Difference between revisions of "Linux/C2/File-Attributes/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 !Time !Narration |- | 0:00 |Linux - सञ्चिकाया: धर्मा: इत्यस्मिन् spoken tutorial मध्ये स्वागत…')
 
 
(One intermediate revision by the same user not shown)
Line 1: Line 1:
{| border=1
+
{| Border = 1
!Time
+
| '''Time'''
!Narration
+
|'''Narration'''
 +
 
 
|-
 
|-
| 0:00
+
|00:00
 
|Linux  - सञ्चिकाया: धर्मा: इत्यस्मिन्  spoken tutorial  मध्ये स्वागतम्
 
|Linux  - सञ्चिकाया: धर्मा: इत्यस्मिन्  spoken tutorial  मध्ये स्वागतम्
 +
 
|-
 
|-
| 0:05
+
|00:05
 
|example1, example2, example3, example4, example5,  testchown च  इति आसां  रिक्त-सञ्चिकानां निर्माणम् इति पाठस्य अस्य पूर्वावश्यकता
 
|example1, example2, example3, example4, example5,  testchown च  इति आसां  रिक्त-सञ्चिकानां निर्माणम् इति पाठस्य अस्य पूर्वावश्यकता
 +
 
|-
 
|-
|0:18
+
|00:18
 
|कृपया  test_chown तथैव  directory1  इति संधारिका-द्वयं  रिक्तं  निर्मातु  
 
|कृपया  test_chown तथैव  directory1  इति संधारिका-द्वयं  रिक्तं  निर्मातु  
 +
 
|-
 
|-
| 0:25
+
|00:25
 
|सञ्चिका-धर्म: नाम किञ्चन metadata  यत् संगणक-सञ्चिकां वर्णयति ,तत्-संबद्धं वा भवति इति   
 
|सञ्चिका-धर्म: नाम किञ्चन metadata  यत् संगणक-सञ्चिकां वर्णयति ,तत्-संबद्धं वा भवति इति   
 +
 
|-
 
|-
|0:33
+
|00:33
 
|सञ्चिका-धर्मा: नाम केचन विशेषा: ये  सञ्चिकां वर्णयन्ति यथा तत्-स्वामी , तत्-प्रकार: , तत्-उपयोगस्य अनुमति: इत्यादिकम्  
 
|सञ्चिका-धर्मा: नाम केचन विशेषा: ये  सञ्चिकां वर्णयन्ति यथा तत्-स्वामी , तत्-प्रकार: , तत्-उपयोगस्य अनुमति: इत्यादिकम्  
 +
 
|-
 
|-
| 0:45
+
|00:45
 
|सञ्चिकाया:  ,संधारिकाया: वा स्वामित्वं परिवर्तयितुं  "c-h own"  इति आदेश: प्रयुज्यते  ,एष: व्यवस्थापक-आदेश: अस्ति , मूल-उपयोक्ता एव सञ्चिकाया:  ,संधारिकाया: वा स्वामित्वं परिवर्तयितुं शक्नोति   
 
|सञ्चिकाया:  ,संधारिकाया: वा स्वामित्वं परिवर्तयितुं  "c-h own"  इति आदेश: प्रयुज्यते  ,एष: व्यवस्थापक-आदेश: अस्ति , मूल-उपयोक्ता एव सञ्चिकाया:  ,संधारिकाया: वा स्वामित्वं परिवर्तयितुं शक्नोति   
 +
 
|-
 
|-
| 1:00
+
|01:00
 
|chown  - आदेशस्य अन्वय: अस्ति -  '''<nowiki>chown space options space स्वामि-नाम  space सञ्चिकानाम, संधारिका-नाम वा </nowiki>'''  
 
|chown  - आदेशस्य अन्वय: अस्ति -  '''<nowiki>chown space options space स्वामि-नाम  space सञ्चिकानाम, संधारिका-नाम वा </nowiki>'''  
 +
 
|-
 
|-
| 1:13
+
|01:13
 
|वयं chown - आदेशेन सह  एतान् पर्यायान् अपि दातुं शक्नुम:
 
|वयं chown - आदेशेन सह  एतान् पर्यायान् अपि दातुं शक्नुम:
 +
 
|-
 
|-
|1:18
+
|01:18
 
|'''-R''' : इत्यनेन संधारिकाया: उपसन्धारिकायां  विद्यमानानां  सञ्चिकानाम् अनुमति: परिवर्त्यते यस्यां  भवान् साम्प्रतम् अस्ति
 
|'''-R''' : इत्यनेन संधारिकाया: उपसन्धारिकायां  विद्यमानानां  सञ्चिकानाम् अनुमति: परिवर्त्यते यस्यां  भवान् साम्प्रतम् अस्ति
 +
 
|-
 
|-
|1:28
+
|01:28
 
|'''-c ''': इत्यनेन प्रत्येकं सञ्चिकाया: अनुमति: परिवर्त्यते
 
|'''-c ''': इत्यनेन प्रत्येकं सञ्चिकाया: अनुमति: परिवर्त्यते
 +
 
|-
 
|-
|1:33
+
|01:33
 
|'''-f''' :-f : इत्यनेन ch own  आदेशे दोष-दर्शनं निवार्यते
 
|'''-f''' :-f : इत्यनेन ch own  आदेशे दोष-दर्शनं निवार्यते
 +
 
|-
 
|-
| 1:37
+
|01:37
 
|अधुना वयं कानिचन प्रत्यक्षं  पश्याम:
 
|अधुना वयं कानिचन प्रत्यक्षं  पश्याम:
 +
 
|-
 
|-
| 1:40
+
|01:40
|अथ terminal प्रति गच्छतु, वयं संधारिकां गच्छाम: यत्र अस्माभि: रिक्त-सञ्चिका: धारिका: च  निर्मिता: सन्ति , तन्निमित्तं  "cd space Desktop slash file attribute " ,  
+
|अथ terminal प्रति गच्छतु, वयं संधारिकां गच्छाम: यत्र अस्माभि: रिक्त-सञ्चिका: धारिका: च  निर्मिता: सन्ति , तन्निमित्तं  "cd space Desktop slash file attribute " , enter नुदतु च
  
enter  नुदतु च
 
 
|-
 
|-
| 1:56
+
|01:56
|अधुना आदेशं टङ्कयतु-  
+
|अधुना आदेशं टङ्कयतु- "$ ls space -l space testchown इत्युक्ते  t-e-s-t-c-h-o-w-n " , enter  नुदतु च
  
"$ ls space -l space testchown इत्युक्ते  t-e-s-t-c-h-o-w-n " , enter  नुदतु च
 
 
|-
 
|-
| 2:11
+
|02:11
 
|अत्र वयं पश्याम: 'testchown' - सञ्चिकाया: स्वामी शाहिद: अस्ति  
 
|अत्र वयं पश्याम: 'testchown' - सञ्चिकाया: स्वामी शाहिद: अस्ति  
 +
 
|-
 
|-
| 2:18
+
|02:18
|सञ्चिकाया: स्वामिनं परिवर्तयितुम् आदेशं टङ्कयतु -
+
|सञ्चिकाया: स्वामिनं परिवर्तयितुम् आदेशं टङ्कयतु -"$ sudo space c-h own space इत्युक्ते  a-n-u-s-h-a anusha space testchown इत्युक्ते  t-e-s-t-c-h-o-w-n " , enter  नुदतु च
"$ sudo space c-h own space इत्युक्ते  a-n-u-s-h-a anusha space testchown इत्युक्ते  t-e-s-t-c-h-o-w-n " , enter  नुदतु च
+
 
 
|-
 
|-
| 2:36
+
|02:36
 
|sudo - कूटशब्दं लिखतु , पुन: Enter नुदतु च  
 
|sudo - कूटशब्दं लिखतु , पुन: Enter नुदतु च  
|-
 
| 2:44
 
|अधुना टङ्कयतु- $ ls space -l space t-e-s-t-c-h-o-w-n 
 
  
Enter  नुदतु च ,  
+
|-
 
+
|02:44
अत्र वयं पश्याम: , सञ्चिकाया: नूतना स्वामिनी  अनुषा अस्ति इति  
+
|अधुना टङ्कयतु- $ ls space -l space t-e-s-t-c-h-o-w-n  Enter  नुदतु च ,अत्र वयं पश्याम: , सञ्चिकाया: नूतना स्वामिनी  अनुषा अस्ति इति  
  
 
|-
 
|-
| 3:03
+
|03:03
 
|अधुना वयं द्रक्ष्याम: संधारिकाया: स्वामित्वं कथं परिवर्तनीयम् इति
 
|अधुना वयं द्रक्ष्याम: संधारिकाया: स्वामित्वं कथं परिवर्तनीयम् इति
 +
 
|-
 
|-
|3:07
+
|03:07
|आदेशं टङ्कयतु -"  $ ls -l  " , Enter  नुदतु च  
+
|आदेशं टङ्कयतु -"  $ ls -l  " , Enter  नुदतु च अत्र वयं द्रष्टुं शक्नुम:  'test_chown' संधारिकाया: स्वामी शाहिद: अस्ति
  
अत्र वयं द्रष्टुं शक्नुम:  'test_chown' संधारिकाया: स्वामी शाहिद: अस्ति
 
 
|-
 
|-
| 3:21
+
|03:21
 
|संधारिकाया: स्वामित्वं परिवर्तयितुम् आदेशं टङ्कयतु -
 
|संधारिकाया: स्वामित्वं परिवर्तयितुम् आदेशं टङ्कयतु -
 +
 
|-
 
|-
|3:26
+
|03:26
|$ sudo space chown space minus capital R space a-n-u-s-h-a anusha spacetest_chown यत् अस्ति संधारिकानाम
+
|$ sudo space chown space minus capital R space a-n-u-s-h-a anusha spacetest_chown यत् अस्ति संधारिकानाम Enter  नुदतु च   
  
Enter  नुदतु च   
 
 
|-
 
|-
|3:44
+
|03:44
 
|आवश्यक: चेत् sudo  - कूटशब्दं लिखतु ,पुन:  Enter  नुदतु च  
 
|आवश्यक: चेत् sudo  - कूटशब्दं लिखतु ,पुन:  Enter  नुदतु च  
 +
 
|-
 
|-
 +
|03:49
 +
|अस्माकं स्पष्टतार्थं Clt+L नुत्त्वा पटलं स्वच्छं कुर्म: , अधुना टङ्कयतु -$ ls space -l  , Enter नुदतु अत्र वयं पश्याम: संधारिकाया: नूतना स्वामिनी अस्ति अनुषा 
  
| 3:49
 
|अस्माकं स्पष्टतार्थं Clt+L नुत्त्वा पटलं स्वच्छं कुर्म: , अधुना टङ्कयतु -$ ls space -l  , Enter  नुदतु
 
अत्र वयं पश्याम: संधारिकाया: नूतना स्वामिनी अस्ति अनुषा 
 
 
|-
 
|-
| 4:06
+
|04:06
 
|"chmod " इति आदेश: सञ्चिकानाम् उपयोगस्य अनुमतिं परिवर्तयितुम् प्रयुज्यते
 
|"chmod " इति आदेश: सञ्चिकानाम् उपयोगस्य अनुमतिं परिवर्तयितुम् प्रयुज्यते
 +
 
|-
 
|-
| 4:13
+
|04:13
|chmod  इति आदेशस्य अन्वय: अस्ति  
+
|chmod  इति आदेशस्य अन्वय: अस्ति <nowiki>chmod space [पर्याया:] space mode space सञ्चिकानाम  space chmod space [पर्याया:] space सञ्चिकानाम</nowiki> वयं chmod  इति आदेशेन सह एतान् पर्यायान् अपि दातुं शक्नुम:
<nowiki>chmod space [पर्याया:] space mode space सञ्चिकानाम  space chmod space [पर्याया:] space सञ्चिकानाम</nowiki>
+
  
वयं  chmod  इति आदेशेन सह एतान् पर्यायान् अपि दातुं शक्नुम:
 
 
|-
 
|-
|4:29
+
|04:29
| "-c ": परिवर्तित-सञ्चिकानां मुद्रण-विषयकं ज्ञानं दातुं प्रयुज्यते  
+
|"-c ": परिवर्तित-सञ्चिकानां मुद्रण-विषयकं ज्ञानं दातुं प्रयुज्यते  
 +
 
 
|-
 
|-
|4:34
+
|04:34
| "-f ":  chmod  या: सञ्चिका: परिवर्तयितुं न शक्नोति तासां  ज्ञानम् उपयोक्तु: न भवेत् इति अत: प्रयुज्यते  
+
|"-f ":  chmod  या: सञ्चिका: परिवर्तयितुं न शक्नोति तासां  ज्ञानम् उपयोक्तु: न भवेत् इति अत: प्रयुज्यते  
 +
 
 
|-
 
|-
| 4:41
+
|04:41
 
|अनुमते: एते प्रकारा: सन्ति -
 
|अनुमते: एते प्रकारा: सन्ति -
 +
 
|-
 
|-
|4:44
+
|04:44
|r : पठनम्  
+
|r : पठनम् w : लेखनम् x : सञ्चालनम् s : उपयोक्तु: वर्गस्य वा ID-विन्यसनम्
  
w : लेखनम्
 
 
x : सञ्चालनम्
 
 
s : उपयोक्तु: वर्गस्य वा ID-विन्यसनम्
 
 
|-
 
|-
| 4:54
+
|04:54
 
|अथवा , वयं अङ्क-त्रयस्य अष्टकेन अनुमती: निर्देष्टुं शक्नुम:
 
|अथवा , वयं अङ्क-त्रयस्य अष्टकेन अनुमती: निर्देष्टुं शक्नुम:
 +
 
|-
 
|-
|5:00
+
|05:00
 
|प्रथम: अङ्क: स्वामिन: अनुमते: कृते भवति , द्वितीय: समूहस्य अनुमते: कृते भवति , तृतीय: च अन्यस्य अनुमते: कृते भवति  
 
|प्रथम: अङ्क: स्वामिन: अनुमते: कृते भवति , द्वितीय: समूहस्य अनुमते: कृते भवति , तृतीय: च अन्यस्य अनुमते: कृते भवति  
 +
 
|-
 
|-
| 5:09
+
|05:09
|एतानि अष्टक-मूल्यानि योजयित्वा अनुमतय: गणिता: भवन्ति
+
|एतानि अष्टक-मूल्यानि योजयित्वा अनुमतय: गणिता: भवन्ति 4  -इत्युक्ते पठनम् 2 - इत्युक्ते लेखनम्  1 - इत्युक्ते अनुष्ठानम्
4  -इत्युक्ते पठनम्  
+
  
2 - इत्युक्ते लेखनम्
 
 
1 - इत्युक्ते अनुष्ठानम्
 
 
|-
 
|-
| 5:20
+
|05:20
 
|अधुना वयं chmod  इत्यस्य कानिचन उदाहरणानि पश्याम: , terminal  प्रति गच्छतु , execute-by-user इति अनुमतिं example1 इति सञ्चिकया योजयितुम् आदेशं लिखतु
 
|अधुना वयं chmod  इत्यस्य कानिचन उदाहरणानि पश्याम: , terminal  प्रति गच्छतु , execute-by-user इति अनुमतिं example1 इति सञ्चिकया योजयितुम् आदेशं लिखतु
 +
 
|-
 
|-
|5:30
+
|05:30
 
|तस्मात् पूर्वं अहं पुन: Clt+l  पटलं स्वच्छं करोमि  
 
|तस्मात् पूर्वं अहं पुन: Clt+l  पटलं स्वच्छं करोमि  
 +
 
|-
 
|-
| 5:36
+
|05:36
|अधुना टङ्कयाम:
+
|अधुना टङ्कयाम:"$ chmod space u+x space example1 " Enter  नुदतु
"$ chmod space u+x space example1 "  
+
  
Enter  नुदतु
 
 
|-
 
|-
| 5:49
+
|05:49
|अधुना टङ्कयतु - "$ ls space -l space example1 "
+
|अधुना टङ्कयतु - "$ ls space -l space example1 " परिवर्तनं द्रष्टुं  Enter  नुदतु
  
परिवर्तनं द्रष्टुं  Enter  नुदतु
 
 
|-
 
|-
|6:01
+
|06:01
 
|अत्र स्वामिन: द्वारा  read/write/execute इति  अनुमति: ,  group -द्वारा read/execute इति अनुमति: , अन्यद्वारा execute-only इति अनुमति: च  example1  सञ्चिकाया: कृते नियोक्तुं शक्या
 
|अत्र स्वामिन: द्वारा  read/write/execute इति  अनुमति: ,  group -द्वारा read/execute इति अनुमति: , अन्यद्वारा execute-only इति अनुमति: च  example1  सञ्चिकाया: कृते नियोक्तुं शक्या
 +
 
|-
 
|-
| 6:15
+
|06:15
|अधुना संसूचके टङ्कयतु - "chmod space 751 space example1"
+
|अधुना संसूचके टङ्कयतु - "chmod space 751 space example1" Enter नुदतु
  
Enter  नुदतु
 
 
|-
 
|-
| 6:26
+
|06:26
|अधुना टङ्कयतु
+
|अधुना टङ्कयतु "$ ls space -l space example1 " ,Enter  नुदतु च
  
"$ ls space -l space example1 " ,Enter  नुदतु च
 
 
|-
 
|-
|6:35
+
|06:35
 
|अत्र वयं पश्याम: यत् उपरितन-आदेश: स्वामिन: द्वारा  read/write/execute इति अनुमत्या  ,  group -द्वारा read/execute इति अनुमत्या  , अन्यद्वारा execute-only इति अनुमत्या  च  example1  सञ्चिकाया: कृते नियुक्त:  
 
|अत्र वयं पश्याम: यत् उपरितन-आदेश: स्वामिन: द्वारा  read/write/execute इति अनुमत्या  ,  group -द्वारा read/execute इति अनुमत्या  , अन्यद्वारा execute-only इति अनुमत्या  च  example1  सञ्चिकाया: कृते नियुक्त:  
 +
 
|-
 
|-
| 6:52
+
|06:52
|प्रत्येकस्य कृते  read-only  इति अनुमतिं example1  सञ्चिकया  नियोक्तुम् आदेशं टङ्कयतु - "$ chmod space =r space example1"
+
|प्रत्येकस्य कृते  read-only  इति अनुमतिं example1  सञ्चिकया  नियोक्तुम् आदेशं टङ्कयतु - "$ chmod space =r space example1" Enter नुदतु च
  
Enter नुदतु च
 
 
|-
 
|-
| 7:08
+
|07:08
|अधुना आदेशं टङ्कयतु - "$ ls space -l space example1"
+
|अधुना आदेशं टङ्कयतु - "$ ls space -l space example1" Enter नुदतु
  
Enter नुदतु
 
 
|-
 
|-
|7:19
+
|07:19
 
|अत्र वयं पश्याम: यत्  प्रत्येकस्य कृते example1  सञ्चिकया  read-only  इति अनुमति: नियुक्ता  
 
|अत्र वयं पश्याम: यत्  प्रत्येकस्य कृते example1  सञ्चिकया  read-only  इति अनुमति: नियुक्ता  
 +
 
|-
 
|-
| 7:30
+
|07:30
 
|पुन: पुन: अनुमतिं परिवर्तयितुम् अपि च प्रत्येकस्य कृते  read-and-execute  निर्देष्टुं तथा च  directory1  इत्यस्या: स्वामिनं  write-access दातुम् आदेशं टङ्कयतु-
 
|पुन: पुन: अनुमतिं परिवर्तयितुम् अपि च प्रत्येकस्य कृते  read-and-execute  निर्देष्टुं तथा च  directory1  इत्यस्या: स्वामिनं  write-access दातुम् आदेशं टङ्कयतु-
 +
 
|-
 
|-
|7:44
+
|07:44
|$ chmod space minus capital R space 755 space directory1  
+
|$ chmod space minus capital R space 755 space directory1 Enter नुदतु
  
Enter नुदतु
 
 
|-
 
|-
| 8:00
+
|08:00
|अधुना  टङ्कयतु
+
|अधुना  टङ्कयतु "$ ls space -l" , परिवर्तनं द्रष्टुं  Enter नुदतु  
 
+
"$ ls space -l" , परिवर्तनं द्रष्टुं  Enter नुदतु  
+
 
+
  
 
|-
 
|-
| 8:09
+
|08:09
|example2  इति सञ्चिकाया: कृते  user execute  - अनुमतिं दातुम् आदेशं  टङ्कयतु-
+
|example2  इति सञ्चिकाया: कृते  user execute  - अनुमतिं दातुम् आदेशं  टङ्कयतु- $ chmod space u+x space example2 ,Enter नुदतु
$ chmod space u+x space example2  
+
  
,Enter नुदतु
 
 
|-
 
|-
| 8:27
+
|08:27
|अधुना आदेशं  टङ्कयतु-  
+
|अधुना आदेशं  टङ्कयतु- $ ls space -l space example2 ,Enter नुदतु च
$ ls space -l space example2  
+
  
,Enter नुदतु च
 
 
|-
 
|-
|8:40
+
|08:40
 
|अत्र वयं द्रष्टुं शक्नुम: execute  इति अनुमति:  example2  निमित्तं उपयोक्तु: कृते नियुक्ता  
 
|अत्र वयं द्रष्टुं शक्नुम: execute  इति अनुमति:  example2  निमित्तं उपयोक्तु: कृते नियुक्ता  
 +
 
|-
 
|-
| 8:50
+
|08:50
|example3  निमित्तं  group  मध्ये write इति अनुमतिं योजयितुम्  
+
|example3  निमित्तं  group  मध्ये write इति अनुमतिं योजयितुम् आदेशं टङ्कयतु -$ chmod space g+w space example3 Enter नुदतु
आदेशं टङ्कयतु -
+
$ chmod space g+w space example3  
+
  
Enter नुदतु
 
 
|-
 
|-
| 9:10
+
|09:10
|अधुना टङ्कयतु  
+
|अधुना टङ्कयतु $ ls space -l space example3 Enter नुदतु
$ ls space -l space example3  
+
  
Enter नुदतु
 
 
|-
 
|-
|9:23
+
|09:23
| अत्र वयं पश्याम: यत्  group मध्ये  write इति अनुमति: समाविष्टा  
+
|अत्र वयं पश्याम: यत्  group मध्ये  write इति अनुमति: समाविष्टा  
|-
+
| 9:30
+
|सर्वत: write  इति अनुमतिं निष्कासयितुं , आदेशं टङ्कयतु -
+
  
$ chmod space a-w space example3  
+
|-
 +
|09:30
 +
|सर्वत: write  इति अनुमतिं निष्कासयितुं , आदेशं टङ्कयतु - $ chmod space a-w space example3 Enter  नुदतु
  
Enter  नुदतु
 
 
|-
 
|-
| 9:45
+
|09:45
|अधुना टङ्कयतु  
+
|अधुना टङ्कयतु $ ls space -l space example3 Enter नुदतु
  
$ ls space -l space example3
 
 
Enter नुदतु
 
 
|-
 
|-
|9:55
+
|09:55
 
|अत्र वयं पश्याम: यत्  write  इति अनुमति: सर्वत: निष्कासिता  
 
|अत्र वयं पश्याम: यत्  write  इति अनुमति: सर्वत: निष्कासिता  
 +
 
|-
 
|-
| 10:02
+
|10:02
 
|chgrp  इति आदेश: सञ्चिकानां वर्गं परिवर्तयितुम् प्रयुज्यते  
 
|chgrp  इति आदेश: सञ्चिकानां वर्गं परिवर्तयितुम् प्रयुज्यते  
 +
 
|-
 
|-
 
|10:10
 
|10:10
 
|Newgroup  इति एक: group ID - क्रमाङ्क: अथवा  /etc/group मध्ये स्थितं group -नाम भवति  
 
|Newgroup  इति एक: group ID - क्रमाङ्क: अथवा  /etc/group मध्ये स्थितं group -नाम भवति  
 +
 
|-
 
|-
 
|10:20
 
|10:20
 
|केवलं सञ्चिकाया: स्वामी अथवा अधिकृत-उपयोक्ता  group  परिवर्तयितुं शक्नोति   
 
|केवलं सञ्चिकाया: स्वामी अथवा अधिकृत-उपयोक्ता  group  परिवर्तयितुं शक्नोति   
 +
 
|-
 
|-
| 10:26
+
|10:26
|chgrp इत्यादेशस्य कृते अन्वय: अस्ति -
+
|chgrp इत्यादेशस्य कृते अन्वय: अस्ति -<nowiki>chgrp space [पर्याया:] space newgroup space files.</nowiki>
<nowiki>chgrp space [पर्याया:] space newgroup space files.</nowiki>
+
 
 
|-
 
|-
| 10:36
+
|10:36
|terminal  प्रति गच्छाम:, अधुना वयं chgrp  आदेशस्य  उदाहरणानि पश्याम:
+
|terminal  प्रति गच्छाम:, अधुना वयं chgrp  आदेशस्य  उदाहरणानि पश्याम:आदेशं टङ्कयतु -  $ ls space -l space example4  ,Enter  नुदतु च
  
आदेशं टङ्कयतु -  $ ls space -l space example4  ,
 
 
Enter  नुदतु च
 
 
|-
 
|-
 
|10:57
 
|10:57
 
|अत्र वयं पश्याम: यत्  shahid -उपयोक्तु: कृते  group-अनुमति: अस्ति   
 
|अत्र वयं पश्याम: यत्  shahid -उपयोक्तु: कृते  group-अनुमति: अस्ति   
 +
 
|-
 
|-
| 11:03
+
|11:03
 
|group-अनुमतिं परिवर्तयितुम् आदेशं टङ्कयतु - $ sudo space chgrp space rohit space example4
 
|group-अनुमतिं परिवर्तयितुम् आदेशं टङ्कयतु - $ sudo space chgrp space rohit space example4
 +
 
|-
 
|-
 
|11:20
 
|11:20
|Enter  नुदतु  
+
|Enter  नुदतु आवश्यकं  चेत् sudo -  कूटशब्दं ददातु
  
आवश्यकं  चेत् sudo -  कूटशब्दं ददातु
 
 
|-
 
|-
| 11:27
+
|11:27
|अधुना  आदेशं टङ्कयतु - $ ls space -l space example4  
+
|अधुना  आदेशं टङ्कयतु - $ ls space -l space example4 Enter  नुदतु 
  
Enter  नुदतु 
 
 
|-
 
|-
 
|11:38
 
|11:38
 
|वयमत्र पश्याम: यत्  shahid  इत्यस्य स्थाने  rohit  इति  परिवर्तितम्  group  दृश्यते  
 
|वयमत्र पश्याम: यत्  shahid  इत्यस्य स्थाने  rohit  इति  परिवर्तितम्  group  दृश्यते  
 +
 
|-
 
|-
| 11:46
+
|11:46
 
|inode  - क्रमाङ्क: इत्येष: अनन्य-पूर्णाङ्क:  device  इत्यनेन नियुक्त: भवति  
 
|inode  - क्रमाङ्क: इत्येष: अनन्य-पूर्णाङ्क:  device  इत्यनेन नियुक्त: भवति  
 +
 
|-
 
|-
 
|11:51
 
|11:51
 
|Inode  , नियत-सञ्चिकाया: विषये,  संधारिकाया: विषये वा प्राथमिकं ज्ञानं संगृह्णाति
 
|Inode  , नियत-सञ्चिकाया: विषये,  संधारिकाया: विषये वा प्राथमिकं ज्ञानं संगृह्णाति
 +
 
|-
 
|-
 
|11:57
 
|11:57
 
|सर्वा: सञ्चिका:  inodes इत्येभि: सह  hard links द्वारा अन्विता: भवन्ति   
 
|सर्वा: सञ्चिका:  inodes इत्येभि: सह  hard links द्वारा अन्विता: भवन्ति   
 +
 
|-
 
|-
 
|12:00
 
|12:00
 
|यदा कदापि  किञ्चन  program  सञ्चिकां  नाम्ना निर्दिशति , तदा system  , वस्तुत:  अनुरूपं  Inode  अन्वेष्टुं सञ्चिका-नाम्न: उपयोगं करोति   
 
|यदा कदापि  किञ्चन  program  सञ्चिकां  नाम्ना निर्दिशति , तदा system  , वस्तुत:  अनुरूपं  Inode  अन्वेष्टुं सञ्चिका-नाम्न: उपयोगं करोति   
 +
 
|-
 
|-
| 12:12
+
|12:12
 
|वयं सञ्चिकाया:  inode - क्रमाङ्कं द्रष्टुं  " ls space -i "  आदेशम् उपयोक्तुं शक्नुम:
 
|वयं सञ्चिकाया:  inode - क्रमाङ्कं द्रष्टुं  " ls space -i "  आदेशम् उपयोक्तुं शक्नुम:
 +
 
|-
 
|-
 
|12:19
 
|12:19
|आदेशं टङ्कयतु - $ ls space -i space example5
+
|आदेशं टङ्कयतु - $ ls space -i space example5 Enter  नुदतु
  
Enter  नुदतु
 
 
|-
 
|-
 
|12:29
 
|12:29
 
|सञ्चिकाया: पूर्वं लिखित: क्रमाङ्क: सञ्चिकाया: inode- क्रमाङ्क:  भवति  
 
|सञ्चिकाया: पूर्वं लिखित: क्रमाङ्क: सञ्चिकाया: inode- क्रमाङ्क:  भवति  
 +
 
|-
 
|-
| 12:35
+
|12:35
 
|Inode एकस्मिन् समये निश्चितरूपेण एकया एव  संधारिकया संबद्धं भवन्ति  
 
|Inode एकस्मिन् समये निश्चितरूपेण एकया एव  संधारिकया संबद्धं भवन्ति  
 +
 
|-
 
|-
 
|12:41
 
|12:41
|Hard links  एकस्य  inode द्वारा  अनेकै: संधारिका-नामभि: सह संबद्धानि भवन्ति  
+
|Hard links  एकस्य  inode द्वारा  अनेकै: संधारिका-नामभि: सह संबद्धानि भवन्ति link निर्मातुं  ln  इति आदेश: अस्ति
  
link निर्मातुं  ln  इति आदेश: अस्ति
 
 
|-
 
|-
| 12:52
+
|12:52
 
|hard link  निर्मातुं  ln इति आदेशस्य कृते अन्वय: अस्ति -
 
|hard link  निर्मातुं  ln इति आदेशस्य कृते अन्वय: अस्ति -
 +
 
|-
 
|-
 
|12:57
 
|12:57
 
|"ln space source space link " मध्ये  source  इति विद्यमाना सञ्चिका अस्ति , link  इति सञ्चिका च निर्मातव्या अस्ति  
 
|"ln space source space link " मध्ये  source  इति विद्यमाना सञ्चिका अस्ति , link  इति सञ्चिका च निर्मातव्या अस्ति  
 +
 
|-
 
|-
| 13:06
+
|13:06
 
|अधुना वयं  hard link  इत्यस्य कतिचन उदाहरणानि पश्याम:
 
|अधुना वयं  hard link  इत्यस्य कतिचन उदाहरणानि पश्याम:
 +
 
|-
 
|-
 
|13:10
 
|13:10
|अहं पुन: पटलं स्वच्छं करोमि ,अधुना आदेशं टङ्कयतु-
+
|अहं पुन: पटलं स्वच्छं करोमि ,अधुना आदेशं टङ्कयतु-"$ ln space example1 space exampleln " , Enter नुदतु
  
"$ ln space example1 space exampleln " , Enter नुदतु
 
 
|-
 
|-
| 13:25
+
|13:25
|सञ्चिका-द्वयस्य अपि  inode क्रमाङ्कं दर्शयितुम् आदेशं  टङ्कयतु-
+
|सञ्चिका-द्वयस्य अपि  inode क्रमाङ्कं दर्शयितुम् आदेशं  टङ्कयतु-$ ls space -i space example1 space exampleln Enter नुदतु
  
$ ls space -i space example1 space exampleln
 
 
Enter नुदतु
 
 
|-
 
|-
 
|13:41
 
|13:41
 
|अत्र वयं पश्याम: यत्  सञ्चिका-द्वयस्य अपि inode क्रमाङ्क: समान: अस्ति , example1 इति सञ्चिकाया: कृते  " file exampleln " इति  hard link  अस्ति  
 
|अत्र वयं पश्याम: यत्  सञ्चिका-द्वयस्य अपि inode क्रमाङ्क: समान: अस्ति , example1 इति सञ्चिकाया: कृते  " file exampleln " इति  hard link  अस्ति  
 +
 
|-
 
|-
| 13:54
+
|13:54
 
|"Soft link symbolic link " इति सञ्चिकाया: कश्चन विशिष्ट: प्रकार: य: ,संधारिकाया: अन्य-सञ्चिकाया:  वा सदर्भं संपूर्ण-मार्ग-नाम्ना ,संबद्ध-मार्ग-नाम्ना वा समाविशति  
 
|"Soft link symbolic link " इति सञ्चिकाया: कश्चन विशिष्ट: प्रकार: य: ,संधारिकाया: अन्य-सञ्चिकाया:  वा सदर्भं संपूर्ण-मार्ग-नाम्ना ,संबद्ध-मार्ग-नाम्ना वा समाविशति  
 +
 
|-
 
|-
| 14:07
+
|14:07
 
|soft link  निर्मातुं  ln  आदेशस्य अन्वय: अस्ति -  
 
|soft link  निर्मातुं  ln  आदेशस्य अन्वय: अस्ति -  
 +
 
|-
 
|-
 
|14:12
 
|14:12
 
|ln space -s space {target-सञ्चिकानाम} space {symbolic-सञ्चिकानाम}  
 
|ln space -s space {target-सञ्चिकानाम} space {symbolic-सञ्चिकानाम}  
 +
 
|-
 
|-
| 14:19
+
|14:19
 
|अधुना वयं  soft link  इत्यस्य कतिचन उदाहरणानि पश्याम:
 
|अधुना वयं  soft link  इत्यस्य कतिचन उदाहरणानि पश्याम:
 +
 
|-
 
|-
| 14:25
+
|14:25
|soft link, निर्मातुम् आदेशं टङ्कयतु -
+
|soft link, निर्मातुम् आदेशं टङ्कयतु -$ ln space -s space example1 space examplesoft
  
$ ln space -s space example1 space examplesoft
 
 
|-
 
|-
 
|14:40
 
|14:40
|Enter   नुदतु  
+
|Enter नुदतु  
 +
 
 
|-
 
|-
| 14:43
+
|14:43
|अधुना सञ्चिकाद्वयस्य अपि  inode क्रमाङ्कं सूचीं च दर्शयितुम् आदेशं टङ्कयतु -
+
|अधुना सञ्चिकाद्वयस्य अपि  inode क्रमाङ्कं सूचीं च दर्शयितुम् आदेशं टङ्कयतु -$ ls space -li space example1 space examplesoft
  
$ ls space -li space example1 space examplesoft
 
 
|-
 
|-
 
|15:01
 
|15:01
 
|Enter नुदतु
 
|Enter नुदतु
 +
 
|-
 
|-
 
|15:03
 
|15:03
 
|अत्र वयं पश्याम: यत् सञ्चिकाद्वयस्य  inode क्रमाङ्क: भिन्न: अस्ति ,अपि च  "examplesoft " इति example1  इत्यस्य  softlink  अस्ति   
 
|अत्र वयं पश्याम: यत् सञ्चिकाद्वयस्य  inode क्रमाङ्क: भिन्न: अस्ति ,अपि च  "examplesoft " इति example1  इत्यस्य  softlink  अस्ति   
 +
 
|-
 
|-
| 15:16
+
|15:16
 
|अथ अस्मिन् पाठे अस्माभि:  Linux  - सञ्चिकानां धर्मा: पठिता: यथा - अनुमते: स्वामित्वस्य वर्गस्य च परिवर्तनम्  
 
|अथ अस्मिन् पाठे अस्माभि:  Linux  - सञ्चिकानां धर्मा: पठिता: यथा - अनुमते: स्वामित्वस्य वर्गस्य च परिवर्तनम्  
 +
 
|-
 
|-
 
|15:26
 
|15:26
 
|सञ्चिकाया:  inode, soft  ,hard link  च इत्यस्य विषये अपि पठितम्  
 
|सञ्चिकाया:  inode, soft  ,hard link  च इत्यस्य विषये अपि पठितम्  
 +
 
|-
 
|-
 
|15:31
 
|15:31
 
|अत्र पाठ: असौ समाप्यते  
 
|अत्र पाठ: असौ समाप्यते  
 +
 
|-
 
|-
 
|15:35
 
|15:35
 
|Spoken Tutorial  इति  Talk to a Teacher- प्रकल्प-भाग: ,स:  National Mission on Education through ICT  इत्यनेन साहाय्यीकृत:
 
|Spoken Tutorial  इति  Talk to a Teacher- प्रकल्प-भाग: ,स:  National Mission on Education through ICT  इत्यनेन साहाय्यीकृत:
 +
 
|-
 
|-
 
|15:44
 
|15:44
 
|अस्य अधिक-ज्ञानम् अस्मिन् संधाने उपलभ्यते  
 
|अस्य अधिक-ज्ञानम् अस्मिन् संधाने उपलभ्यते  
 +
 
|-
 
|-
 
|15:50
 
|15:50
 
|एतत्-पाठ-अनुवादकर्त्री इयं नन्दिनी IIT - मुम्बयीत: आपृच्छते भवन्तं , संपर्कार्थं धन्यवादा: !
 
|एतत्-पाठ-अनुवादकर्त्री इयं नन्दिनी IIT - मुम्बयीत: आपृच्छते भवन्तं , संपर्कार्थं धन्यवादा: !
 
|}
 
|}

Latest revision as of 10:45, 30 March 2017

Time Narration
00:00 Linux - सञ्चिकाया: धर्मा: इत्यस्मिन् spoken tutorial मध्ये स्वागतम्
00:05 example1, example2, example3, example4, example5, testchown च इति आसां रिक्त-सञ्चिकानां निर्माणम् इति पाठस्य अस्य पूर्वावश्यकता
00:18 कृपया test_chown तथैव directory1 इति संधारिका-द्वयं रिक्तं निर्मातु
00:25 सञ्चिका-धर्म: नाम किञ्चन metadata यत् संगणक-सञ्चिकां वर्णयति ,तत्-संबद्धं वा भवति इति
00:33 सञ्चिका-धर्मा: नाम केचन विशेषा: ये सञ्चिकां वर्णयन्ति यथा तत्-स्वामी , तत्-प्रकार: , तत्-उपयोगस्य अनुमति: इत्यादिकम्
00:45 सञ्चिकाया: ,संधारिकाया: वा स्वामित्वं परिवर्तयितुं "c-h own" इति आदेश: प्रयुज्यते ,एष: व्यवस्थापक-आदेश: अस्ति , मूल-उपयोक्ता एव सञ्चिकाया: ,संधारिकाया: वा स्वामित्वं परिवर्तयितुं शक्नोति
01:00 chown - आदेशस्य अन्वय: अस्ति - chown space options space स्वामि-नाम space सञ्चिकानाम, संधारिका-नाम वा
01:13 वयं chown - आदेशेन सह एतान् पर्यायान् अपि दातुं शक्नुम:
01:18 -R : इत्यनेन संधारिकाया: उपसन्धारिकायां विद्यमानानां सञ्चिकानाम् अनुमति: परिवर्त्यते यस्यां भवान् साम्प्रतम् अस्ति
01:28 -c : इत्यनेन प्रत्येकं सञ्चिकाया: अनुमति: परिवर्त्यते
01:33 -f :-f : इत्यनेन ch own आदेशे दोष-दर्शनं निवार्यते
01:37 अधुना वयं कानिचन प्रत्यक्षं पश्याम:
01:40 अथ terminal प्रति गच्छतु, वयं संधारिकां गच्छाम: यत्र अस्माभि: रिक्त-सञ्चिका: धारिका: च निर्मिता: सन्ति , तन्निमित्तं "cd space Desktop slash file attribute " , enter नुदतु च
01:56 अधुना आदेशं टङ्कयतु- "$ ls space -l space testchown इत्युक्ते t-e-s-t-c-h-o-w-n " , enter नुदतु च
02:11 अत्र वयं पश्याम: 'testchown' - सञ्चिकाया: स्वामी शाहिद: अस्ति
02:18 सञ्चिकाया: स्वामिनं परिवर्तयितुम् आदेशं टङ्कयतु -"$ sudo space c-h own space इत्युक्ते a-n-u-s-h-a anusha space testchown इत्युक्ते t-e-s-t-c-h-o-w-n " , enter नुदतु च
02:36 sudo - कूटशब्दं लिखतु , पुन: Enter नुदतु च
02:44 अधुना टङ्कयतु- $ ls space -l space t-e-s-t-c-h-o-w-n Enter नुदतु च ,अत्र वयं पश्याम: , सञ्चिकाया: नूतना स्वामिनी अनुषा अस्ति इति
03:03 अधुना वयं द्रक्ष्याम: संधारिकाया: स्वामित्वं कथं परिवर्तनीयम् इति
03:07 आदेशं टङ्कयतु -" $ ls -l " , Enter नुदतु च अत्र वयं द्रष्टुं शक्नुम: 'test_chown' संधारिकाया: स्वामी शाहिद: अस्ति
03:21 संधारिकाया: स्वामित्वं परिवर्तयितुम् आदेशं टङ्कयतु -
03:26 $ sudo space chown space minus capital R space a-n-u-s-h-a anusha spacetest_chown यत् अस्ति संधारिकानाम Enter नुदतु च
03:44 आवश्यक: चेत् sudo - कूटशब्दं लिखतु ,पुन: Enter नुदतु च
03:49 अस्माकं स्पष्टतार्थं Clt+L नुत्त्वा पटलं स्वच्छं कुर्म: , अधुना टङ्कयतु -$ ls space -l , Enter नुदतु अत्र वयं पश्याम: संधारिकाया: नूतना स्वामिनी अस्ति अनुषा
04:06 "chmod " इति आदेश: सञ्चिकानाम् उपयोगस्य अनुमतिं परिवर्तयितुम् प्रयुज्यते
04:13 chmod इति आदेशस्य अन्वय: अस्ति chmod space [पर्याया:] space mode space सञ्चिकानाम space chmod space [पर्याया:] space सञ्चिकानाम वयं chmod इति आदेशेन सह एतान् पर्यायान् अपि दातुं शक्नुम:
04:29 "-c ": परिवर्तित-सञ्चिकानां मुद्रण-विषयकं ज्ञानं दातुं प्रयुज्यते
04:34 "-f ": chmod या: सञ्चिका: परिवर्तयितुं न शक्नोति तासां ज्ञानम् उपयोक्तु: न भवेत् इति अत: प्रयुज्यते
04:41 अनुमते: एते प्रकारा: सन्ति -
04:44 r : पठनम् w : लेखनम् x : सञ्चालनम् s : उपयोक्तु: वर्गस्य वा ID-विन्यसनम्
04:54 अथवा , वयं अङ्क-त्रयस्य अष्टकेन अनुमती: निर्देष्टुं शक्नुम:
05:00 प्रथम: अङ्क: स्वामिन: अनुमते: कृते भवति , द्वितीय: समूहस्य अनुमते: कृते भवति , तृतीय: च अन्यस्य अनुमते: कृते भवति
05:09 एतानि अष्टक-मूल्यानि योजयित्वा अनुमतय: गणिता: भवन्ति 4 -इत्युक्ते पठनम् 2 - इत्युक्ते लेखनम् 1 - इत्युक्ते अनुष्ठानम्
05:20 अधुना वयं chmod इत्यस्य कानिचन उदाहरणानि पश्याम: , terminal प्रति गच्छतु , execute-by-user इति अनुमतिं example1 इति सञ्चिकया योजयितुम् आदेशं लिखतु
05:30 तस्मात् पूर्वं अहं पुन: Clt+l पटलं स्वच्छं करोमि
05:36 अधुना टङ्कयाम:"$ chmod space u+x space example1 " Enter नुदतु
05:49 अधुना टङ्कयतु - "$ ls space -l space example1 " परिवर्तनं द्रष्टुं Enter नुदतु
06:01 अत्र स्वामिन: द्वारा read/write/execute इति अनुमति: , group -द्वारा read/execute इति अनुमति: , अन्यद्वारा execute-only इति अनुमति: च example1 सञ्चिकाया: कृते नियोक्तुं शक्या
06:15 अधुना संसूचके टङ्कयतु - "chmod space 751 space example1" Enter नुदतु
06:26 अधुना टङ्कयतु "$ ls space -l space example1 " ,Enter नुदतु च
06:35 अत्र वयं पश्याम: यत् उपरितन-आदेश: स्वामिन: द्वारा read/write/execute इति अनुमत्या , group -द्वारा read/execute इति अनुमत्या , अन्यद्वारा execute-only इति अनुमत्या च example1 सञ्चिकाया: कृते नियुक्त:
06:52 प्रत्येकस्य कृते read-only इति अनुमतिं example1 सञ्चिकया नियोक्तुम् आदेशं टङ्कयतु - "$ chmod space =r space example1" Enter नुदतु च
07:08 अधुना आदेशं टङ्कयतु - "$ ls space -l space example1" Enter नुदतु
07:19 अत्र वयं पश्याम: यत् प्रत्येकस्य कृते example1 सञ्चिकया read-only इति अनुमति: नियुक्ता
07:30 पुन: पुन: अनुमतिं परिवर्तयितुम् अपि च प्रत्येकस्य कृते read-and-execute निर्देष्टुं तथा च directory1 इत्यस्या: स्वामिनं write-access दातुम् आदेशं टङ्कयतु-
07:44 $ chmod space minus capital R space 755 space directory1 Enter नुदतु
08:00 अधुना टङ्कयतु "$ ls space -l" , परिवर्तनं द्रष्टुं Enter नुदतु
08:09 example2 इति सञ्चिकाया: कृते user execute - अनुमतिं दातुम् आदेशं टङ्कयतु- $ chmod space u+x space example2 ,Enter नुदतु
08:27 अधुना आदेशं टङ्कयतु- $ ls space -l space example2 ,Enter नुदतु च
08:40 अत्र वयं द्रष्टुं शक्नुम: execute इति अनुमति: example2 निमित्तं उपयोक्तु: कृते नियुक्ता
08:50 example3 निमित्तं group मध्ये write इति अनुमतिं योजयितुम् आदेशं टङ्कयतु -$ chmod space g+w space example3 Enter नुदतु
09:10 अधुना टङ्कयतु $ ls space -l space example3 Enter नुदतु
09:23 अत्र वयं पश्याम: यत् group मध्ये write इति अनुमति: समाविष्टा
09:30 सर्वत: write इति अनुमतिं निष्कासयितुं , आदेशं टङ्कयतु - $ chmod space a-w space example3 Enter नुदतु
09:45 अधुना टङ्कयतु $ ls space -l space example3 Enter नुदतु
09:55 अत्र वयं पश्याम: यत् write इति अनुमति: सर्वत: निष्कासिता
10:02 chgrp इति आदेश: सञ्चिकानां वर्गं परिवर्तयितुम् प्रयुज्यते
10:10 Newgroup इति एक: group ID - क्रमाङ्क: अथवा /etc/group मध्ये स्थितं group -नाम भवति
10:20 केवलं सञ्चिकाया: स्वामी अथवा अधिकृत-उपयोक्ता group परिवर्तयितुं शक्नोति
10:26 chgrp इत्यादेशस्य कृते अन्वय: अस्ति -chgrp space [पर्याया:] space newgroup space files.
10:36 terminal प्रति गच्छाम:, अधुना वयं chgrp आदेशस्य उदाहरणानि पश्याम:आदेशं टङ्कयतु - $ ls space -l space example4 ,Enter नुदतु च
10:57 अत्र वयं पश्याम: यत् shahid -उपयोक्तु: कृते group-अनुमति: अस्ति
11:03 group-अनुमतिं परिवर्तयितुम् आदेशं टङ्कयतु - $ sudo space chgrp space rohit space example4
11:20 Enter नुदतु आवश्यकं चेत् sudo - कूटशब्दं ददातु
11:27 अधुना आदेशं टङ्कयतु - $ ls space -l space example4 Enter नुदतु
11:38 वयमत्र पश्याम: यत् shahid इत्यस्य स्थाने rohit इति परिवर्तितम् group दृश्यते
11:46 inode - क्रमाङ्क: इत्येष: अनन्य-पूर्णाङ्क: device इत्यनेन नियुक्त: भवति
11:51 Inode , नियत-सञ्चिकाया: विषये, संधारिकाया: विषये वा प्राथमिकं ज्ञानं संगृह्णाति
11:57 सर्वा: सञ्चिका: inodes इत्येभि: सह hard links द्वारा अन्विता: भवन्ति
12:00 यदा कदापि किञ्चन program सञ्चिकां नाम्ना निर्दिशति , तदा system , वस्तुत: अनुरूपं Inode अन्वेष्टुं सञ्चिका-नाम्न: उपयोगं करोति
12:12 वयं सञ्चिकाया: inode - क्रमाङ्कं द्रष्टुं " ls space -i " आदेशम् उपयोक्तुं शक्नुम:
12:19 आदेशं टङ्कयतु - $ ls space -i space example5 Enter नुदतु
12:29 सञ्चिकाया: पूर्वं लिखित: क्रमाङ्क: सञ्चिकाया: inode- क्रमाङ्क: भवति
12:35 Inode एकस्मिन् समये निश्चितरूपेण एकया एव संधारिकया संबद्धं भवन्ति
12:41 Hard links एकस्य inode द्वारा अनेकै: संधारिका-नामभि: सह संबद्धानि भवन्ति link निर्मातुं ln इति आदेश: अस्ति
12:52 hard link निर्मातुं ln इति आदेशस्य कृते अन्वय: अस्ति -
12:57 "ln space source space link " मध्ये source इति विद्यमाना सञ्चिका अस्ति , link इति सञ्चिका च निर्मातव्या अस्ति
13:06 अधुना वयं hard link इत्यस्य कतिचन उदाहरणानि पश्याम:
13:10 अहं पुन: पटलं स्वच्छं करोमि ,अधुना आदेशं टङ्कयतु-"$ ln space example1 space exampleln " , Enter नुदतु
13:25 सञ्चिका-द्वयस्य अपि inode क्रमाङ्कं दर्शयितुम् आदेशं टङ्कयतु-$ ls space -i space example1 space exampleln Enter नुदतु
13:41 अत्र वयं पश्याम: यत् सञ्चिका-द्वयस्य अपि inode क्रमाङ्क: समान: अस्ति , example1 इति सञ्चिकाया: कृते " file exampleln " इति hard link अस्ति
13:54 "Soft link symbolic link " इति सञ्चिकाया: कश्चन विशिष्ट: प्रकार: य: ,संधारिकाया: अन्य-सञ्चिकाया: वा सदर्भं संपूर्ण-मार्ग-नाम्ना ,संबद्ध-मार्ग-नाम्ना वा समाविशति
14:07 soft link निर्मातुं ln आदेशस्य अन्वय: अस्ति -
14:12 ln space -s space {target-सञ्चिकानाम} space {symbolic-सञ्चिकानाम}
14:19 अधुना वयं soft link इत्यस्य कतिचन उदाहरणानि पश्याम:
14:25 soft link, निर्मातुम् आदेशं टङ्कयतु -$ ln space -s space example1 space examplesoft
14:40 Enter नुदतु
14:43 अधुना सञ्चिकाद्वयस्य अपि inode क्रमाङ्कं सूचीं च दर्शयितुम् आदेशं टङ्कयतु -$ ls space -li space example1 space examplesoft
15:01 Enter नुदतु
15:03 अत्र वयं पश्याम: यत् सञ्चिकाद्वयस्य inode क्रमाङ्क: भिन्न: अस्ति ,अपि च "examplesoft " इति example1 इत्यस्य softlink अस्ति
15:16 अथ अस्मिन् पाठे अस्माभि: Linux - सञ्चिकानां धर्मा: पठिता: यथा - अनुमते: स्वामित्वस्य वर्गस्य च परिवर्तनम्
15:26 सञ्चिकाया: inode, soft ,hard link च इत्यस्य विषये अपि पठितम्
15:31 अत्र पाठ: असौ समाप्यते
15:35 Spoken Tutorial इति Talk to a Teacher- प्रकल्प-भाग: ,स: National Mission on Education through ICT इत्यनेन साहाय्यीकृत:
15:44 अस्य अधिक-ज्ञानम् अस्मिन् संधाने उपलभ्यते
15:50 एतत्-पाठ-अनुवादकर्त्री इयं नन्दिनी IIT - मुम्बयीत: आपृच्छते भवन्तं , संपर्कार्थं धन्यवादा: !

Contributors and Content Editors

PoojaMoolya, Sneha