Moodle-Learning-Management-System/C2/Plugins-in-Moodle/Sanskrit

From Script | Spoken-Tutorial
Revision as of 20:11, 16 March 2020 by Sandhya.np14 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Installing plugins in Moodle इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 अस्मिन् ट्युटोरियल् मध्ये वयं प्लग्-इन्स् नाम किमिति अपि च मूडल् मध्ये प्लग्-इन् इन्स्टाल् करणञ्च ज्ञास्यामः ।
00:15 पाठस्यास्य ध्वन्यङ्कनायाहम् :

Ubuntu Linux OS 16.04,

00:23 XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP,
00:31 Moodle 3.3 ,
00:33 Firefox वेब् ब्रौसर् अपि च सक्रियान्तर्जालसम्पर्कम् उपयुक्तवानस्मि ।
00:40 भवदभीष्टं वेब् ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।
00:44 तथापि, Internet Explorer इत्यस्य विनियोगः मास्तु । तत् सम्यग् डिस्प्ले न करोति ।
00:52 पाठस्यास्य अध्येतारः स्वेषां Moodle जालपुटे कानिचन कोर्सस् तथा यूसर्स् रचयेयुः ।
00:59 न चेत्, अस्मिन् जालपुटे तत्सम्बद्धानि Moodle ट्युटोरियल्स् पश्यन्तु ।
01:06 plugins नाम किम्?

Plugin इतीमानि सोफ़्ट्वेर् इत्यस्मै कांश्चन वैशिष्ट्यान् संयोजितुं एड्-ओन् टूल्स् वर्तन्ते ।

01:15 मूडल् मध्ये, टीचर् तथा ‘सैट् एड्मिनिस्ट्रेटर्स्’ इत्यस्यार्थं नाना प्लग्-इन्स् सन्ति ।
01:22 इमानि plugins डैरेक्टरि-मध्ये उपलभ्यमस्ति ।
01:26 ब्रौसर् उद्घाट्य एवं टङ्कयन्तु :

https://moodle.org/plugins

01:36 अस्मिन् पृष्टे, Purpose तथा Plugin Type इतीमान्याधृत्य फ़िल्टर्स् सन्ति ।
01:41 अत्र कस्टम्-सर्च् इत्यस्यार्थम् एकं search बोक्स् अप्यस्ति ।
01:46, दक्षिणतः उपरि काश्चन सङ्ख्याः दृश्यन्ते । तेषाम् अधो विद्यमानानि टेक्स्ट्स् ताः काः इति विवरिष्यन्ति ।
01:53 अस्मिन् ट्युटोरियल् मध्ये, अटेण्डेन्स् प्लग्-इन् इतीदम् इन्स्टाल् कर्तुं जानाम ।
01:59 search बोक्स् मध्ये attendance इति टङ्कयित्वा, Search गण्डं नुदन्तु ।
02:05 टैटल् अथवा विवरणे, कीवर्ड् इतीदं प्राप्तानि प्लग्-इन्स् अत्र वयं पश्यामः ।
02:13 Attendance प्लग्-इन् नुदन्तु ।

विवरणे “A plugin that allows an attendance log to be kept” इत्यस्ति ।

02:22 मयोक्तस्य प्लग्-इन् उपरि नोदनं परीक्षितुं नूतनपृष्टस्य टैटल् पश्यन्तु ।
02:30 तस्य टैटल् Activities कोलन् Attendance इति स्यात् ।
02:36 इदं प्लग् इन्, मूडल् मध्ये ‘अटेण्डेन्स् लोग्’ इतीदं स्थापयितुं अध्यापकाय अनुमतिं यच्छति ।
02:42 नूतनं प्लग्-इन् इन्स्टाल् करणात् प्राक्, भवद्भिः उपयुज्यमानं मूडल् आवृत्तौ तल्लभ्यम्स्तीति दृढीकुर्वन्तु ।
02:50 Versions लिङ्क् उपरि नुत्वा, तस्त समर्थनाय आवृत्तिं पश्यन्तु ।
02:56 अस्माकं Moodle 3.3 आवृत्तौ तल्लभ्यमिति दृष्टुम् अधः स्क्रोल् कुर्वन्तु ।
03:03 Description लिङ्क् प्रति आगच्छन्तु ।
03:06 इदं प्लग् इन्, भवताम् उद्देश्यं पूरयति वा इति ज्ञातुं विवरणानि पठन्तु ।
03:12 प्लग्-इन् इत्यस्योपयोगाय, आवश्यकताः सूचनाः च इदं वदति ।
03:20 इदं नाना जालपुटेषु उपयुक्तमस्ति अपि च नाना अनुचरान् प्राप्तवदस्तीति दृष्टुं शक्नुमः ।
03:27 प्ल्ग्-इन् प्रयोजनकारी तथा अतिसुलभमस्तीति इदं दृढीकरोति ।
03:33 इतोऽपि अधः स्क्रोल् कृत्वा अस्य प्लग्-इन् विषये अन्यैः पृष्टान् प्रश्नान् अपि दृष्टुं शक्नुवन्ति भवन्तः ।
03:40 प्लग्-इन् इत्यस्य इन्स्टाल् करणीयमिति भवद्भिः यदा ज्ञायते तदा, Versions लिङ्क् गच्छन्तु ।
03:46 Download गण्डं नुदन्तु ।
03:49 भवतां लोकल् सिस्टम् मध्ये सञ्चिकां रक्षन्तु । अहमिदं मम व्यवस्थायां रक्षितवानस्मि ।
03:55 नूतनं टेब् उद्घाट्य भवतां Moodle जालपुटे site administrator इति लोग्इन् कुर्वन्तु ।
04:02 XAMPP सर्वीस् रन् जायमानमस्तीति दृढीकुर्वन्तु ।
04:06 वयमधुना ‘एड्मिन् डेश् बोर्ड्’ मध्ये स्मः ।
04:09 वामभागे Site Administration नुदन्तु ।
04:13 अधुना Plugins टेब् नुत्वा Install plugins लिङ्क् नुदन्तु ।
04:20 प्लग्-इन् इन्स्टाल् कर्तुं, Moodle plugins directory द्वारा अपि च zip अप्लोड् द्वारा इति द्वे विधाने स्तः ।
04:29 वयं द्वितीयं विधानं पश्यामः ।
04:33 प्रथमविधानाय वयं moodle.org मध्ये अकौण्ट् प्राप्तवन्तः स्युः । वयमतः तत् त्यजामः ।
04:41 Zip package इत्यस्य पार्श्वस्थं Choose a file गण्डं नुदन्तु ।
04:46 वामभागस्थं Upload a file लिङ्क् न चितं चेत् तन्नुदन्तु ।
04:52 Browse गण्डं नुदन्तु । भवद्भिः प्लग् इन् फ़ैल् रक्षितं स्थानं प्रति गच्छन्तु ।
04:59 अस्माभिः पूर्वं डौन्लोड् कृतं ज़िप् फ़ैल् चिन्वन्तु ।
05:03 पश्चात् गवाक्षस्याधः विद्यमानं Upload this file गण्डं नुदन्तु ।
05:08 अधुना अधोविद्यमानं Install plugin from the ZIP file गण्डं नुदन्तु ।
05:14 पृष्टेऽस्मिन् भवद्भिः एरर् प्राप्यते ।
05:18 एरर् मेसेज्, Validating mod_attendance ... Error इति वदन्नस्ति ।
05:24 Cancel लिङ्क् नुदन्तु ।
05:27 इदमस्मभ्यं, डैरेक्टरि इत्यस्मै write permission दातव्यमिति सूचना वर्तते ।
05:33 अतः Control + Alt + T कीलकानि नुत्वा टर्मिनल् उद्घाटयन्तु ।
05:39 एवं टङ्कयन्तु : sudo space chmod space 777 space slash opt slash lampp slash htdocs slash moodle slash mod slash
05:56 पृष्टश्चेत्, ‘एड्मिनिस्ट्रेटिव् पास्वर्ड्’ दत्वा Enter नुदन्तु ।
06:02 ब्रौसर् गच्छाम इमां क्रियाञ्च पुनः कुर्मः ।
06:09 अधुना, वेलिडेशन् सुसम्पन्नम् इति सन्देशः प्राप्यते । Continue गण्डं नुदन्तु ।
06:17 अवलोक्यताम्, उपर्युक्तम् एरर् प्राप्तश्चेत् इदमधिकं कार्यं भवति ।
06:25 अधुना, प्लग् इन् डौन्लोड् भूत्वा मूडल् इत्यस्य आवृत्त्यै वेलिडेट् जायते ।
06:31 पश्चादस्माभिः Plugins check इति नाम्नः पृष्टः प्राप्यते ।
06:36 अत्र हरिद्वर्णस्य स्टेटस् विवरणम् अवलोक्यताम् । इदं To be installed इति वदति ।
06:43 Upgrade Moodle database now गण्डं नुदन्तु ।
06:47 इदमल्पकालं स्वीक्रियते । कृपया ब्रौसर् विण्डो इत्यस्य रिफ़्रेश् करणम् अथवा क्लोस् करणं मास्तु ।
06:53 success सन्देशे दृष्टे सति, Continue गण्डं नुदन्तु ।
06:58 वयमधुना New settings पेज् मध्ये स्मः ।
07:02 यत्किमपि परिवर्तनीयञ्चेत्, सर्वाणि सेट्टिङ्ग्स् एकवारं पश्यन्तु । मया किमपि परिवर्तनीयं नास्ति ।
07:10 पश्चात् पृष्टस्याधः विद्यमानं Save Changes गण्डं नुदन्तु ।
07:16 केचन अवधेयसन्देशाः दृश्यन्ते । सद्यः तान् उपेक्षताम् ।
07:21 प्लग् इन् सफलतया इन्स्टाल् जातं वेति परीक्षितुं, वामतः पेनल् मध्ये Site Administration नुदन्तु ।
07:29 Plugins टेब् नुत्वा Plugins overview नुदन्तु ।
07:36 इदं, उत्सर्गतया इन्स्टाल् जातानाम् अपि च
07:40 भवद्भिः इन्स्टाल् कृतानां सर्वेषां प्लग्-इन्स् आवलिं दर्शयति ।
07:46 मम जालपुटे, इमानि प्लग्-इन्स् इन्स्टाल् जातानीति दर्शयति ।
07:51 इन्स्टाल् जातानाम् अधिकानि प्लग्-इन्स् दृष्टुं, टेबल् इत्यस्य उपरितन Additional plugins लिङ्क् नुदन्तु ।
07:59 अत्र Settings तथा अस्मात् पृष्टात् प्लग्-इन्स् uninstall कर्तुं लिङ्क्स् सन्ति ।
08:05 अधुना टीचर्स् तथा एड्मिनिस्ट्रेटर्स् च स्वेषां प्रणालिभ्यः अटेण्डेन्स् रचयितुं शक्नुमः ।
08:11 वामतः पेनल् मध्ये Site administration इतीदं पुनः नुदन्तु ।
08:16 पश्चात् Courses तथा Manage Courses and categories च नुदन्तु ।
08:21 वामपार्श्वे Course category मध्ये, 1st year Maths नुदन्तु ।
08:26 दक्षिणतः Calculus कोर्स् नुदन्तु ।
08:30 अधस्तात् Calculus कोर्स् इत्यस्य विवरणविभागं प्रति स्क्रोल् कुर्वन्तु । Calculus कोर्स् दृष्टुं , View टेब् नुदन्तु ।
08:40 उपरि दक्षिणतः gear ऐकान् नुत्वा Turn editing on नुदन्तु ।
08:47 टोपिक्स् इत्यस्यादौ अधः दक्षिणतः विद्यमानं Add an activity or resource इत्यस्योपरि नुदन्तु ।
08:54 अटेण्डेन्स् रचयितुम्, Attendance activity इत्यस्योपरि डबल्-क्लिक् कुर्वन्तु ।
09:00 name तथा description च अत्र यथा दर्शितं तथा यच्छन्तु ।
09:04 Grade विभागं विस्तारयन्तु ।
09:07 अटेण्डेन्स् इत्यस्यार्थम् उपयुज्यमानं ग्रेडिङ्ग् विधानं ड्रोप्-डौन् निश्चिनोति ।
09:12 कोर्स् ग्रेड् इत्यस्यार्थम्, अटेण्डेन्स् परिगण्यमानं चेत्, गरिष्ठमूल्यं सेट् कुर्वन्तु । औत्सर्गिकं 100 वर्तते ।
09:21 अहं Grade इतीदं None इति चिनोमि ।
09:24 शिष्टविकल्पाः औत्सर्गिकाः भवन्तु ।
09:27 अधः स्क्रोल् कृत्वा Save and display गण्डं नुदन्तु ।
09:31 वयमधुना नूतनपृष्टे स्मः ।
09:34 अत्र Status set टेब् नुदन्तु ।
09:38 अटेण्डेन्स् इत्यस्यार्थं Present , Late , Excused अपि च Absent इति चत्वारि डीफ़ोल्ट् स्टेटस् सन्ति ।
09:47 भवतः आवश्यकताम् अनुसृत्य, भवन्तः इमानि डिलीट् कर्तुं वा अधिकानि संयोजितुं वा शक्नुवन्ति ।
09:53 स्टेटस् इतीमानि अन्यनाम्ना आह्वातव्यं चेत्, तान्यत्र परिवर्तयितुं शक्यते ।
09:59 Excused स्टेटस् इतीदं डिलीट् करोमि । यतो हि अहं तत् मम कक्षायां नोपयुनज्मि ।
10:07 दृढीकरणसन्देशस्य मञ्जूषा दृश्यते ।

Continue गण्डं नुदन्तु ।

10:13 अधुना Add session टेब् नुदन्तु ।
10:16 भवद्भिः संयुज्यमानस्य प्रथमस्य सेशन् इत्यस्य दिनाङ्कं चिन्वन्तु । अहमिदं 4 June 2019 इति स्थापयामि ।
10:24 सेशन् इत्यस्य आदिमम् अन्तिमञ्च समयं चिन्वन्तु ।
10:27 अवलोक्यताम् : टैम् फ़ील्ड् इतीदं, 24-घण्टानां घटीं प्राप्तवदस्ति ।

अतः 3:15 pm तः 4:05pm पर्यन्तानां कक्षा 15:15 तः 16:05 पर्यन्तं वर्तते ।

10:43 अवधिमधिकृत्य Description टङ्कयन्तु ।
10:46 इदं Description फ़ील्ड् रिक्तं त्यज्यते चेत्, उत्सर्गतया इदं “Regular class session” भवति ।
10:54 Multiple sessions विभागस्य विस्तारणाय तस्योपरि नुदन्तु ।
10:59 भवतः कक्षा नियतं प्रचलति चेत्, भवन्तः एककाले एव नाना सेशन्स् रचयितुं शक्नुवन्ति ।
11:06 Repeat the session above as follows चेक्-बोक्स् नुदन्तु ।
11:11 भवतां कक्षा सप्ताहे निर्दिष्टेषु दिवसेषु प्रचलति चेत् तद्दिनं चिन्वन्तु ।

अहम् मम कक्षायै Monday इतीदं चिनोमि ।

11:20 अग्रिमविकल्पः Repeat every ड्रोप् डौन् वर्तते ।

कक्षा प्रतिवासरं वर्तते चेत् 1 इतीदं चिन्वन्तु ।

11:28 कक्षा, प्रथमं सेशन् समाप्त्यनन्तरं सप्ताहद्वयस्यानन्तरं प्रचलति चेत् 2 चिन्वन्तु । एवमेव...
11:35 अहमिदं 1 इति स्थापयामि ।
11:38 अस्यार्थः, मम कक्षा प्रतिसोमवासरं 3:15 pm तः, 50 पर्यन्तं प्रचलति ।
11:45 Repeat until इदं अन्तिमसेशन् इत्यस्य दिनाङ्कः वर्तते ।
11:49 अहमिदं 30th March 2020 इति यच्छामि ।
11:54 पश्चात्, Student recording विभागविस्तारणाय तदुपरि नुदन्तु ।
12:00 छात्राः स्वोपस्थितिं स्वतः यच्छेत् इति यदि इच्छन्ति तर्हि, अस्मिन् विभागे फ़ील्ड्स् भरन्तु ।
12:07 अहमिदं विभागं परित्यजामि ।
12:09 अधः स्क्रोल् कृत्वा पृष्टस्याधः विद्यमानं Add गण्डं नुदन्तु ।
12:15 43 sessions were successfully generated. इति दृढीकरणसन्देशः दृश्यते ।
12:22 अस्माभिः चितदिनाङ्कान् त्यक्त्वा भवन्तः अन्यविकल्पान् चितवन्तश्चेत्, सेशन्स् इत्येतेषां सङ्ख्या अत्र पृथक् वर्तते ।
12:28 प्रत्येकस्य सेशन् इत्यस्य पुरस्तात् विद्यमानानि ऐकान्स् पश्यन्तु ।
12:32 टीचर्, इमानि उपयुज्य उपस्थिति-स्वीकरणं तथा सेशन् इत्यस्य एडिट् डिलीट् च कर्तुं शक्यते ।
12:39 भवन्तः यस्मिन् वासरे अटेण्डेन्स् स्वीकर्तुं-मिच्छन्ति, Take attendance ऐकान् नुदन्तु ।
12:46 कोर्स् इत्यस्मै संयोजितानां सर्वेषां छात्राणाम् आवलिं भवन्तः दृष्टुं शक्नुवन्ति । भवन्तः तेषाम् उपस्थितिं चिह्नितं कर्तुमपि शक्नुवन्ति ।
12:53 P, L अपि च A इतीमानि, सेट्टिङ्ग्स् मध्ये अस्माभिः चितमेव स्टेटस् सन्ति ।
12:59 सर्वेषाम् उपयोतॄणां स्टेटस् इतीदं 'Present' इति सेट् कर्तुं, 'P' इत्यस्याधः रेडियो गण्डं नुदन्तु । केवलम् अनुपस्थितछात्रेभ्यः 'A' इति टिक् कुर्वन्तु ।
13:10 भवन्तः अटेण्डेन्स् टिक् कृत्वा पृष्टस्याधस्तात् विद्यमानां Save attendance गण्डं नुदन्तु ।
13:18 अनेन वयं पाठस्यान्तमागतवन्तः । सङ्क्षेपेण ,
13:24 पाठेऽस्मिन् वयं प्लग्-इन्स् तथा प्लग्-इन् इत्यस्य इन्स्टाल्-करणञ्च ज्ञातवन्तः ।
13:32 अत्र भवद्भ्यः एकम् असैन्मेण्ट् वर्तते ।
13:35 Projectes TAC Dept इत्यनेन चालयमानं plugin Font family इतीदम् अन्विषन्तु ।
13:42 प्लग्-इन् इत्यस्य डीफ़ोल्ट् सेट्टिङ्ग्स् इत्येतैः सह इन्स्टाल् कुर्वन्तु ।
13:46 प्लग्-इन् इन्स्टाल् जातं वा इति Plugins overview दृढीकुर्वन्तु ।
13:52 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
14:00 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
14:10 अस्मिन् फ़ोरम् मध्ये भवतां प्रश्नान् समयेन सह पोस्ट् कुर्वन्तु ।
14:14 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं पर्चनीं पश्यन्तु ।
14:27 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14