Difference between revisions of "Linux-Old/C2/Ubuntu-Software-Center/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
m (moved Linux-Ubuntu/C2/Ubuntu-Software-Center/Sanskrit to Linux/C2/Ubuntu-Software-Center/Sanskrit: Combining Linux & Linux-Ubuntu FOSS Categories.)
m (Nancyvarkey moved page Linux/C2/Ubuntu-Software-Center/Sanskrit to Linux-Old/C2/Ubuntu-Software-Center/Sanskrit without leaving a redirect)
 
(2 intermediate revisions by one other user not shown)
Line 1: Line 1:
{| border=1
+
{| Border = 1
!Time
+
| '''Time'''
!Narration
+
|'''Narration'''
 +
 
 
|-
 
|-
|0:00
+
|00:00
 
|Ubuntu Software Center. इत्यस्य  Spoken Tutorial  मध्ये स्वागतम्  
 
|Ubuntu Software Center. इत्यस्य  Spoken Tutorial  मध्ये स्वागतम्  
 +
 
|-
 
|-
|0:04
+
|00:04
 
|पाठे अस्मिन् वयं  पठिष्याम:  Ubuntu Software Center,  इत्यस्य उपयोगं , तथैव तद्द्वारा   
 
|पाठे अस्मिन् वयं  पठिष्याम:  Ubuntu Software Center,  इत्यस्य उपयोगं , तथैव तद्द्वारा   
 +
 
|-
 
|-
|0:09
+
|00:09
 
|तन्त्रांशस्य  अवारोपणं , संस्थापनं , नवीकरणं , निष्कासनं  च  
 
|तन्त्रांशस्य  अवारोपणं , संस्थापनं , नवीकरणं , निष्कासनं  च  
 +
 
|-
 
|-
|0:16
+
|00:16
 
|किन्तु किं नाम Ubuntu Software Center ?
 
|किन्तु किं नाम Ubuntu Software Center ?
 +
 
|-
 
|-
|0:18
+
|00:18
 
|इदं किञ्चित् उपकरणं यत् भवन्तं  Ubuntu  प्रणाल्यां तन्त्रांशं  व्यवस्थापयितुं  अनुमनुते
 
|इदं किञ्चित् उपकरणं यत् भवन्तं  Ubuntu  प्रणाल्यां तन्त्रांशं  व्यवस्थापयितुं  अनुमनुते
 
    
 
    
 
|-
 
|-
|0:23
+
|00:23
 
|तन्त्रांशं  अन्वेष्टुं , अवारोपयितुं , संस्थापयितुं , नवीकर्तुं , निष्कासयितुं वा अस्य उपयोग: शक्य:
 
|तन्त्रांशं  अन्वेष्टुं , अवारोपयितुं , संस्थापयितुं , नवीकर्तुं , निष्कासयितुं वा अस्य उपयोग: शक्य:
 
      
 
      
 
|-
 
|-
|0:30
+
|00:30
 
|Ubuntu Software Center  प्रत्येकं तन्त्रांशस्य कृते पुनरीक्षणस्य मूल्याङ्कनस्य च सूचिं करोति
 
|Ubuntu Software Center  प्रत्येकं तन्त्रांशस्य कृते पुनरीक्षणस्य मूल्याङ्कनस्य च सूचिं करोति
  
 
|-
 
|-
|0:36
+
|00:36
 
|इत्थं भवान् तन्त्रांशस्य उपयोगात् पूर्वं तस्मिन् विषये जानीयात्
 
|इत्थं भवान् तन्त्रांशस्य उपयोगात् पूर्वं तस्मिन् विषये जानीयात्
 
      
 
      
 
|-
 
|-
|0:41
+
|00:41
 
|इदं  तन्त्रांश-इतिहासमपि रक्षति  
 
|इदं  तन्त्रांश-इतिहासमपि रक्षति  
 +
 
|-
 
|-
|0:45
+
|00:45
 
|पाठे अस्मिन् वयं Ubuntu Software Center निमित्तं  Ubuntu - संस्करणं 11.10  उपयुञ्ज्महे  
 
|पाठे अस्मिन् वयं Ubuntu Software Center निमित्तं  Ubuntu - संस्करणं 11.10  उपयुञ्ज्महे  
 +
 
|-
 
|-
|0:52
+
|00:52
 
|पाठस्य आरम्भार्थं ,  
 
|पाठस्य आरम्भार्थं ,  
  
 
|-
 
|-
|0:54
+
|00:54
 
|भवान् अन्तर्जालेन संयुक्त: स्यात्  
 
|भवान् अन्तर्जालेन संयुक्त: स्यात्  
  
 
|-
 
|-
|0:56
+
|00:56
 
|तन्त्रांशं संस्थापयितुं  भवान् प्रणाली-प्रशासक: स्यात् अथवा भवत: प्रशासकीय-अधिकारा: स्यु:
 
|तन्त्रांशं संस्थापयितुं  भवान् प्रणाली-प्रशासक: स्यात् अथवा भवत: प्रशासकीय-अधिकारा: स्यु:
 +
 
|-
 
|-
|1:04
+
|01:04
 
|स्वस्य  Launcher - त:  Ubuntu Software Center - चित्रकं नुदतु  
 
|स्वस्य  Launcher - त:  Ubuntu Software Center - चित्रकं नुदतु  
 +
 
|-
 
|-
|1:08
+
|01:08
 
|Ubuntu Software Center - गवाक्ष: आविर्भवति
 
|Ubuntu Software Center - गवाक्ष: आविर्भवति
 +
 
|-
 
|-
|1:12
+
|01:12
 
|गवाक्षे उपरितन-वामभागे सर्वे संस्थापित-तन्त्रांशा: इतिहास-पिञ्जा: च दृश्यन्ते  
 
|गवाक्षे उपरितन-वामभागे सर्वे संस्थापित-तन्त्रांशा: इतिहास-पिञ्जा: च दृश्यन्ते  
  
 
|-
 
|-
|1:19
+
|01:19
 
|उपरितन-दक्षिण-कोणे च अन्वेषण-पिटक: दृश्यते  
 
|उपरितन-दक्षिण-कोणे च अन्वेषण-पिटक: दृश्यते  
  
 
|-
 
|-
|1:23
+
|01:23
 
|Ubuntu Software Center - गवाक्ष: भाग-द्वये विभक्त: अस्ति  
 
|Ubuntu Software Center - गवाक्ष: भाग-द्वये विभक्त: अस्ति  
  
 
|-
 
|-
|1:28
+
|01:28
 
|वाम-भागे तन्त्रांश-वर्गाणाम् आवलि: दृश्यते  
 
|वाम-भागे तन्त्रांश-वर्गाणाम् आवलि: दृश्यते  
 +
 
|-
 
|-
|1:33
+
|01:33
 
|दक्षिण-भाग:  What’s New,  Top Rated च दर्शयति  
 
|दक्षिण-भाग:  What’s New,  Top Rated च दर्शयति  
 +
 
|-
 
|-
|1:38
+
|01:38
 
|What’s New  भाग: नाविन्येन सृष्टं तन्त्रांशं सूचिबद्धं करोति  
 
|What’s New  भाग: नाविन्येन सृष्टं तन्त्रांशं सूचिबद्धं करोति  
  
 
|-
 
|-
|1:42
+
|01:42
 
|Top Rated  भाग: येषां उपयोग: आधिक्येन भवति ये च आधिक्येन अवारोप्यन्ते तेषां तन्त्रांशानाम् आवलिं दर्शयति  
 
|Top Rated  भाग: येषां उपयोग: आधिक्येन भवति ये च आधिक्येन अवारोप्यन्ते तेषां तन्त्रांशानाम् आवलिं दर्शयति  
  
 
|-
 
|-
|1:51
+
|01:51
 
|अथ वर्गश: तन्त्रांशस्य गवेषणं कुर्म:
 
|अथ वर्गश: तन्त्रांशस्य गवेषणं कुर्म:
 +
 
|-
 
|-
|1:55
+
|01:55
 
|वामभागे  Internet.  इत्यत्र नुदतु  
 
|वामभागे  Internet.  इत्यत्र नुदतु  
 +
 
|-
 
|-
|1:58
+
|01:58
 
|अन्तर्जाल -वर्गस्य कृते  top rated  तथैव अन्तर्जाल- तन्त्रांशानाम् आवलि: दृश्यते  
 
|अन्तर्जाल -वर्गस्य कृते  top rated  तथैव अन्तर्जाल- तन्त्रांशानाम् आवलि: दृश्यते  
  
 
|-
 
|-
|2:05
+
|02:05
 
|पश्यतु यत् कतिनाञ्चन तन्त्रांशानां कृते अङ्कित-चिह्नेन सह एकं वर्तुलं दत्तम् अस्ति  
 
|पश्यतु यत् कतिनाञ्चन तन्त्रांशानां कृते अङ्कित-चिह्नेन सह एकं वर्तुलं दत्तम् अस्ति  
  
 
|-
 
|-
|2:10
+
|02:10
 
|अनेन ज्ञायते यत् तन्त्रांश: आदावेव भवत्-सङ्गणके संस्थापितम् अस्ति  
 
|अनेन ज्ञायते यत् तन्त्रांश: आदावेव भवत्-सङ्गणके संस्थापितम् अस्ति  
 +
 
|-
 
|-
|2:15
+
|02:15
 
|अन्तर्जाल-वर्गे इतोऽपि अन्य-तन्त्रांशं द्रष्टुं  All icon  इत्यत्र नुदतु  
 
|अन्तर्जाल-वर्गे इतोऽपि अन्य-तन्त्रांशं द्रष्टुं  All icon  इत्यत्र नुदतु  
 +
 
|-
 
|-
|2:21
+
|02:21
 
|अन्तर्जाल-वर्गस्य कृते उपलब्धा: सर्वे तन्त्रांशा: गवाक्षे सूचिबद्धा: सन्ति   
 
|अन्तर्जाल-वर्गस्य कृते उपलब्धा: सर्वे तन्त्रांशा: गवाक्षे सूचिबद्धा: सन्ति   
  
 
|-
 
|-
|2:26
+
|02:26
 
|भवान् नाम्ना , Top rated  इत्यनेन , नवीनतमेन वा  तन्त्रांशं  वर्गीकर्तुं शक्नोति  
 
|भवान् नाम्ना , Top rated  इत्यनेन , नवीनतमेन वा  तन्त्रांशं  वर्गीकर्तुं शक्नोति  
 +
 
|-
 
|-
|2:32
+
|02:32
 
|उपरिष्टात् दक्षिण-कोणे अधोगमं बाणं नुदतु  
 
|उपरिष्टात् दक्षिण-कोणे अधोगमं बाणं नुदतु  
 +
 
|-
 
|-
|2:36
+
|02:36
 
|आवलित: Top Rated. चिनोतु  
 
|आवलित: Top Rated. चिनोतु  
 +
 
|-
 
|-
|2:40
+
|02:40
 
|अन्तर्जाल-तन्त्रांश: मूल्याङ्कनानुसारं वर्गीक्रियते  
 
|अन्तर्जाल-तन्त्रांश: मूल्याङ्कनानुसारं वर्गीक्रियते  
 +
 
|-
 
|-
|2:45
+
|02:45
 
|भवत् -सङ्गणके संस्थापित-तन्त्रांशानाम् आवलिं द्रष्टुं  
 
|भवत् -सङ्गणके संस्थापित-तन्त्रांशानाम् आवलिं द्रष्टुं  
  
 
|-
 
|-
|2:50
+
|02:50
 
|Installed  इति पिञ्जं नुदतु  
 
|Installed  इति पिञ्जं नुदतु  
 +
 
|-
 
|-
|2:53
+
|02:53
 
|तन्त्रांश-वर्ग: दृश्यते  
 
|तन्त्रांश-वर्ग: दृश्यते  
 +
 
|-
 
|-
|2:56
+
|02:56
 
|लघु-त्रिकोणाकारकं पिञ्जं नुदतु यत्  Sound , Video च इत्यनयो: पुरत: अस्ति  
 
|लघु-त्रिकोणाकारकं पिञ्जं नुदतु यत्  Sound , Video च इत्यनयो: पुरत: अस्ति  
  
 
|-
 
|-
|3:02
+
|03:02
 
|भवत्-सङ्गणके ध्वनि-चलत्-चित्रयो: कृते  संस्थापित-तन्त्रांशानाम् आवलि: दृश्येत
 
|भवत्-सङ्गणके ध्वनि-चलत्-चित्रयो: कृते  संस्थापित-तन्त्रांशानाम् आवलि: दृश्येत
 +
 
|-
 
|-
|3:08
+
|03:08
 
|All Software  नुदाम:  drop-down त: च  Provided by Ubuntu  चिनुम:
 
|All Software  नुदाम:  drop-down त: च  Provided by Ubuntu  चिनुम:
  
 
|-
 
|-
|3:14
+
|03:14
 
|Ubuntu  द्वारा प्रदत्ता: सर्वे तन्त्रांशा: सूचिबद्धा: भवन्ति .  
 
|Ubuntu  द्वारा प्रदत्ता: सर्वे तन्त्रांशा: सूचिबद्धा: भवन्ति .  
  
 
|-
 
|-
|3:19
+
|03:19
 
|अधुना VLC media player. इति तन्त्रांशं संस्थापयाम:
 
|अधुना VLC media player. इति तन्त्रांशं संस्थापयाम:
 +
 
|-
 
|-
|3:24
+
|03:24
 
|गवाक्षे उपरितन- दक्षिण-कोणस्थ -अन्वेषण-पिटके टङ्कयतु - VLC
 
|गवाक्षे उपरितन- दक्षिण-कोणस्थ -अन्वेषण-पिटके टङ्कयतु - VLC
  
 
|-
 
|-
|3:29
+
|03:29
 
|VLC media player  दृश्यते
 
|VLC media player  दृश्यते
 +
 
|-
 
|-
|3:33
+
|03:33
 
|अधुना  Install. इत्यत्र नुदतु  
 
|अधुना  Install. इत्यत्र नुदतु  
  
 
|-
 
|-
|3:35
+
|03:35
 
|Authentication  इति संवाद-पिटक: उद्भवति  
 
|Authentication  इति संवाद-पिटक: उद्भवति  
  
 
|-
 
|-
|3:38
+
|03:38
 
|भवत: प्रणाली - शब्दकूटं ददातु
 
|भवत: प्रणाली - शब्दकूटं ददातु
 +
 
|-
 
|-
|3:42
+
|03:42
 
|Authenticate.  इत्यत्र नुदतु   
 
|Authenticate.  इत्यत्र नुदतु   
  
 
|-
 
|-
|3:44
+
|03:44
 
|progress bar  पश्यतु , येन  VLC संस्थाप्यमानमस्ति इति ज्ञायते
 
|progress bar  पश्यतु , येन  VLC संस्थाप्यमानमस्ति इति ज्ञायते
 +
 
|-
 
|-
|3:50
+
|03:50
 
|तन्त्रांशानां आकारानुसारं संख्यानुसारं च  तत्-संस्थापनार्थं  न्यून: अधिक: वा  समय: आवश्यक:
 
|तन्त्रांशानां आकारानुसारं संख्यानुसारं च  तत्-संस्थापनार्थं  न्यून: अधिक: वा  समय: आवश्यक:
  
 
|-
 
|-
|3:57
+
|03:57
 
|तत्-प्रगति: च उपरितन-पिञ्जेन  निर्दिश्यते.  
 
|तत्-प्रगति: च उपरितन-पिञ्जेन  निर्दिश्यते.  
  
 
|-
 
|-
|4:02
+
|04:02
 
|संस्थापन -काले भवान् अन्यानि applications  द्रष्टुं शक्नोति  
 
|संस्थापन -काले भवान् अन्यानि applications  द्रष्टुं शक्नोति  
 +
 
|-
 
|-
|4:07
+
|04:07
 
|VLC  इत्यस्मिन् संस्थापिते सति ,VLC. इत्यत्र लघु हरित-चिह्नं दृश्यते  
 
|VLC  इत्यस्मिन् संस्थापिते सति ,VLC. इत्यत्र लघु हरित-चिह्नं दृश्यते  
 +
 
|-
 
|-
|4:13
+
|04:13
 
|दक्षिण-भागे च Remove इति पिञ्ज: उद्भूत: भवति  
 
|दक्षिण-भागे च Remove इति पिञ्ज: उद्भूत: भवति  
  
 
|-
 
|-
|4:17
+
|04:17
 
|यदि भवान्  VLC,  निष्कासयितुम् इच्छति तर्हि Remove  इति पिञ्जं नोदनीयम्  
 
|यदि भवान्  VLC,  निष्कासयितुम् इच्छति तर्हि Remove  इति पिञ्जं नोदनीयम्  
 +
 
|-
 
|-
|4:23
+
|04:23
 
|इत्थं भवान् अन्यान् सर्वान् तन्त्रांशान् अन्वेष्टुं संस्थापयितुं च शक्नोति  
 
|इत्थं भवान् अन्यान् सर्वान् तन्त्रांशान् अन्वेष्टुं संस्थापयितुं च शक्नोति  
 +
 
|-
 
|-
|4:29
+
|04:29
 
|अधुना तावत् इतिहासं पश्याम:
 
|अधुना तावत् इतिहासं पश्याम:
  
 
|-
 
|-
|4:31
+
|04:31
 
|अनेन तन्त्रांशस्य संस्थापनं , नवीकरणं ,निष्कासनं च इति इमानि   
 
|अनेन तन्त्रांशस्य संस्थापनं , नवीकरणं ,निष्कासनं च इति इमानि   
  
 
|-
 
|-
|4:37
+
|04:37
 
|अस्माभि: कृतानि परिवर्तनानि ज्ञायन्ते  
 
|अस्माभि: कृतानि परिवर्तनानि ज्ञायन्ते  
 +
 
|-
 
|-
|4:40
+
|04:40
 
|History. इत्यत्र नुदतु , History  इति संवाद-पिटक: उद्भवति
 
|History. इत्यत्र नुदतु , History  इति संवाद-पिटक: उद्भवति
  
 
|-
 
|-
|4:45
+
|04:45
 
|भवान् All Changes, Installations, Updates,  Removals. च इति एभि:  भवत्-इतिहासं परीक्षितुं शक्नोति  
 
|भवान् All Changes, Installations, Updates,  Removals. च इति एभि:  भवत्-इतिहासं परीक्षितुं शक्नोति  
 +
 
|-
 
|-
|4:51
+
|04:51
 
|All Changes.  इत्यत्र नुदतु  
 
|All Changes.  इत्यत्र नुदतु  
 +
 
|-
 
|-
|4:53
+
|04:53
 
|कृतानां समेषां परिवर्तनानाम् आवलि: दृश्यते  यथा  संस्थापनं , नवीकरणं ,निष्कासनं च  
 
|कृतानां समेषां परिवर्तनानाम् आवलि: दृश्यते  यथा  संस्थापनं , नवीकरणं ,निष्कासनं च  
  
 
|-
 
|-
|5:01
+
|05:01
 
|भवान् संस्थित-तन्त्रांशं नियतरूपेण नवीकर्तुम् अपि शक्नोति  
 
|भवान् संस्थित-तन्त्रांशं नियतरूपेण नवीकर्तुम् अपि शक्नोति  
 +
 
|-
 
|-
|5:07
+
|05:07
 
|भवान्  Ubuntu  इत्यस्य जालपुटे  Ubuntu and the Ubuntu Software Center  विषये अधिकं ज्ञानं प्राप्तुं शक्नोति
 
|भवान्  Ubuntu  इत्यस्य जालपुटे  Ubuntu and the Ubuntu Software Center  विषये अधिकं ज्ञानं प्राप्तुं शक्नोति
  
 
|-
 
|-
|5:17
+
|05:17
 
|अत्र  Ubuntu Software Center. इत्यसौ पाठ: समाप्यते  
 
|अत्र  Ubuntu Software Center. इत्यसौ पाठ: समाप्यते  
 +
 
|-
 
|-
|5:21
+
|05:21
 
|पाठे अस्मिन् अस्माभि: Ubuntu Software Center. इत्यस्य उपयोग: पठित:  
 
|पाठे अस्मिन् अस्माभि: Ubuntu Software Center. इत्यस्य उपयोग: पठित:  
 +
 
|-
 
|-
|5:26
+
|05:26
 
|Ubuntu - प्रणाल्यां तन्त्रांशस्य अवारोपणं , संस्थापनं , नवीकरणं , निष्कासनं कथं करणीयम् इत्यपि पठितम्
 
|Ubuntu - प्रणाल्यां तन्त्रांशस्य अवारोपणं , संस्थापनं , नवीकरणं , निष्कासनं कथं करणीयम् इत्यपि पठितम्
  
 
|-
 
|-
|5:36
+
|05:36
 
|अत्र अस्ति भवत्-निमित्तं परीक्षा !
 
|अत्र अस्ति भवत्-निमित्तं परीक्षा !
  
 
|-
 
|-
|5:39
+
|05:39
 
|Ubuntu Software Center.  प्रयुज्य  Thunderbird  अवारोपयतु संस्थापयतु च
 
|Ubuntu Software Center.  प्रयुज्य  Thunderbird  अवारोपयतु संस्थापयतु च
 +
 
|-
 
|-
|5:46
+
|05:46
 
|अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु  
 
|अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु  
 +
 
|-
 
|-
|5:49
+
|05:49
 
|इदं Spoken Tutorial - प्रकल्पं संक्षेपयति
 
|इदं Spoken Tutorial - प्रकल्पं संक्षेपयति
  
 
|-
 
|-
|5:52
+
|05:52
 
|यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद्  द्रष्टुं  शक्यम्
 
|यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद्  द्रष्टुं  शक्यम्
 +
 
|-
 
|-
|5:57
+
|05:57
 
|spoken tutorial प्रकल्प-गण:
 
|spoken tutorial प्रकल्प-गण:
  
 
|-
 
|-
|5:59
+
|05:59
 
|spoken tutorials उपयुज्य कार्यशाला: आयोजयति  
 
|spoken tutorials उपयुज्य कार्यशाला: आयोजयति  
  
 
|-
 
|-
|6:02
+
|06:02
 
|online -  परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति
 
|online -  परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति
  
 
|-
 
|-
|6:06
+
|06:06
 
|कृपया अधिकज्ञानार्थं  contact@spoken hyphen tutorial dot org  संपर्कं करोतु
 
|कृपया अधिकज्ञानार्थं  contact@spoken hyphen tutorial dot org  संपर्कं करोतु
  
 
|-
 
|-
|6:12
+
|06:12
 
|Spoken Tutorial -प्रकल्प: Talk to a Teacher - प्रकल्पभाग:  
 
|Spoken Tutorial -प्रकल्प: Talk to a Teacher - प्रकल्पभाग:  
 +
 
|-
 
|-
|6:17
+
|06:17
 
|असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत:
 
|असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत:
  
 
|-
 
|-
|6:24
+
|06:24
 
|अस्य अधिकज्ञानम्  spoken hyphen tutorial dot.org  
 
|अस्य अधिकज्ञानम्  spoken hyphen tutorial dot.org  
  
 
|-
 
|-
|6:28
+
|06:28
 
|slash NMEICT hyphen Intro  इत्यत्र उपलभ्यते
 
|slash NMEICT hyphen Intro  इत्यत्र उपलभ्यते
 +
 
|-
 
|-
|6:35
+
|06:35
 
|एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते भवत:, संपर्कार्थं धन्यवादा:
 
|एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते भवत:, संपर्कार्थं धन्यवादा:
 +
|}

Latest revision as of 13:04, 6 September 2018

Time Narration
00:00 Ubuntu Software Center. इत्यस्य Spoken Tutorial मध्ये स्वागतम्
00:04 पाठे अस्मिन् वयं पठिष्याम: Ubuntu Software Center, इत्यस्य उपयोगं , तथैव तद्द्वारा
00:09 तन्त्रांशस्य अवारोपणं , संस्थापनं , नवीकरणं , निष्कासनं च
00:16 किन्तु किं नाम Ubuntu Software Center ?
00:18 इदं किञ्चित् उपकरणं यत् भवन्तं Ubuntu प्रणाल्यां तन्त्रांशं व्यवस्थापयितुं अनुमनुते
00:23 तन्त्रांशं अन्वेष्टुं , अवारोपयितुं , संस्थापयितुं , नवीकर्तुं , निष्कासयितुं वा अस्य उपयोग: शक्य:
00:30 Ubuntu Software Center प्रत्येकं तन्त्रांशस्य कृते पुनरीक्षणस्य मूल्याङ्कनस्य च सूचिं करोति
00:36 इत्थं भवान् तन्त्रांशस्य उपयोगात् पूर्वं तस्मिन् विषये जानीयात्
00:41 इदं तन्त्रांश-इतिहासमपि रक्षति
00:45 पाठे अस्मिन् वयं Ubuntu Software Center निमित्तं Ubuntu - संस्करणं 11.10 उपयुञ्ज्महे
00:52 पाठस्य आरम्भार्थं ,
00:54 भवान् अन्तर्जालेन संयुक्त: स्यात्
00:56 तन्त्रांशं संस्थापयितुं भवान् प्रणाली-प्रशासक: स्यात् अथवा भवत: प्रशासकीय-अधिकारा: स्यु:
01:04 स्वस्य Launcher - त: Ubuntu Software Center - चित्रकं नुदतु
01:08 Ubuntu Software Center - गवाक्ष: आविर्भवति
01:12 गवाक्षे उपरितन-वामभागे सर्वे संस्थापित-तन्त्रांशा: इतिहास-पिञ्जा: च दृश्यन्ते
01:19 उपरितन-दक्षिण-कोणे च अन्वेषण-पिटक: दृश्यते
01:23 Ubuntu Software Center - गवाक्ष: भाग-द्वये विभक्त: अस्ति
01:28 वाम-भागे तन्त्रांश-वर्गाणाम् आवलि: दृश्यते
01:33 दक्षिण-भाग: What’s New, Top Rated च दर्शयति
01:38 What’s New भाग: नाविन्येन सृष्टं तन्त्रांशं सूचिबद्धं करोति
01:42 Top Rated भाग: येषां उपयोग: आधिक्येन भवति ये च आधिक्येन अवारोप्यन्ते तेषां तन्त्रांशानाम् आवलिं दर्शयति
01:51 अथ वर्गश: तन्त्रांशस्य गवेषणं कुर्म:
01:55 वामभागे Internet. इत्यत्र नुदतु
01:58 अन्तर्जाल -वर्गस्य कृते top rated तथैव अन्तर्जाल- तन्त्रांशानाम् आवलि: दृश्यते
02:05 पश्यतु यत् कतिनाञ्चन तन्त्रांशानां कृते अङ्कित-चिह्नेन सह एकं वर्तुलं दत्तम् अस्ति
02:10 अनेन ज्ञायते यत् तन्त्रांश: आदावेव भवत्-सङ्गणके संस्थापितम् अस्ति
02:15 अन्तर्जाल-वर्गे इतोऽपि अन्य-तन्त्रांशं द्रष्टुं All icon इत्यत्र नुदतु
02:21 अन्तर्जाल-वर्गस्य कृते उपलब्धा: सर्वे तन्त्रांशा: गवाक्षे सूचिबद्धा: सन्ति
02:26 भवान् नाम्ना , Top rated इत्यनेन , नवीनतमेन वा तन्त्रांशं वर्गीकर्तुं शक्नोति
02:32 उपरिष्टात् दक्षिण-कोणे अधोगमं बाणं नुदतु
02:36 आवलित: Top Rated. चिनोतु
02:40 अन्तर्जाल-तन्त्रांश: मूल्याङ्कनानुसारं वर्गीक्रियते
02:45 भवत् -सङ्गणके संस्थापित-तन्त्रांशानाम् आवलिं द्रष्टुं
02:50 Installed इति पिञ्जं नुदतु
02:53 तन्त्रांश-वर्ग: दृश्यते
02:56 लघु-त्रिकोणाकारकं पिञ्जं नुदतु यत् Sound , Video च इत्यनयो: पुरत: अस्ति
03:02 भवत्-सङ्गणके ध्वनि-चलत्-चित्रयो: कृते संस्थापित-तन्त्रांशानाम् आवलि: दृश्येत
03:08 All Software नुदाम: drop-down त: च Provided by Ubuntu चिनुम:
03:14 Ubuntu द्वारा प्रदत्ता: सर्वे तन्त्रांशा: सूचिबद्धा: भवन्ति .
03:19 अधुना VLC media player. इति तन्त्रांशं संस्थापयाम:
03:24 गवाक्षे उपरितन- दक्षिण-कोणस्थ -अन्वेषण-पिटके टङ्कयतु - VLC
03:29 VLC media player दृश्यते
03:33 अधुना Install. इत्यत्र नुदतु
03:35 Authentication इति संवाद-पिटक: उद्भवति
03:38 भवत: प्रणाली - शब्दकूटं ददातु
03:42 Authenticate. इत्यत्र नुदतु
03:44 progress bar पश्यतु , येन VLC संस्थाप्यमानमस्ति इति ज्ञायते
03:50 तन्त्रांशानां आकारानुसारं संख्यानुसारं च तत्-संस्थापनार्थं न्यून: अधिक: वा समय: आवश्यक:
03:57 तत्-प्रगति: च उपरितन-पिञ्जेन निर्दिश्यते.
04:02 संस्थापन -काले भवान् अन्यानि applications द्रष्टुं शक्नोति
04:07 VLC इत्यस्मिन् संस्थापिते सति ,VLC. इत्यत्र लघु हरित-चिह्नं दृश्यते
04:13 दक्षिण-भागे च Remove इति पिञ्ज: उद्भूत: भवति
04:17 यदि भवान् VLC, निष्कासयितुम् इच्छति तर्हि Remove इति पिञ्जं नोदनीयम्
04:23 इत्थं भवान् अन्यान् सर्वान् तन्त्रांशान् अन्वेष्टुं संस्थापयितुं च शक्नोति
04:29 अधुना तावत् इतिहासं पश्याम:
04:31 अनेन तन्त्रांशस्य संस्थापनं , नवीकरणं ,निष्कासनं च इति इमानि
04:37 अस्माभि: कृतानि परिवर्तनानि ज्ञायन्ते
04:40 History. इत्यत्र नुदतु , History इति संवाद-पिटक: उद्भवति
04:45 भवान् All Changes, Installations, Updates, Removals. च इति एभि: भवत्-इतिहासं परीक्षितुं शक्नोति
04:51 All Changes. इत्यत्र नुदतु
04:53 कृतानां समेषां परिवर्तनानाम् आवलि: दृश्यते यथा संस्थापनं , नवीकरणं ,निष्कासनं च
05:01 भवान् संस्थित-तन्त्रांशं नियतरूपेण नवीकर्तुम् अपि शक्नोति
05:07 भवान् Ubuntu इत्यस्य जालपुटे Ubuntu and the Ubuntu Software Center विषये अधिकं ज्ञानं प्राप्तुं शक्नोति
05:17 अत्र Ubuntu Software Center. इत्यसौ पाठ: समाप्यते
05:21 पाठे अस्मिन् अस्माभि: Ubuntu Software Center. इत्यस्य उपयोग: पठित:
05:26 Ubuntu - प्रणाल्यां तन्त्रांशस्य अवारोपणं , संस्थापनं , नवीकरणं , निष्कासनं कथं करणीयम् इत्यपि पठितम्
05:36 अत्र अस्ति भवत्-निमित्तं परीक्षा !
05:39 Ubuntu Software Center. प्रयुज्य Thunderbird अवारोपयतु संस्थापयतु च
05:46 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु
05:49 इदं Spoken Tutorial - प्रकल्पं संक्षेपयति
05:52 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम्
05:57 spoken tutorial प्रकल्प-गण:
05:59 spoken tutorials उपयुज्य कार्यशाला: आयोजयति
06:02 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति
06:06 कृपया अधिकज्ञानार्थं contact@spoken hyphen tutorial dot org संपर्कं करोतु
06:12 Spoken Tutorial -प्रकल्प: Talk to a Teacher - प्रकल्पभाग:
06:17 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत:
06:24 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org
06:28 slash NMEICT hyphen Intro इत्यत्र उपलभ्यते
06:35 एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते भवत:, संपर्कार्थं धन्यवादा:

Contributors and Content Editors

Nancyvarkey, PoojaMoolya, Pravin1389, Sneha