड्राग् कृत्वा अस्य शरीरस्याधः ड्रोप् करोतु।
09:53 Insert Use Bean डैलाग् उद्घटते।
09:56 मूल्यम् एवं ददातु।
09:58 ID इतीदं mybean इति।
10:01 Classइतीदं org.mypackage.hello.NameHandler इति।
10:13 Scope इतीदं session इति निवेशयतु।
10:15 OK नुदतु।
10:18 पश्यतां यत्, बोडि-टेग् इत्यस्याधः jsp:useBean टॆग् इतीदं योजितम् ।
10:30 JavaBeans इतीमानि Java इत्यस्मै पुनरुपयोगीनिकम्पोनेण्ट्स् सन्ति।
10:34 तानि बहूनि ओब्जेक्ट्स् इतीमानि एकस्मिन् ओब्जेक्ट् मध्ये encapsulate कर्तुं उपयुज्यन्ते ।
10:38 अतः तानि,सिङ्गल्-बीन्-ओब्जेक्ट् रूपेण पास् कर्तुं शक्यते।
10:46 अधुना Palette manager इत्यस्मात्, setbean property ऐटम् चिनोतु,ड्रेग् कृत्वा h1टेग्स् इत्यस्य पूर्वे ड्रोप् करोतु।
11:03 OK नुदतु।
11:12 अत्र jsp:setProperty टेग्-मध्ये, रिक्तं value एट्ट्रिब्यूट् इतीदं निष्कासयतु।
11:21 तथा name एट्ट्रिब्यूट्-इतीदं mybean इति तथा Property इतीदम् name इति च करोतु।
11:30 अधुना h1 टेग्स् मध्ये, अक्षराणि Hello कोमा स्पेस् आश्चर्यचिह्नम् इति परिवर्तयाम ।
11:40 अधुना Palette manager इत्यस्मात् Get Bean property इतीदं चित्वा, ड्रेग् कृत्वा Hello text इत्यस्यानन्तरं h1 टेग्स् मध्ये ड्रोप् करोतु।
11:51 Get Bean Property ऐटेम् मध्ये,
11:53 Bean Name इतीदं mybean इति करोतु।
11:57 अपि च Property Name इतीदं name इति करोतु।
11:59 OK. नुदतु।
12:01 पश्यतां यत्, jsp:getProperty टेग् इतीदं h1टेग्स् मध्ये योजितम् ।
12:07 सोर्स्-एडिटोर्-मध्ये पुनः रैट्-क्लिक् करोतु, तत्र Formatनुदतु ।अनेन युष्माकं कोड् सुव्यवस्थितं भवति।
12:16 अग्रे Web Application Project इतीदं रन् करणीयम्।
12:20 अतोऽहं पेलेट्-मेनेजर्-इतीदं क्लोस् करोमि ।
12:26 प्रोजेक्ट्-विन्डौ मध्ये HelloWeb प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु । अपि च Run विकल्पं चिनोतु।
12:32 भवन्तः टूल्-बार् मध्ये स्थितं Run विकल्पमपि चेतुं शक्नुवन्ति अथवा F6 कीलकं नुत्वा अपि रन् कर्तुं शक्नुवन्ति।
12:41 अहन्तु अधुना टूल्-बार् तः रन् करोमि।
12:44 यदा भवन्तः Web applicationएकं रन् कुर्वन्ति तदा IDE इतीदं एप्लिकेशन्-कोड् इतीदं रचयित्वा कम्पैल् करोति।
12:53 सर्वर् इतीदं लोञ्च् कृत्वा एप्प्लिकेशन् इतीदं सर्वर् इत्यस्मै डिप्लोय् करोति।
12:58 अपि च अन्ते एप्लिकेशन् इतीदं ब्रौसर्-विन्डौ मध्ये दर्शयति।
13:02 कार्यविधानमिदं दृष्टुं Window मेन्यु इत्यस्मात् Output इतीदं चिनोतु। औट्पुट्-विन्डौ उद्घटते।
13:10 एप्लिकेशन् इतीदं यशस्वी-रूपेण निर्मितमिति भवन्तः पश्यन्तः सन्ति ।
13:17 index.jsp पेज् इतीदं युष्माकं डीफोल्ट्-ब्रौसर् मध्ये उद्घटते ।
13:23 पुनरहं रन् करोमि।
13:27 तदत्रास्ति, इदं युष्माकं डीफोल्ट्-ब्रौसर् मध्ये उद्घटते ।
13:32 कदाचित् ब्रौसर्-विन्डौ इतीदं , IDE द्वारा सर्वर्-औट्पुट् इत्यस्य डिस्प्ले पूर्वमपि उद्घटते।
13:38 अधुना ब्रौसर् इत्यस्य टेक्स्ट्-बोक्स् मध्ये name इतीदं एण्टर् कुर्मः ।
13:42 उदाहरणार्थं Ubuntu ।OK नुदतु।
13:46 response.jsp इतीदं सरल-शुभाशयेन सह दृश्यते।
13:52 स्वावलोकनार्थम्,,
13:56 विस्तारार्थञ्च , युष्माकं वेब्-एप्लिकेशन्-मध्ये द्वे अधिके तेक्श्ट्-फील्ड् युज्यताम्। सम्मेल्य् त्रीणि ।
14:06 जावाबीन् कम्पोनेण्ट् इतीदं , बीन् प्रोपर्टि सेट्-कर्तुं उपयुज्यताम्।
14:09 ब्रौसर्-मध्ये अस्य प्रेसेण्टेशन् पश्यताम्।
14:12 अन्ते द्वितीये JSP पेज् मध्ये औट्पुट् इतीदं पुनः प्राप्यताम्।
14:17 इदम् अहं पूर्वे एव रचितवानस्मि ।
14:21 तत् उद्घाट्य, IDE मध्ये रन् करोमि।
14:30 त्रीणि इन्पुट्-टेक्स्ट्फील्ड्स् दत्तवानस्मि।
14:35 मूल्यानि दत्वा Ok नुदामि।
14:42 मया औट्पुट् एवं प्राप्तव्यम् ।
14:47 विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
14:51 तत् Spoken Tutorial project इतीदं विवृणोति।
14:54 भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
14:59 Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
15:05 online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
15:09 अधिक विवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
15:16 Spoken Tutorial Project इतीदं Talk to a Teacher Project इति परियोजनायाः भागः अस्ति।
15:21 राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
15:28 अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
15:40 पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
15:43 धन्यवादाः।

Contributors and Content Editors

NaveenBhat, PoojaMoolya