Difference between revisions of "Netbeans/C2/Designing-GUI-for-Sample-Java-Application/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| Border=1 || '''Time''' || '''Narration''' |- | 00:01 |नमस्कारः । |- | 00:02 | Netbeans उपयुज्य GUI रचना इति विषयस...")
 
 
(2 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
{| Border=1
 
{| Border=1
 +
| '''Time'''
 +
|'''Narration'''
  
|| '''Time'''
+
|-
|| '''Narration'''
+
|00:01
 +
|नमस्कारः।,Netbeans उपयुज्य GUI रचना इति विषयस्य पाठार्थं स्वागतम्।
  
|-
 
| 00:01
 
|नमस्कारः ।
 
|-
 
| 00:02
 
| Netbeans उपयुज्य GUI रचना इति विषयस्य पाठार्थं स्वागतम्।
 
 
|-
 
|-
 
|00:06
 
|00:06
 
|पाठेऽस्मिन् वयम्, Netbeans इत्यस्य आकर्षकं सौलभ्यमेकं पश्याम। तत्तु अस्य GUI Builder इति।
 
|पाठेऽस्मिन् वयम्, Netbeans इत्यस्य आकर्षकं सौलभ्यमेकं पश्याम। तत्तु अस्य GUI Builder इति।
|-
+
 
 +
|-
 
|00:13
 
|00:13
 
|GUI रचनार्थं Netbeans किं प्रददाति?
 
|GUI रचनार्थं Netbeans किं प्रददाति?
 +
 
|-
 
|-
| 00:16
+
|00:16
| इदं युष्माकं What You See Is What You Get  डिसैनर् इतीदं GUI रचनार्थं कल्पयति।
+
|इदं युष्माकं What You See Is What You Get  डिसैनर् इतीदं GUI रचनार्थं कल्पयति।
 +
 
 
|-
 
|-
 
|00:21
 
|00:21
| इदं सुलभतया युष्माकं लेयौट् रचयितुं ड्रेग्-एण्ड्-ड्रोप् कम्पोनेण्ट्स् इतीमानि प्रददाति।
+
|इदं सुलभतया युष्माकं लेयौट् रचयितुं ड्रेग्-एण्ड्-ड्रोप् कम्पोनेण्ट्स् इतीमानि प्रददाति।
 +
 
 
|-
 
|-
| 00:27
+
|00:27
|इदन्तु , AWT अपि च Swing components इत्येतैः युक्तेन  Component Palette इत्यनेन च युक्तं वर्तते ।
+
|इदन्तु ,AWT अपि च Swing components इत्येतैः युक्तेन  Component Palette इत्यनेन च युक्तं वर्तते ।
 +
 
 +
|-
 +
|00:33
 +
|कानिचन क्षणेषु वयं, विस्युअल्-एडिटोर् इतीदमुपयुज्य सम्पूर्णं GUI एप्लिकेशन् एकं रचयन्तः स्मः।
 +
 
 
|-
 
|-
| 00:33
 
|कानिचन क्षणेषु वयं, विस्युअल्-एडिटोर् इदमुपयुज्य सम्पूर्णं GUI एप्लिकेशन् एकं रचयन्तः स्मः।
 
|-
 
 
|00:39
 
|00:39
 
|तदर्थमहं
 
|तदर्थमहं
 +
 
|-
 
|-
| 00:43
+
|00:43
| Linux Operating system Ubuntu v11.04  
+
|Linux Operating system Ubuntu 11.04  
 +
 
 
|-
 
|-
| 00:46
+
|00:46
|Netbeans  IDE  v7.1.1 इतीमे उपयुञ्ज्महे ।
+
|Netbeans  IDE  7.1.1 इतीमे उपयुञ्ज्महे ।
 +
 
 
|-
 
|-
 
|00:50
 
|00:50
 
|संस्थापना विषयार्थं पूर्वतन पाठम् अनुसरन्तु ।
 
|संस्थापना विषयार्थं पूर्वतन पाठम् अनुसरन्तु ।
 +
 
|-
 
|-
 
|00:56
 
|00:56
 
|पाठेऽस्मिन् वयम्,,
 
|पाठेऽस्मिन् वयम्,,
 +
 
|-
 
|-
 
|00:58
 
|00:58
| Form Editor  
+
|Form Editor
 +
 
 
|-
 
|-
 
|01:00
 
|01:00
| Source Editor  
+
|Source Editor  
 +
 
 
|-
 
|-
 
|01:02
 
|01:02
| Palette, Inspector, Properties features  
+
|Palette, Inspector, Properties features  
 +
 
 
|-
 
|-
| 01:05
+
|01:05
 
|अपि च event handlers विषयान् ज्ञास्यामहे।
 
|अपि च event handlers विषयान् ज्ञास्यामहे।
 +
 
|-
 
|-
| 01:07
+
|01:07
| कम्पैल् तथा रन् कर्तुमपि च ज्ञास्यामहे ।
+
|कम्पैल् तथा रन् कर्तुमपि च ज्ञास्यामहे ।
 +
 
 
|-
 
|-
 
|01:10
 
|01:10
|सरलं अकौण्ट्-बेलेन्स् एप्लिकेशन् इत्यनेन पाठमिदम् प्रारम्भं कुर्मः।
+
|अकौण्ट्-बेलेन्स् एप्लिकेशन् इत्यनेन पाठमिदम् प्रारम्भं कुर्मः।
 +
 
 
|-
 
|-
 
|01:15
 
|01:15
| अस्मिन् एप्लिकेशन् मध्ये वयम्,
+
|अस्मिन् एप्लिकेशन् मध्ये अस्माभिः,
 +
 
 
|-
 
|-
 
|01:18
 
|01:18
| अकौण्ट् इत्यस्मै amount credited अपि च,
+
|अकौण्ट् इत्यस्मै amount credited अपि च,
 +
 
 
|-
 
|-
 
|01:21
 
|01:21
 
|एकौण्ट् इत्यस्मात् amount debited च इन्पुट् करणीयम्।
 
|एकौण्ट् इत्यस्मात् amount debited च इन्पुट् करणीयम्।
 +
 
|-
 
|-
 
|01:24
 
|01:24
 
|आभ्यां final balance इतीदं शोधयामः।
 
|आभ्यां final balance इतीदं शोधयामः।
 +
 
|-
 
|-
 
|01:26
 
|01:26
 
|एकं चित्रमपि संयोज्य एप्लिकेशन्-इतीदं सुन्दरं कुर्मः।
 
|एकं चित्रमपि संयोज्य एप्लिकेशन्-इतीदं सुन्दरं कुर्मः।
 +
 
|-
 
|-
 
|01:31
 
|01:31
 
|ऊर्ध्वभागे menu bar इतीदं च शीघ्रोपयोगार्थं योजयाम।
 
|ऊर्ध्वभागे menu bar इतीदं च शीघ्रोपयोगार्थं योजयाम।
 +
 
|-
 
|-
| 01:35
+
|01:35
 
|तदर्थं शीघ्रमेव netbeans प्रति गत्वा प्रकल्पं रचयाम।
 
|तदर्थं शीघ्रमेव netbeans प्रति गत्वा प्रकल्पं रचयाम।
 +
 
|-
 
|-
| 01:40
+
|01:40
| '''File''' मेन्यु इत्यस्मात् '''New Project''' इतीदं चिनोतु, अपि च '''Java Application''' इतीदम् । अग्रे Next नुदतु।
+
|'''File''' मेन्यु इत्यस्मात् '''New Project''' इतीदं चिनोतु, अपि च '''Java Application''' इतीदम् । अग्रे Next नुदतु।
 +
 
 
|-
 
|-
| 01:49
+
|01:49
 
|प्रकल्पाय नाम ददातु ।
 
|प्रकल्पाय नाम ददातु ।
 +
 
|-
 
|-
| 01:51
+
|01:51
 
|अहन्तु '''Account balance. ''' इति नाम ददामि ।
 
|अहन्तु '''Account balance. ''' इति नाम ददामि ।
 +
 
|-
 
|-
| 01:58
+
|01:58
| main class न रचयतु, परन्तु main project इति व्यवस्थापयतु ।
+
|main class न रचयतु, परन्तु main project इति व्यवस्थापयतु ।
 +
 
 
|-
 
|-
| 02:02
+
|02:02
| '''Finish''' नुदतु। तत् युष्माकं IDE मध्ये प्रकल्पं रचयति।
+
|'''Finish''' नुदतु। तत् युष्माकं IDE मध्ये प्रकल्पं रचयति।
 +
 
 
|-
 
|-
 
|02:07
 
|02:07
| अधुना '''File''' प्रति गत्वा '''File menu''' इत्यस्मिन्  '''New File ''' इतीदं चिनोतु ।
+
|अधुना '''File''' प्रति गत्वा '''File menu''' इत्यस्मिन्  '''New File ''' इतीदं चिनोतु ।
 +
 
 
|-
 
|-
 
|02:15
 
|02:15
| '''Categories''' मध्ये '''Swing GUI''' इतीदं चिनोतु ।
+
|'''Categories''' मध्ये '''Swing GUI''' इतीदं चिनोतु ।
 +
 
 
|-
 
|-
 
|02:18
 
|02:18
 
|अपि च '''Jframe Form''' इतीदं'''File Type''' मध्ये।
 
|अपि च '''Jframe Form''' इतीदं'''File Type''' मध्ये।
 +
 
|-
 
|-
| 02:21
+
|02:21
 
|'''Next. ''' नुदतु।
 
|'''Next. ''' नुदतु।
 +
 
|-
 
|-
| 02:24
+
|02:24
 
|अहमिदं  '''AccountBalance''' इति कथयामि।
 
|अहमिदं  '''AccountBalance''' इति कथयामि।
 +
 
|-
 
|-
| 02:29
+
|02:29
 
|भवन्तः इच्छानुसारं नाम दातुं शक्नुवन्ति।
 
|भवन्तः इच्छानुसारं नाम दातुं शक्नुवन्ति।
 +
 
|-
 
|-
 
|02:33
 
|02:33
| '''Finish''' करणानन्तरं, मेन्-डिसैन्-एरिया इतीदं प्रति गमिष्यति।
+
|'''Finish''' करणानन्तरं, मेन्-डिसैन्-एरिया इतीदं प्रति गमिष्यति।
 +
 
 
|-
 
|-
| 02:39
+
|02:39
| GUI builder इतीदं सम्यक् ज्ञास्यामः।
+
|GUI builder इतीदं सम्यक् ज्ञास्यामः।
 +
 
 
|-
 
|-
 
|02:43
 
|02:43
 
|दक्षिणे भागे palette इतीदमस्ति।
 
|दक्षिणे भागे palette इतीदमस्ति।
 +
 
|-
 
|-
 
|02:45
 
|02:45
 
|इदन्तु pre-installed Swing अपि च AWT components इत्येतैः युक्तं वर्तते।
 
|इदन्तु pre-installed Swing अपि च AWT components इत्येतैः युक्तं वर्तते।
 +
 
|-
 
|-
| 02:49
+
|02:49
| palette इत्यस्य अधो-भागे '''Properties''' विण्डौ वर्तते।
+
|palette इत्यस्य अधो-भागे '''Properties''' विण्डौ वर्तते।
 +
 
 
|-
 
|-
| 02:53
+
|02:53
 
|इदन्तु कम्पोनेण्ट्स् इत्येतेषां प्रोपर्टीस् दर्शयति ।
 
|इदन्तु कम्पोनेण्ट्स् इत्येतेषां प्रोपर्टीस् दर्शयति ।
 +
 
|-
 
|-
| 02:58
+
|02:58
 
|वामपार्श्वे अत्र navigator अथवा inspector वर्तते।
 
|वामपार्श्वे अत्र navigator अथवा inspector वर्तते।
 +
 
|-
 
|-
| 03:01
+
|03:01
|तत्तु फ्रेम्-मध्ये योजितानि कम्पोनेण्ट्स् इतीमानि दर्शयन्ति।
+
|तत्तु फ्रेम्-मध्ये योजितानि कम्पोनेण्ट्स् इतीमानि दर्शयति।
 +
 
 
|-
 
|-
| 03:05
+
|03:05
 
|अत्र डेसैन्-मोड् मध्ये वर्क्-स्पेस् यदस्ति, तस्य..
 
|अत्र डेसैन्-मोड् मध्ये वर्क्-स्पेस् यदस्ति, तस्य..
 +
 
|-
 
|-
| 03:08
+
|03:08
 
|ऊर्ध्वभागे '''Source''' बट्टन् वर्तते।
 
|ऊर्ध्वभागे '''Source''' बट्टन् वर्तते।
 +
 
|-
 
|-
| 03:11
+
|03:11
|भवन्तः तस्योपरि यदा नुदन्ति, तदा source code प्रति गमिष्यन्ति।
+
|भवन्तः तस्योपरि यदा नुदन्ति,तदा source code प्रति गमिष्यन्ति।
 +
 
 
|-
 
|-
| 03:15
+
|03:15
| यदा भवन्तः components योजयन्ति,,
+
|यदा भवन्तः components योजयन्ति,,
 +
 
 
|-
 
|-
| 03:18
+
|03:18
 
|तदा तस्य source code प्रति गमिष्यन्ति अपि च सौर्स् मध्ये अत्र योजयन्ति ।
 
|तदा तस्य source code प्रति गमिष्यन्ति अपि च सौर्स् मध्ये अत्र योजयन्ति ।
 +
 
|-
 
|-
| 03:23
+
|03:23
| '''Design''' मोड् प्रति गच्छाम । अद्योपयुज्यमानानि कम्पोनेण्ट्स् पश्याम ।
+
|'''Design''' मोड् प्रति गच्छाम । अद्योपयुज्यमानानि कम्पोनेण्ट्स् पश्याम ।
 +
 
 
|-
 
|-
| 03:28
+
|03:28
 
|कानिचन कम्पोनेण्ट्स् पेलेट् इत्यस्मात् गृह्णन्ति।
 
|कानिचन कम्पोनेण्ट्स् पेलेट् इत्यस्मात् गृह्णन्ति।
 +
 
|-
 
|-
| 03:31
+
|03:31
| तस्योदाहरणनि''' Buttons, Labels, Panels,  Tabbed pane''' इत्यादीनि ।
+
|तस्योदाहरणनि''' Buttons, Labels, Panels,  Tabbed pane''' इत्यादीनि ।
 +
 
 
|-
 
|-
| 03:38
+
|03:38
 
|अधुना '''Palette''' इत्यस्मात्, स्विङ्ग्-कण्टेनर्-मध्ये  '''TabbedPane''' चिन्वन्तु।
 
|अधुना '''Palette''' इत्यस्मात्, स्विङ्ग्-कण्टेनर्-मध्ये  '''TabbedPane''' चिन्वन्तु।
 +
 
|-
 
|-
| 03:45
+
|03:45
 
|''Tabbed Pane''' चिनोतु फोर्म् इत्यस्योपरि नुदतु।
 
|''Tabbed Pane''' चिनोतु फोर्म् इत्यस्योपरि नुदतु।
 +
 
|-
 
|-
| 03:50
+
|03:50
 
|इदं युष्माकं Tabbed frame एकं प्रददाति । मूषकमुपयुज्य गात्रपरिवर्तनं कर्तुं शक्नुवन्ति।
 
|इदं युष्माकं Tabbed frame एकं प्रददाति । मूषकमुपयुज्य गात्रपरिवर्तनं कर्तुं शक्नुवन्ति।
 +
 
|-
 
|-
| 03:58
+
|03:58
 
|अधुना '''Palette''' प्रति गत्वा '''Panel.''' चिनोतु।
 
|अधुना '''Palette''' प्रति गत्वा '''Panel.''' चिनोतु।
 +
 
|-
 
|-
| 04:02
+
|04:02
 
|पुनः frame इत्यस्योपरि नुदतु।
 
|पुनः frame इत्यस्योपरि नुदतु।
 +
 
|-
 
|-
| 04:06
+
|04:06
| भवद्भ्यः तदेकं tab ददाति ।  
+
|भवद्भ्यः तदेकं tab ददाति ।
 +
 
 
|-
 
|-
| 04:09
+
|04:09
 
|प्रत्यागच्छतु, अन्यदेकं '''Panel''' चिनोतु। फोर्म् इत्यस्योपरि पुनः नुदतु।
 
|प्रत्यागच्छतु, अन्यदेकं '''Panel''' चिनोतु। फोर्म् इत्यस्योपरि पुनः नुदतु।
 +
 
|-
 
|-
| 04:14
+
|04:14
|अनेन भवद्भिः 2 tabs प्राप्ते।
+
|अनेन भवद्भिः द्वे टेब्स् प्राप्ते।
 +
 
 
|-
 
|-
| 04:17
+
|04:17
|अधुना भवन्तः tabइत्यस्योपरि डबल्-क्लिक्-द्वारा अथवा रैट्-क्लिक्-द्वारा ,'''Edit Text''' इत्यनेन रीनेम् कर्तुं शक्नुवन्ति।
+
|अधुना भवन्तः tab इत्यस्योपरि डबल्-क्लिक्-द्वारा अथवा रैट्-क्लिक्-द्वारा ,'''Edit Text''' इत्यनेन रीनेम् कर्तुं शक्नुवन्ति।
 +
 
 
|-
 
|-
| 04:29
+
|04:29
|अहं प्रथमं-tab इतीदं '''Image''' इति अपि च द्वितीयं '''Balance''' इति रीनेम् करोमि।
+
|अहंप्रथमं-tab इतीदं '''Image''' इति अपि च द्वितीयं '''Balance''' इति रीनेम् करोमि।
 +
 
 
|-
 
|-
| 04:37
+
|04:37
|अधुना पेलेट्-प्रति आगत्य , swing Controls menu इत्यस्मात् लेबल्स् योजयाम।
+
|अधुना पेलेट्-प्रति आगत्य ,swing Controls menu इत्यस्मात् लेबल्स् योजयाम।
 +
 
 
|-
 
|-
| 04:43
+
|04:43
| Swing Controls इत्यस्मात् '''Label''' इतीदं चिनोतु । भवतां फोर्म् मध्ये योजयतु।
+
|Swing Controls इत्यस्मात् '''Label''' इतीदं चिनोतु । भवतां फोर्म् मध्ये योजयतु।
 +
 
 
|-
 
|-
| 04:48
+
|04:48
 
|अस्माकं प्रकल्पार्थं षट्-लेबल्स् आवश्यकानि ।
 
|अस्माकं प्रकल्पार्थं षट्-लेबल्स् आवश्यकानि ।
 +
 
|-
 
|-
| 04:54
+
|04:54
 
|वयमधुना षट्-लेबल्स् योजितवन्तः।
 
|वयमधुना षट्-लेबल्स् योजितवन्तः।
 +
 
|-
 
|-
| 04:58
+
|04:58
 
|भवन्तः क्लिक्-कृत्वा यथास्थानं स्थापितुं प्रभवन्ति।
 
|भवन्तः क्लिक्-कृत्वा यथास्थानं स्थापितुं प्रभवन्ति।
 +
 
|-
 
|-
| 05:02
+
|05:02
 
|मूषकस्योपयोगं तदर्थं कुर्वन्तु।
 
|मूषकस्योपयोगं तदर्थं कुर्वन्तु।
 +
 
|-
 
|-
| 05:06
+
|05:06
 
|अधुना लेबल् इत्यस्योपरि अक्षराणि परिवर्तितुम्,,
 
|अधुना लेबल् इत्यस्योपरि अक्षराणि परिवर्तितुम्,,
 +
 
|-
 
|-
| 05:08
+
|05:08
 
|तस्योपरि डबल्-क्लिक् अथवा रैट्-क्लिक् करोतु।
 
|तस्योपरि डबल्-क्लिक् अथवा रैट्-क्लिक् करोतु।
 +
 
|-
 
|-
| 05:12
+
|05:12
 
|तत्र '''Edit Text ''' इति विकल्पं चिनोतु।
 
|तत्र '''Edit Text ''' इति विकल्पं चिनोतु।
 +
 
|-
 
|-
| 05:14
+
|05:14
 
|लेबल्स्-इतीमानि रीनेम् करवाम।
 
|लेबल्स्-इतीमानि रीनेम् करवाम।
 +
 
|-
 
|-
| 05:16
+
|05:16
 
|अहं प्रथमं '''Initial Amount. ''' इति,
 
|अहं प्रथमं '''Initial Amount. ''' इति,
 +
 
|-
 
|-
| 05:22
+
|05:22
 
|द्वितीयं '''Credit Amount. ''' इति च कथयामि।
 
|द्वितीयं '''Credit Amount. ''' इति च कथयामि।
 +
 
|-
 
|-
| 05:30
+
|05:30
 
|तृतीयन्तु'''Debit amount''' इति।
 
|तृतीयन्तु'''Debit amount''' इति।
 +
 
|-
 
|-
| 05:35
+
|05:35
 
|अपि च चतुर्थं '''Balance''' इति।
 
|अपि च चतुर्थं '''Balance''' इति।
 +
 
|-
 
|-
| 05:41
+
|05:41
 
|प्रारम्भे,,initial amount इतीदं Rs 5000 इति लिखाम।
 
|प्रारम्भे,,initial amount इतीदं Rs 5000 इति लिखाम।
 +
 
|-
 
|-
| 05:48
+
|05:48
| यदा वयं बेलेन्स् शोधयाम तदा अस्मिन् लेबल् मध्ये योजयाम ।
+
|यदा वयं बेलेन्स् शोधयाम तदा अस्मिन् लेबल् मध्ये योजयाम ।
|-
+
 
| 05:53
+
|-
 +
|05:53
 
|तपर्यन्तं अधुना वयं अत्र नक्षत्र-चिह्नानि लिखाम ।
 
|तपर्यन्तं अधुना वयं अत्र नक्षत्र-चिह्नानि लिखाम ।
 +
 
|-
 
|-
| 06:01
+
|06:01
 
|अधुना Palette प्रति आगच्छतु ।'''TextField''' एकं चिनोतु। credit amount अपि च  debit amount अनयोः पुरस्तात् एकैकं स्थपयतु।
 
|अधुना Palette प्रति आगच्छतु ।'''TextField''' एकं चिनोतु। credit amount अपि च  debit amount अनयोः पुरस्तात् एकैकं स्थपयतु।
 +
 
|-
 
|-
| 06:16
+
|06:16
 
|'''Textfield''' स्थानानि रिक्तानि स्थापनीयानि।
 
|'''Textfield''' स्थानानि रिक्तानि स्थापनीयानि।
 +
 
|-
 
|-
| 06:20
+
|06:20
 
|अहं edit text कृत्वा अत्रत्यानि अक्षराणि निष्कासयामि।
 
|अहं edit text कृत्वा अत्रत्यानि अक्षराणि निष्कासयामि।
 +
 
|-
 
|-
| 06:27
+
|06:27
 
|मूषकमुपयुज्य गात्रपरिवर्तनं करोमि।
 
|मूषकमुपयुज्य गात्रपरिवर्तनं करोमि।
 +
 
|-
 
|-
| 06:35
+
|06:35
 
|एतत्कार्यानन्तरं, पेलेट्-प्रति गम्यताम्। तत्र '''Button.''' इतीदं गृह्यताम्।
 
|एतत्कार्यानन्तरं, पेलेट्-प्रति गम्यताम्। तत्र '''Button.''' इतीदं गृह्यताम्।
 +
 
|-
 
|-
| 06:42
+
|06:42
 
|भवतां फ्रेम् इत्यस्याधः तत् स्थापयतु।
 
|भवतां फ्रेम् इत्यस्याधः तत् स्थापयतु।
 +
 
|-
 
|-
| 06:48
+
|06:48
 
|तस्य लेबल्-इतीदमपि रैट्-क्लिक्-द्वारा परिवर्तितुं शक्नुमः ।
 
|तस्य लेबल्-इतीदमपि रैट्-क्लिक्-द्वारा परिवर्तितुं शक्नुमः ।
 +
 
|-
 
|-
| 06:53
+
|06:53
 
|'''Edit text''' चित्वा '''Get Balance''' इति नाम ददातु।
 
|'''Edit text''' चित्वा '''Get Balance''' इति नाम ददातु।
 +
 
|-
 
|-
| 06:58
+
|06:58
| इदमेव अस्माकं GUI! वर्तते।  
+
|इदमेव अस्माकं GUI! वर्तते।
 +
 
 
|-
 
|-
| 07:01
+
|07:01
 
|अधुना Image टेब् गत्वा चित्रमेकं योजयाम ।
 
|अधुना Image टेब् गत्वा चित्रमेकं योजयाम ।
 +
 
|-
 
|-
| 07:05
+
|07:05
 
|तत्कर्तुं Palette प्रति गम्यताम् ।
 
|तत्कर्तुं Palette प्रति गम्यताम् ।
 +
 
|-
 
|-
| 07:08
+
|07:08
 
|अन्यदेकम् '''Label'''चित्वा पेनल् इत्यस्योपरि स्थापयतु।
 
|अन्यदेकम् '''Label'''चित्वा पेनल् इत्यस्योपरि स्थापयतु।
 +
 
|-
 
|-
| 07:13
+
|07:13
|अधुना Properties  विण्डौ इत्यस्मात्, पेलेट् इत्यस्याधः, icon प्रोपर्टि इतीदं शोधयतु। तत्पुरस्तात् विद्यमानं बिन्दुत्रयं नुदतु।
+
|अधुना Properties  विण्डौ इत्यस्मात्, पेलेट् इत्यस्याधः,icon प्रोपर्टि इतीदं शोधयतु। तत्पुरस्तात् विद्यमानं बिन्दुत्रयं नुदतु।
 +
 
 
|-
 
|-
| 07:26
+
|07:26
 
|ऐकान्-प्रोपर्टिस्-विण्डौ उद्घटते ।
 
|ऐकान्-प्रोपर्टिस्-विण्डौ उद्घटते ।
 +
 
|-
 
|-
| 07:28
+
|07:28
|अत्र '''External Image''' विकल्पंचिनोतु, पुनः बिन्दुत्रयं नुदतु।
+
|अत्र '''External Image''' विकल्पं चिनोतु, पुनः बिन्दुत्रयं नुदतु।
 +
 
 
|-
 
|-
| 07:35
+
|07:35
| अथाप्यमाण-चित्रार्थं शोधयतु ।
+
|स्थाप्यमाण-चित्रार्थं शोधयतु ।
 +
 
 
|-
 
|-
| 07:41
+
|07:41
| अहं चित्रमिदं स्वीकृतवानस्मि ।'''OK''' नुदामि।
+
|अहं चित्रमिदं स्वीकृतवानस्मि ।'''OK''' नुदामि।
 +
 
 
|-
 
|-
| 07:48
+
|07:48
| मूषकमुपयुज्य यथास्थाने स्थापयामि ।
+
|मूषकमुपयुज्य यथास्थाने स्थापयामि ।
 +
 
 
|-
 
|-
| 07:51
+
|07:51
 
|अत्र विद्यमानानि अक्षराणि निष्कासयितुं शक्नुमः। तदर्थं डबल्-क्लिक् कृत्वा डिलीट् करोतु।
 
|अत्र विद्यमानानि अक्षराणि निष्कासयितुं शक्नुमः। तदर्थं डबल्-क्लिक् कृत्वा डिलीट् करोतु।
 +
 
|-
 
|-
| 07:59
+
|07:59
 
|अधुना वयं चित्रमिदं स्थापितवन्तः ।
 
|अधुना वयं चित्रमिदं स्थापितवन्तः ।
 +
 
|-
 
|-
| 08:02
+
|08:02
 
|अधुना अस्माकं GUI इत्यस्मै मेन्यु एकं योजयाम।
 
|अधुना अस्माकं GUI इत्यस्मै मेन्यु एकं योजयाम।
 +
 
|-
 
|-
| 08:05
+
|08:05
|पेलेट् प्रति गम्यताम् । swing menus मध्ये विद्यमानं '''Menu bar''' चिनोतु।
+
|पेलेट् प्रति गम्यताम् ।स्विङ्ग् मेन्युस् मध्ये विद्यमानं '''Menu bar''' चिनोतु।
 +
 
 
|-
 
|-
| 08:12
+
|08:12
| '''Menu Bar''' चित्वा पेनल्-इत्यस्य ऊर्ध्वभागे नुदतु।
+
|'''Menu Bar''' चित्वा पेनल्-इत्यस्य ऊर्ध्वभागे नुदतु।
 +
 
 
|-
 
|-
| 08:17
+
|08:17
 
|डीफोल्ट् रूपेण '''File''' अपि च '''Edit. ''' इति द्वे वर्तेते ।
 
|डीफोल्ट् रूपेण '''File''' अपि च '''Edit. ''' इति द्वे वर्तेते ।
 +
 
|-
 
|-
| 08:22
+
|08:22
| '''Edit''' इत्यस्योपरि डबल्-क्लिक् कृत्वा ''Help''' इति रीनेम् करोतु।
+
|'''Edit''' इत्यस्योपरि डबल्-क्लिक् कृत्वा ''Help''' इति रीनेम् करोतु।
 +
 
 
|-
 
|-
| 08:28
+
|08:28
| File मध्ये सब्-मेन्यु अपि योजयितुं शक्नुमः ।
+
|File मध्ये सब्-मेन्यु अपि योजयितुं शक्नुमः ।
 +
 
 
|-
 
|-
| 08:32
+
|08:32
|अधुना वामे विद्यमाने Inspector अथवाe navigator इत्यस्मिन्, '''JMenu1''' इत्यस्योपरि रैट्-क्लिक् करोतु ।
+
|अधुना वामे विद्यमाने Inspector अथवा navigator इत्यस्मिन्, '''JMenu1''' इत्यस्योपरि रैट्-क्लिक् करोतु ।
 +
 
 
|-
 
|-
| 08:39
+
|08:39
| Add From Palette विकल्पं चिनोतु। Menu Item इत्यसोपरि नुदतु ।
+
|Add From Palette विकल्पं चिनोतु। Menu Item इत्यसोपरि नुदतु ।
 +
 
 
|-
 
|-
| 08:45
+
|08:45
 
|तत् '''MenuItem.''' एकं योजयति।
 
|तत् '''MenuItem.''' एकं योजयति।
 +
 
|-
 
|-
| 08:47
+
|08:47
 
|भवन्तः तत् Exit कर्तुं रीनेम् कर्तुं शक्नुवन्ति।
 
|भवन्तः तत् Exit कर्तुं रीनेम् कर्तुं शक्नुवन्ति।
 +
 
|-
 
|-
| 08:54
+
|08:54
 
|अधुना वयं fileमेन्यु इत्यस्यान्तः सब्-मेन्यु एकं संयोज्य रीनेम् कृतवन्तः ।
 
|अधुना वयं fileमेन्यु इत्यस्यान्तः सब्-मेन्यु एकं संयोज्य रीनेम् कृतवन्तः ।
 +
 
|-
 
|-
| 09:00
+
|09:00
 
|अधुना अस्माकं GUI इतीदं सम्पूर्णमिति भाति।
 
|अधुना अस्माकं GUI इतीदं सम्पूर्णमिति भाति।
 +
 
|-
 
|-
| 09:03
+
|09:03
 
|अधुना तस्य preview पश्याम ।
 
|अधुना तस्य preview पश्याम ।
 +
 
|-
 
|-
| 09:05
+
|09:05
| ''' 'Preview Design' ''' बटन् इत्यस्योपरि नुदतु।
+
|''' 'Preview Design' ''' बटन् इत्यस्योपरि नुदतु।
 +
 
 
|-
 
|-
| 09:09
+
|09:09
 
|तदस्माभिः कृतं कार्यं दर्शयति।
 
|तदस्माभिः कृतं कार्यं दर्शयति।
 +
 
|-
 
|-
| 09:12
+
|09:12
 
|किनु बटन्स् कार्याणि कुर्वन्ती न सन्ति।
 
|किनु बटन्स् कार्याणि कुर्वन्ती न सन्ति।
 +
 
|-
 
|-
| 09:16
+
|09:16
 
|यदा अस्माभिः कोड् युज्यते तदा सर्वाणि तानि ,कार्याणि कुर्वन्ति।
 
|यदा अस्माभिः कोड् युज्यते तदा सर्वाणि तानि ,कार्याणि कुर्वन्ति।
 +
 
|-
 
|-
 
|09:20
 
|09:20
| प्रीव्यु इतीदं समापयतु।
+
|प्रीव्यु इतीदं समापयतु।
 +
 
 
|-
 
|-
 
|09:22
 
|09:22
 
|कोड् योजनात् पूर्वे एव इन्पुट्-टेक्स्ट्-फील्ड्स् इत्यस्मै सम्यक् वेरियेबल् नामानि दातव्यानि।
 
|कोड् योजनात् पूर्वे एव इन्पुट्-टेक्स्ट्-फील्ड्स् इत्यस्मै सम्यक् वेरियेबल् नामानि दातव्यानि।
|-
+
 
| 09:28
+
| '''Balance'''टेब् प्रति गम्यताम्। अस्मै सम्यक् वेरियेबल् नाम दातव्यम् ।
+
 
|-
 
|-
| 09:34
+
|09:28
 +
|'''Balance'''टेब् प्रति गम्यताम्। अस्मै सम्यक् वेरियेबल् नाम दातव्यम् ।
 +
 
 +
|-
 +
|09:34
 
|इन्स्पेक्टर् मध्ये '''JTextfield1''' इत्यस्योपरि रैट्-क्लिक् करोतु।
 
|इन्स्पेक्टर् मध्ये '''JTextfield1''' इत्यस्योपरि रैट्-क्लिक् करोतु।
 +
 
|-
 
|-
| 09:40
+
|09:40
| change variable name चिनोतु।
+
|change variable name चिनोतु।
 +
 
 
|-
 
|-
| 09:43
+
|09:43
|वेरियेबल् नाम '''Credit amount''' इति परिवर्तयाम।
+
|वेरियेबल् नाम '''Credit amount''' इति परिवर्तताम्।
 +
 
 
|-
 
|-
| 09:50
+
|09:50
 
|'''Ok''' नुदतु।
 
|'''Ok''' नुदतु।
 +
 
|-
 
|-
| 09:53
+
|09:53
 
|डिसैन्-मोड् मध्ये textfieldइत्यस्योपरि रैट्-क्लिक् कृत्वापि इदं कर्तुं शक्नोति ।
 
|डिसैन्-मोड् मध्ये textfieldइत्यस्योपरि रैट्-क्लिक् कृत्वापि इदं कर्तुं शक्नोति ।
 +
 
|-
 
|-
| 09:56
+
|09:56
 
|'''Change Variable Name.''' स्वीकरोतु।
 
|'''Change Variable Name.''' स्वीकरोतु।
 +
 
|-
 
|-
| 10:00
+
|10:00
|तथा तं '''debitAmount. ''' इति परिवर्तयतु।
+
|तथा तं '''debitAmount. ''' इति परिवर्तताम्।
 +
 
 
|-
 
|-
| 10:04
+
|10:04
| '''OK''' नुदतु।
+
|'''OK''' नुदतु।
 +
 
 
|-
 
|-
| 10:08
+
|10:08
 
|अन्तिमं लेबल् इतीदमहम् अर्थात् नक्षत्रचिह्नयुक्तानि '''resultBalance. ''' इति कथयामि ।
 
|अन्तिमं लेबल् इतीदमहम् अर्थात् नक्षत्रचिह्नयुक्तानि '''resultBalance. ''' इति कथयामि ।
 +
 
|-
 
|-
| 10:16
+
|10:16
|'''Change variable name''' विकल्पं पुनः चिनोतु ।वेरियेबल् इतीदं '''resultBalance''' इति परिवर्तयतु
+
|'''Change variable name''' विकल्पं पुनः चिनोतु ।वेरियेबल् इतीदं '''resultBalance''' इति परिवर्तताम्
 +
 
 
|-
 
|-
| 10:23
+
|10:23
| '''OK''' नुदन्तु।
+
|'''OK''' नुदन्तु।
 +
 
 
|-
 
|-
| 10:25
+
|10:25
| एप्लिकेशन् कार्यविधानार्थं कोड् पश्याम ।
+
|एप्लिकेशन् कार्यविधानार्थं कोड् पश्याम ।
 +
 
 
|-
 
|-
| 10:30
+
|10:30
 
|इदम्मम सेम्पल्-कोड् वर्तते ।
 
|इदम्मम सेम्पल्-कोड् वर्तते ।
 +
 
|-
 
|-
| 10:32
+
|10:32
| creditAmount इत्यस्मात् '''getText()''' कर्तुमहम् इच्छामि ।
+
|creditAmount इत्यस्मात् '''getText()''' कर्तुमहम् इच्छामि ।
 +
 
 
|-
 
|-
| 10:37
+
|10:37
 
|'''getText()''' इतीदं debitAmount इत्यस्मात् च ।
 
|'''getText()''' इतीदं debitAmount इत्यस्मात् च ।
 +
 
|-
 
|-
| 10:39
+
|10:39
| balance इतीदं गणयित्वा तन्मूल्यं '''resultBalance. ''' मध्ये निक्षिपतु।
+
|balance इतीदं गणयित्वा तन्मूल्यं '''resultBalance. ''' मध्ये निक्षिपतु।
 +
 
 
|-
 
|-
| 10:44
+
|10:44
 
|कोड् इतीदं copy कुर्मः ।IDE प्रति गच्छामः ।
 
|कोड् इतीदं copy कुर्मः ।IDE प्रति गच्छामः ।
 +
 
|-
 
|-
| 10:51
+
|10:51
 
|'''Get Balance'''इत्यस्योपरि रैट्-क्लिक् करोतु ।
 
|'''Get Balance'''इत्यस्योपरि रैट्-क्लिक् करोतु ।
 +
 
|-
 
|-
| 10:55
+
|10:55
| '''Events,  Action''' अपि च '''Action Performed''' विकल्पानि चिन्वताम्।
+
|'''Events,  Action''' अपि च '''Action Performed''' विकल्पानि चिन्वताम्।
 +
 
 
|-
 
|-
| 11:00
+
|11:00
 
|इदम् युष्मान् कोड् इत्यस्य सेक्षन् प्रति आनयति।
 
|इदम् युष्मान् कोड् इत्यस्य सेक्षन् प्रति आनयति।
 +
 
|-
 
|-
| 11:03
+
|11:03
 
|तत्र बटन्-प्रेस् इत्यस्यार्थं कोड् लेखनीयं पेस्ट्-करणीयं वा भवति ।
 
|तत्र बटन्-प्रेस् इत्यस्यार्थं कोड् लेखनीयं पेस्ट्-करणीयं वा भवति ।
 +
 
|-
 
|-
| 11:10
+
|11:10
| अहमत्र पूर्वे copy कृतं कोड् इतीदं paste करोमि।
+
|अहमत्र पूर्वे copy कृतं कोड् इतीदं paste करोमि।
 +
 
 
|-
 
|-
| 11:17
+
|11:17
|कोड् इतीदं  save कृत्वा डिसैन्-मोड् प्रति गमिष्याम
+
|कोड् इतीदं  save कृत्वा डिसैन्-मोड् प्रति गमिष्यामः
 +
 
 
|-
 
|-
| 11:22
+
|11:22
|व्यवस्थां Exit कर्तुं अधुना कोड् योजयाम।  
+
|व्यवस्थां Exit कर्तुं अधुना कोड् योजयाम।
 +
 
 
|-
 
|-
| 11:25
+
|11:25
 
|'''MenuItem, Exit''' इत्यस्योपरि रैट्-क्लिक् करोतु। ''' Events, Action,Action Performed. ''' इतीमानि चिनोतु ।
 
|'''MenuItem, Exit''' इत्यस्योपरि रैट्-क्लिक् करोतु। ''' Events, Action,Action Performed. ''' इतीमानि चिनोतु ।
 +
 
|-
 
|-
| 11:40
+
|11:40
| इदं सौर्स्-मोड् प्रति आनयति ।अधुना वयं व्यवस्थां Exit कर्तुं कोड् लिखामः ।
+
|इदं सौर्स्-मोड् प्रति आनयति ।अधुना वयं व्यवस्थां Exit कर्तुं कोड् लिखामः ।
 +
 
 
|-
 
|-
| 11:46
+
|11:46
 
|तत्तु '''System.exit(1). ''' इत्यस्ति।
 
|तत्तु '''System.exit(1). ''' इत्यस्ति।
 +
 
|-
 
|-
| 11:53
+
|11:53
|कोड् इतीदं Save कृत्वा डिसैन् मोड् प्रति गमिष्याम।
+
|कोड् इतीदं Save कृत्वा डिसैन् मोड् प्रति गमिष्यामः।
 +
 
 
|-
 
|-
| 11:57
+
|11:57
| '''Exit''' मेन्यु ऐटम् इत्यस्यार्थं शोर्ट्-कट् च लिखाम ।
+
|'''Exit''' मेन्यु ऐटम् इत्यस्यार्थं शोर्ट्-कट् च लिखाम ।
 +
 
 
|-
 
|-
| 12:02
+
|12:02
 
|अत्र shortcut विकल्पस्योपरि डबल्-क्लिक् करोतु। उद्घाट्यमाने विण्डौ मध्ये  
 
|अत्र shortcut विकल्पस्योपरि डबल्-क्लिक् करोतु। उद्घाट्यमाने विण्डौ मध्ये  
 +
 
|-
 
|-
| 12:07
+
|12:07
 
|कीलके ददातु, '''Q''' अपि च '''Ctrl''' इति । '''OK''' नुदतु।
 
|कीलके ददातु, '''Q''' अपि च '''Ctrl''' इति । '''OK''' नुदतु।
 +
 
|-
 
|-
| 12:14
+
|12:14
 
|एवं वयं '''Ctrl Q''' इतीदं , व्यवस्थायाः बहिरागन्तुं शोर्ट्-कट् दत्तवन्तः ।
 
|एवं वयं '''Ctrl Q''' इतीदं , व्यवस्थायाः बहिरागन्तुं शोर्ट्-कट् दत्तवन्तः ।
 +
 
|-
 
|-
| 12:20
+
|12:20
 
|अस्माकं एप्लिकेशन् अधुना समाप्तः ।
 
|अस्माकं एप्लिकेशन् अधुना समाप्तः ।
 +
 
|-
 
|-
| 12:23
+
|12:23
| F6 नोदनेन व्यवस्थां रन् कुर्मः ।
+
|F6 नोदनेन व्यवस्थां रन् कुर्मः ।
 +
 
 
|-
 
|-
| 12:30
+
|12:30
 
|मेन् क्लास् इतीदं रन् कर्तुं स्वीकृतम् वर्तते ।
 
|मेन् क्लास् इतीदं रन् कर्तुं स्वीकृतम् वर्तते ।
 +
 
|-
 
|-
| 12:33
+
|12:33
| '''OK''' नुदतु।
+
|'''OK''' नुदतु।
 +
 
 
|-
 
|-
| 12:37
+
|12:37
 
|अत्र अस्माकं GUI दृश्यते ।
 
|अत्र अस्माकं GUI दृश्यते ।
 +
 
|-
 
|-
| 12:40
+
|12:40
 
|तपरीक्षामहै ।
 
|तपरीक्षामहै ।
 +
 
|-
 
|-
| 12:43
+
|12:43
| balance टेब्-प्रति गम्यताम् ।credit  amount इतीदं Rs.300/- इति पूरयतु ।
+
|balance टेब्-प्रति गम्यताम् ।credit  amount इतीदं Rs.300/- इति पूरयतु ।
 +
 
 
|-
 
|-
| 12:47
+
|12:47
 
|अपि च debit amount इतीदंRs.200 इति । ''' 'Get Balance'. ''' नुदतु।
 
|अपि च debit amount इतीदंRs.200 इति । ''' 'Get Balance'. ''' नुदतु।
 +
 
|-
 
|-
| 12:53
+
|12:53
| balance मध्ये सम्यगुत्तरम् प्राप्तमस्माभिः।.  
+
|balance मध्ये सम्यगुत्तरम् प्राप्तमस्माभिः।.  
 +
 
 
|-
 
|-
| 12:56
+
|12:56
 
|व्यवस्थां exit करवाम ।
 
|व्यवस्थां exit करवाम ।
 +
 
|-
 
|-
| 12:58
+
|12:58
 
|'''File''' मेन्यु गत्वा '''Exit. ''' नुदामि ।
 
|'''File''' मेन्यु गत्वा '''Exit. ''' नुदामि ।
 +
 
|-
 
|-
| 13:02
+
|13:02
| वयं'''Ctrl Q''' नोदनीनापि बहिरागन्तुं शक्नुमः।
+
|वयं'''Ctrl Q''' नोदनीनापि बहिरागन्तुं शक्नुमः।
 +
 
 
|-
 
|-
| 13:08
+
|13:08
 
|समाप्त्यनन्तरं , स्वाभ्याससमयः ।
 
|समाप्त्यनन्तरं , स्वाभ्याससमयः ।
 +
 
|-
 
|-
| 13:14
+
|13:14
 
|Temperature convertor इति व्यवस्था अस्माभिः साधनीया।
 
|Temperature convertor इति व्यवस्था अस्माभिः साधनीया।
 +
 
|-
 
|-
| 13:18
+
|13:18
 
|टेब्स्-द्वयं स्वीकृतं पूर्ववन्मया ।
 
|टेब्स्-द्वयं स्वीकृतं पूर्ववन्मया ।
 +
 
|-
 
|-
| 13:21
+
|13:21
| प्रथमं Centigrade to Fahrenheit तथा द्वितीयं Fahrenheit to Celsius इति।  
+
|प्रथमं Centigrade to Fahrenheit तथा द्वितीयं Fahrenheit to Celsius इति।
 +
 
 
|-
 
|-
| 13:27
+
|13:27
 
|अनेन input  temperature स्वीकरणीयम् ।
 
|अनेन input  temperature स्वीकरणीयम् ।
 +
 
|-
 
|-
| 13:30
+
|13:30
 
|तथा converted temperature दर्शनीयम् ।
 
|तथा converted temperature दर्शनीयम् ।
 +
 
|-
 
|-
| 13:33
+
|13:33
|ऊर्ध्वभागे File अपि च Help युक्तं मेन्युबार् अप्यवश्यकम् ।  
+
|ऊर्ध्वभागे File अपि च Help युक्तं मेन्युबार् अप्यवश्यकम् ।
 +
 
 
|-
 
|-
| 13:38
+
|13:38
 
|व्यवस्थायाः बहिरागन्तुं fileमेन्यु मध्ये  Exit ऐटम् अप्यवश्यकम्। तत्तु शोर्ट्-कट् युक्तं भवेत् ।
 
|व्यवस्थायाः बहिरागन्तुं fileमेन्यु मध्ये  Exit ऐटम् अप्यवश्यकम्। तत्तु शोर्ट्-कट् युक्तं भवेत् ।
 +
 
|-
 
|-
| 13:46
+
|13:46
 
|अहमिदं पूर्वे एव कृतवानस्मि ।
 
|अहमिदं पूर्वे एव कृतवानस्मि ।
 +
 
|-
 
|-
| 13:48
+
|13:48
| तत्कथं दृश्यतेऽति पश्याम।
+
|तत्कथं दृश्यतेऽति पश्याम।
 +
 
 
|-
 
|-
| 13:50
+
|13:50
| अहं अधुना इदं रन् करोमि।इदम्मम GUI वर्तते।
+
|अहं अधुना इदं रन् करोमि।इदम्मम GUI वर्तते।
 +
 
 
|-
 
|-
| 13:56
+
|13:56
 
|अधुना input temperature इतीदं -40 सेल्सियस् इति ददामि ।अपि च get Fahrenheit नुदामि।
 
|अधुना input temperature इतीदं -40 सेल्सियस् इति ददामि ।अपि च get Fahrenheit नुदामि।
 +
 
|-
 
|-
| 14:05
+
|14:05
|सम्यक् निरीक्षितम् उत्तरं प्राप्तमस्माभिः ।  
+
|सम्यक् निरीक्षितम् उत्तरं प्राप्तमस्माभिः ।
 +
 
 
|-
 
|-
| 14:10
+
|14:10
 
|बहिरागन्तुं शोर्ट्-कट् कीलकस्य उपयोगं कुर्मः । Ctrl X नोदनेन व्यवस्थां exit कुर्मः ।
 
|बहिरागन्तुं शोर्ट्-कट् कीलकस्य उपयोगं कुर्मः । Ctrl X नोदनेन व्यवस्थां exit कुर्मः ।
 +
 
|-
 
|-
| 14:18
+
|14:18
|शोर्ट्-कट् अनेन यशस्वीरूपेण वयं बहिरागतवन्तः ।
+
|शोर्ट्-कट्-अनेन यशस्वीरूपेण वयं बहिरागतवन्तः ।
 +
 
 
|-
 
|-
| 14:25
+
|14:25
| विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
+
|विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
 +
 
 
|-
 
|-
| 14:29
+
|14:29
| तत् Spoken Tutorial project इतीदं विवृणोति।
+
|तत् Spoken Tutorial project इतीदं विवृणोति।
 +
 
 
|-
 
|-
| 14:32
+
|14:32
 
|भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
 
|भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
 +
 
|-
 
|-
| 14:37
+
|14:37
| Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
+
|Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
 +
 
 
|-
 
|-
| 14:42
+
|14:42
| online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।  
+
|online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
 +
 
 
|-
 
|-
| 14:46
+
|14:46
 
|अधिक विवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
 
|अधिक विवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
 +
 
|-
 
|-
| 14:52
+
|14:52
 
|Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 
|Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 +
 
|-
 
|-
| 14:56
+
|14:56
 
|राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
 
|राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
 +
 
|-
 
|-
| 15:03
+
|15:03
 
|अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
 
|अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
 +
 
|-
 
|-
| 15:13
+
|15:13
 
|पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
 
|पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
 +
 
|-
 
|-
| 15:17
+
|15:17
 
|धन्यवादाः ।
 
|धन्यवादाः ।
 +
|}

Latest revision as of 12:15, 29 March 2017

Time Narration
00:01 नमस्कारः।,Netbeans उपयुज्य GUI रचना इति विषयस्य पाठार्थं स्वागतम्।
00:06 पाठेऽस्मिन् वयम्, Netbeans इत्यस्य आकर्षकं सौलभ्यमेकं पश्याम। तत्तु अस्य GUI Builder इति।
00:13 GUI रचनार्थं Netbeans किं प्रददाति?
00:16 इदं युष्माकं What You See Is What You Get डिसैनर् इतीदं GUI रचनार्थं कल्पयति।
00:21 इदं सुलभतया युष्माकं लेयौट् रचयितुं ड्रेग्-एण्ड्-ड्रोप् कम्पोनेण्ट्स् इतीमानि प्रददाति।
00:27 इदन्तु ,AWT अपि च Swing components इत्येतैः युक्तेन Component Palette इत्यनेन च युक्तं वर्तते ।
00:33 कानिचन क्षणेषु वयं, विस्युअल्-एडिटोर् इतीदमुपयुज्य सम्पूर्णं GUI एप्लिकेशन् एकं रचयन्तः स्मः।
00:39 तदर्थमहं
00:43 Linux Operating system Ubuntu 11.04
00:46 Netbeans IDE 7.1.1 इतीमे उपयुञ्ज्महे ।
00:50 संस्थापना विषयार्थं पूर्वतन पाठम् अनुसरन्तु ।
00:56 पाठेऽस्मिन् वयम्,,
00:58 Form Editor
01:00 Source Editor
01:02 Palette, Inspector, Properties features
01:05 अपि च event handlers विषयान् ज्ञास्यामहे।
01:07 कम्पैल् तथा रन् कर्तुमपि च ज्ञास्यामहे ।
01:10 अकौण्ट्-बेलेन्स् एप्लिकेशन् इत्यनेन पाठमिदम् प्रारम्भं कुर्मः।
01:15 अस्मिन् एप्लिकेशन् मध्ये अस्माभिः,
01:18 अकौण्ट् इत्यस्मै amount credited अपि च,
01:21 एकौण्ट् इत्यस्मात् amount debited च इन्पुट् करणीयम्।
01:24 आभ्यां final balance इतीदं शोधयामः।
01:26 एकं चित्रमपि संयोज्य एप्लिकेशन्-इतीदं सुन्दरं कुर्मः।
01:31 ऊर्ध्वभागे menu bar इतीदं च शीघ्रोपयोगार्थं योजयाम।
01:35 तदर्थं शीघ्रमेव netbeans प्रति गत्वा प्रकल्पं रचयाम।
01:40 File मेन्यु इत्यस्मात् New Project इतीदं चिनोतु, अपि च Java Application इतीदम् । अग्रे Next नुदतु।
01:49 प्रकल्पाय नाम ददातु ।
01:51 अहन्तु Account balance. इति नाम ददामि ।
01:58 main class न रचयतु, परन्तु main project इति व्यवस्थापयतु ।
02:02 Finish नुदतु। तत् युष्माकं IDE मध्ये प्रकल्पं रचयति।
02:07 अधुना File प्रति गत्वा File menu इत्यस्मिन् New File इतीदं चिनोतु ।
02:15 Categories मध्ये Swing GUI इतीदं चिनोतु ।
02:18 अपि च Jframe Form इतीदंFile Type मध्ये।
02:21 Next. नुदतु।
02:24 अहमिदं AccountBalance इति कथयामि।
02:29 भवन्तः इच्छानुसारं नाम दातुं शक्नुवन्ति।
02:33 Finish करणानन्तरं, मेन्-डिसैन्-एरिया इतीदं प्रति गमिष्यति।
02:39 GUI builder इतीदं सम्यक् ज्ञास्यामः।
02:43 दक्षिणे भागे palette इतीदमस्ति।
02:45 इदन्तु pre-installed Swing अपि च AWT components इत्येतैः युक्तं वर्तते।
02:49 palette इत्यस्य अधो-भागे Properties विण्डौ वर्तते।
02:53 इदन्तु कम्पोनेण्ट्स् इत्येतेषां प्रोपर्टीस् दर्शयति ।
02:58 वामपार्श्वे अत्र navigator अथवा inspector वर्तते।
03:01 तत्तु फ्रेम्-मध्ये योजितानि कम्पोनेण्ट्स् इतीमानि दर्शयति।
03:05 अत्र डेसैन्-मोड् मध्ये वर्क्-स्पेस् यदस्ति, तस्य..
03:08 ऊर्ध्वभागे Source बट्टन् वर्तते।
03:11 भवन्तः तस्योपरि यदा नुदन्ति,तदा source code प्रति गमिष्यन्ति।
03:15 यदा भवन्तः components योजयन्ति,,
03:18 तदा तस्य source code प्रति गमिष्यन्ति अपि च सौर्स् मध्ये अत्र योजयन्ति ।
03:23 Design मोड् प्रति गच्छाम । अद्योपयुज्यमानानि कम्पोनेण्ट्स् पश्याम ।
03:28 कानिचन कम्पोनेण्ट्स् पेलेट् इत्यस्मात् गृह्णन्ति।
03:31 तस्योदाहरणनि Buttons, Labels, Panels, Tabbed pane इत्यादीनि ।
03:38 अधुना Palette इत्यस्मात्, स्विङ्ग्-कण्टेनर्-मध्ये TabbedPane चिन्वन्तु।
03:45 Tabbed Pane' चिनोतु फोर्म् इत्यस्योपरि नुदतु।
03:50 इदं युष्माकं Tabbed frame एकं प्रददाति । मूषकमुपयुज्य गात्रपरिवर्तनं कर्तुं शक्नुवन्ति।
03:58 अधुना Palette प्रति गत्वा Panel. चिनोतु।
04:02 पुनः frame इत्यस्योपरि नुदतु।
04:06 भवद्भ्यः तदेकं tab ददाति ।
04:09 प्रत्यागच्छतु, अन्यदेकं Panel चिनोतु। फोर्म् इत्यस्योपरि पुनः नुदतु।
04:14 अनेन भवद्भिः द्वे टेब्स् प्राप्ते।
04:17 अधुना भवन्तः tab इत्यस्योपरि डबल्-क्लिक्-द्वारा अथवा रैट्-क्लिक्-द्वारा ,Edit Text इत्यनेन रीनेम् कर्तुं शक्नुवन्ति।
04:29 अहंप्रथमं-tab इतीदं Image इति अपि च द्वितीयं Balance इति रीनेम् करोमि।
04:37 अधुना पेलेट्-प्रति आगत्य ,swing Controls menu इत्यस्मात् लेबल्स् योजयाम।
04:43 Swing Controls इत्यस्मात् Label इतीदं चिनोतु । भवतां फोर्म् मध्ये योजयतु।
04:48 अस्माकं प्रकल्पार्थं षट्-लेबल्स् आवश्यकानि ।
04:54 वयमधुना षट्-लेबल्स् योजितवन्तः।
04:58 भवन्तः क्लिक्-कृत्वा यथास्थानं स्थापितुं प्रभवन्ति।
05:02 मूषकस्योपयोगं तदर्थं कुर्वन्तु।
05:06 अधुना लेबल् इत्यस्योपरि अक्षराणि परिवर्तितुम्,,
05:08 तस्योपरि डबल्-क्लिक् अथवा रैट्-क्लिक् करोतु।
05:12 तत्र Edit Text इति विकल्पं चिनोतु।
05:14 लेबल्स्-इतीमानि रीनेम् करवाम।
05:16 अहं प्रथमं Initial Amount. इति,
05:22 द्वितीयं Credit Amount. इति च कथयामि।
05:30 तृतीयन्तुDebit amount इति।
05:35 अपि च चतुर्थं Balance इति।
05:41 प्रारम्भे,,initial amount इतीदं Rs 5000 इति लिखाम।
05:48 यदा वयं बेलेन्स् शोधयाम तदा अस्मिन् लेबल् मध्ये योजयाम ।
05:53 तपर्यन्तं अधुना वयं अत्र नक्षत्र-चिह्नानि लिखाम ।
06:01 अधुना Palette प्रति आगच्छतु ।TextField एकं चिनोतु। credit amount अपि च debit amount अनयोः पुरस्तात् एकैकं स्थपयतु।
06:16 Textfield स्थानानि रिक्तानि स्थापनीयानि।
06:20 अहं edit text कृत्वा अत्रत्यानि अक्षराणि निष्कासयामि।
06:27 मूषकमुपयुज्य गात्रपरिवर्तनं करोमि।
06:35 एतत्कार्यानन्तरं, पेलेट्-प्रति गम्यताम्। तत्र Button. इतीदं गृह्यताम्।
06:42 भवतां फ्रेम् इत्यस्याधः तत् स्थापयतु।
06:48 तस्य लेबल्-इतीदमपि रैट्-क्लिक्-द्वारा परिवर्तितुं शक्नुमः ।
06:53 Edit text चित्वा Get Balance इति नाम ददातु।
06:58 इदमेव अस्माकं GUI! वर्तते।
07:01 अधुना Image टेब् गत्वा चित्रमेकं योजयाम ।
07:05 तत्कर्तुं Palette प्रति गम्यताम् ।
07:08 अन्यदेकम् Labelचित्वा पेनल् इत्यस्योपरि स्थापयतु।
07:13 अधुना Properties विण्डौ इत्यस्मात्, पेलेट् इत्यस्याधः,icon प्रोपर्टि इतीदं शोधयतु। तत्पुरस्तात् विद्यमानं बिन्दुत्रयं नुदतु।
07:26 ऐकान्-प्रोपर्टिस्-विण्डौ उद्घटते ।
07:28 अत्र External Image विकल्पं चिनोतु, पुनः बिन्दुत्रयं नुदतु।
07:35 स्थाप्यमाण-चित्रार्थं शोधयतु ।
07:41 अहं चित्रमिदं स्वीकृतवानस्मि ।OK नुदामि।
07:48 मूषकमुपयुज्य यथास्थाने स्थापयामि ।
07:51 अत्र विद्यमानानि अक्षराणि निष्कासयितुं शक्नुमः। तदर्थं डबल्-क्लिक् कृत्वा डिलीट् करोतु।
07:59 अधुना वयं चित्रमिदं स्थापितवन्तः ।
08:02 अधुना अस्माकं GUI इत्यस्मै मेन्यु एकं योजयाम।
08:05 पेलेट् प्रति गम्यताम् ।स्विङ्ग् मेन्युस् मध्ये विद्यमानं Menu bar चिनोतु।
08:12 Menu Bar चित्वा पेनल्-इत्यस्य ऊर्ध्वभागे नुदतु।
08:17 डीफोल्ट् रूपेण File अपि च Edit. इति द्वे वर्तेते ।
08:22 'Edit इत्यस्योपरि डबल्-क्लिक् कृत्वा Help इति रीनेम् करोतु।
08:28 File मध्ये सब्-मेन्यु अपि योजयितुं शक्नुमः ।
08:32 अधुना वामे विद्यमाने Inspector अथवा navigator इत्यस्मिन्, JMenu1 इत्यस्योपरि रैट्-क्लिक् करोतु ।
08:39 Add From Palette विकल्पं चिनोतु। Menu Item इत्यसोपरि नुदतु ।
08:45 तत् MenuItem. एकं योजयति।
08:47 भवन्तः तत् Exit कर्तुं रीनेम् कर्तुं शक्नुवन्ति।
08:54 अधुना वयं fileमेन्यु इत्यस्यान्तः सब्-मेन्यु एकं संयोज्य रीनेम् कृतवन्तः ।
09:00 अधुना अस्माकं GUI इतीदं सम्पूर्णमिति भाति।
09:03 अधुना तस्य preview पश्याम ।
09:05 'Preview Design' बटन् इत्यस्योपरि नुदतु।
09:09 तदस्माभिः कृतं कार्यं दर्शयति।
09:12 किनु बटन्स् कार्याणि कुर्वन्ती न सन्ति।
09:16 यदा अस्माभिः कोड् युज्यते तदा सर्वाणि तानि ,कार्याणि कुर्वन्ति।
09:20 प्रीव्यु इतीदं समापयतु।
09:22 कोड् योजनात् पूर्वे एव इन्पुट्-टेक्स्ट्-फील्ड्स् इत्यस्मै सम्यक् वेरियेबल् नामानि दातव्यानि।
09:28 Balanceटेब् प्रति गम्यताम्। अस्मै सम्यक् वेरियेबल् नाम दातव्यम् ।
09:34 इन्स्पेक्टर् मध्ये JTextfield1 इत्यस्योपरि रैट्-क्लिक् करोतु।
09:40 change variable name चिनोतु।
09:43 वेरियेबल् नाम Credit amount इति परिवर्तताम्।
09:50 Ok नुदतु।
09:53 डिसैन्-मोड् मध्ये textfieldइत्यस्योपरि रैट्-क्लिक् कृत्वापि इदं कर्तुं शक्नोति ।
09:56 Change Variable Name. स्वीकरोतु।
10:00 तथा तं debitAmount. इति परिवर्तताम्।
10:04 OK नुदतु।
10:08 अन्तिमं लेबल् इतीदमहम् अर्थात् नक्षत्रचिह्नयुक्तानि resultBalance. इति कथयामि ।
10:16 Change variable name विकल्पं पुनः चिनोतु ।वेरियेबल् इतीदं resultBalance इति परिवर्तताम् ।
10:23 OK नुदन्तु।
10:25 एप्लिकेशन् कार्यविधानार्थं कोड् पश्याम ।
10:30 इदम्मम सेम्पल्-कोड् वर्तते ।
10:32 creditAmount इत्यस्मात् getText() कर्तुमहम् इच्छामि ।
10:37 getText() इतीदं debitAmount इत्यस्मात् च ।
10:39 balance इतीदं गणयित्वा तन्मूल्यं resultBalance. मध्ये निक्षिपतु।
10:44 कोड् इतीदं copy कुर्मः ।IDE प्रति गच्छामः ।
10:51 Get Balanceइत्यस्योपरि रैट्-क्लिक् करोतु ।
10:55 Events, Action अपि च Action Performed विकल्पानि चिन्वताम्।
11:00 इदम् युष्मान् कोड् इत्यस्य सेक्षन् प्रति आनयति।
11:03 तत्र बटन्-प्रेस् इत्यस्यार्थं कोड् लेखनीयं पेस्ट्-करणीयं वा भवति ।
11:10 अहमत्र पूर्वे copy कृतं कोड् इतीदं paste करोमि।
11:17 कोड् इतीदं save कृत्वा डिसैन्-मोड् प्रति गमिष्यामः ।
11:22 व्यवस्थां Exit कर्तुं अधुना कोड् योजयाम।
11:25 MenuItem, Exit इत्यस्योपरि रैट्-क्लिक् करोतु। Events, Action,Action Performed. इतीमानि चिनोतु ।
11:40 इदं सौर्स्-मोड् प्रति आनयति ।अधुना वयं व्यवस्थां Exit कर्तुं कोड् लिखामः ।
11:46 तत्तु System.exit(1). इत्यस्ति।
11:53 कोड् इतीदं Save कृत्वा डिसैन् मोड् प्रति गमिष्यामः।
11:57 Exit मेन्यु ऐटम् इत्यस्यार्थं शोर्ट्-कट् च लिखाम ।
12:02 अत्र shortcut विकल्पस्योपरि डबल्-क्लिक् करोतु। उद्घाट्यमाने विण्डौ मध्ये
12:07 कीलके ददातु, Q अपि च Ctrl इति । OK नुदतु।
12:14 एवं वयं Ctrl Q इतीदं , व्यवस्थायाः बहिरागन्तुं शोर्ट्-कट् दत्तवन्तः ।
12:20 अस्माकं एप्लिकेशन् अधुना समाप्तः ।
12:23 F6 नोदनेन व्यवस्थां रन् कुर्मः ।
12:30 मेन् क्लास् इतीदं रन् कर्तुं स्वीकृतम् वर्तते ।
12:33 OK नुदतु।
12:37 अत्र अस्माकं GUI दृश्यते ।
12:40 तपरीक्षामहै ।
12:43 balance टेब्-प्रति गम्यताम् ।credit amount इतीदं Rs.300/- इति पूरयतु ।
12:47 अपि च debit amount इतीदंRs.200 इति । 'Get Balance'. नुदतु।
12:53 balance मध्ये सम्यगुत्तरम् प्राप्तमस्माभिः।.
12:56 व्यवस्थां exit करवाम ।
12:58 File मेन्यु गत्वा Exit. नुदामि ।
13:02 वयंCtrl Q नोदनीनापि बहिरागन्तुं शक्नुमः।
13:08 समाप्त्यनन्तरं , स्वाभ्याससमयः ।
13:14 Temperature convertor इति व्यवस्था अस्माभिः साधनीया।
13:18 टेब्स्-द्वयं स्वीकृतं पूर्ववन्मया ।
13:21 प्रथमं Centigrade to Fahrenheit तथा द्वितीयं Fahrenheit to Celsius इति।
13:27 अनेन input temperature स्वीकरणीयम् ।
13:30 तथा converted temperature दर्शनीयम् ।
13:33 ऊर्ध्वभागे File अपि च Help युक्तं मेन्युबार् अप्यवश्यकम् ।
13:38 व्यवस्थायाः बहिरागन्तुं fileमेन्यु मध्ये Exit ऐटम् अप्यवश्यकम्। तत्तु शोर्ट्-कट् युक्तं भवेत् ।
13:46 अहमिदं पूर्वे एव कृतवानस्मि ।
13:48 तत्कथं दृश्यतेऽति पश्याम।
13:50 अहं अधुना इदं रन् करोमि।इदम्मम GUI वर्तते।
13:56 अधुना input temperature इतीदं -40 सेल्सियस् इति ददामि ।अपि च get Fahrenheit नुदामि।
14:05 सम्यक् निरीक्षितम् उत्तरं प्राप्तमस्माभिः ।
14:10 बहिरागन्तुं शोर्ट्-कट् कीलकस्य उपयोगं कुर्मः । Ctrl X नोदनेन व्यवस्थां exit कुर्मः ।
14:18 शोर्ट्-कट्-अनेन यशस्वीरूपेण वयं बहिरागतवन्तः ।
14:25 विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
14:29 तत् Spoken Tutorial project इतीदं विवृणोति।
14:32 भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
14:37 Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
14:42 online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
14:46 अधिक विवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
14:52 Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
14:56 राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
15:03 अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
15:13 पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
15:17 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya