Difference between revisions of "LibreOffice-Suite-Draw/C3/Polygons-and-Curves/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Blanked the page)
 
(2 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
+
{|| border=1
 +
||'''Time'''
 +
||'''Narration'''
 +
|- '''Narration'''
 +
||00:01
 +
||लिब्रे आफीस् ड्रा इत्यत्र “creating curves and polygons’” (क्रियेटिङ्ग् कर्व्स् तथा पालिगन्स्) इत्याख्यम् अनुशिक्षणं प्रति स्वागतम् ।
 +
|-
 +
||00:07
 +
||अस्मिन् अनुशिक्षणे भवन्तः ड्रा मध्ये पालिगान् तथा कर्व्स् इत्येतैः  सह कथं कार्यं कर्तव्यम् इति पठिष्यन्ति ।
 +
|-
 +
||00:14
 +
||एतत् अनुशिक्षणं द्रष्टुं भवद्भिः लिब्रे आफीस् इत्यस्य सामान्यज्ञानं  प्राप्तं भवेत् । नास्ति चेत् सम्बद्धस्य अनुशिक्षणस्य एतत् जालपुटं पश्यन्तु ।
 +
|-
 +
||00:25
 +
||अत्र वयं,
 +
उबुण्टु लिनक्स् इत्यस्य '''10.04''' आवृत्तिः लिब्रे आफीस् सूट् इत्यस्य '''3.3.4'''  आवृत्तिः उपयुञ्ज्महे  ।
 +
|-
 +
||00:34
 +
||पालिगन् नाम किम् ? '''poly''' इति पदस्य अर्थः विविधः इति। विविधपार्श्वस्थान् आकृतीन् पालिगन् इति वदामः ।
 +
|-
 +
||00:43
 +
||वयम् अस्मिन् स्लैड् मध्ये दर्शितमानचित्रस्य चित्रणविधानं पठिष्यामः । एतत् मानचित्रं गृहात् शालां प्रति विद्यमानं मार्गं दर्शयति । 
 +
|-
 +
|| 00:53
 +
||अस्य अनुशिक्षणस्य समाप्तिसमये भवन्तः एतादृशरीत्या रेखाचित्रं चित्रयितुं शक्ताः भवन्ति ।
 +
|-
 +
||01:00
 +
||अधुना वयं ड्रा कृते परिवर्तनं कुर्मः । अहम् एतस्याः सञ्चिकायाः कृते ''''RouteMap'''' इति नाम दत्वा डेस्क्-टाप् मध्ये सेव् कृतवान् अस्मि ।
 +
|-
 +
||01:09
 +
||प्रथमतः, '''Grid view''' इत्येतत् सक्रियं कुर्मः । तथैव, '''View''' इत्येतत् नुत्त्वा, '''Grid''' चित्वा तथा च तस्मिन् '''Display Grid''' इत्येतत् चिन्वन्तु । 
 +
|-
 +
|| 01:19
 +
||वयं रेखाचित्रस्य आरम्भात् पूर्वं, '''Page margin''' तथा '''Page orientation''' सेट् कुर्मः ।
 +
|-
 +
||01:26
 +
||कर्सर् '''Draw''' पुटस्य उपरि स्थापयन्तु । तथा '''Context menu''' इत्यस्य कृते रैट्-क्लिक् नुदन्तु ।
 +
|-
 +
||01:33
 +
||'''Page''' चित्वा '''Page Setup''' नुदन्तु ।
 +
|-
 +
||01:36
 +
||'''Page Setup''' डैलाग्-बाक्स् परिदृश्यते ।
 +
|-
 +
||01:40
 +
||'''Format''' इत्यस्य ड्राप्-डौन् नुत्त्वा तथा '''A4''' चित्वा तथा '''Orientation Portrait''' इति चिन्वन्तु । 
 +
|-
 +
||01:49
 +
||'''Left, Right, Top''' तथा '''Bottom''' मार्जिन् एकस्य कृते सेट् कुर्वन्तु । तथा '''OK ''' नुदन्तु ।
 +
|-
 +
|| 01:57
 +
||वयम् अधुना डीफाल्ट् फाण्ट्-गात्रं '''२४''' इति सेट् कुर्मः ।
 +
|-
 +
||02:02
 +
||मुख्यविकल्पसूचीतः '''Format''' तथा '''Character ''' इत्येतयोः चयनं कुर्मः ।
 +
|-
 +
||02:06
 +
||'''Character''' इति डैलाग्-बाक्स् परिदृश्यते ।
 +
|-
 +
||02:10
 +
||'''Fonts''' टाब् नुत्त्वा तथा तत्रत्यं '''Size''' फील्ड् मध्ये स्क्रोल्-डौन्  कृत्वा '''२४''' इति चयनं कुर्वन्तु तथा '''OK''' इति नुदन्तु ।
 +
|-
 +
|| 02:18
 +
||एतेन आकारस्य अन्तः लिखित-अक्षराणि स्पष्टरूपेण गोचराणि भवन्ति इति निश्चयः कर्तुं शक्यते । 
 +
|-
 +
||02:24
 +
||अधुना वयं गृहस्य चित्रलेखनेन आरभामहे ।
 +
|-
 +
||02:28
 +
||गृहं दर्शयितुं समचतुरस्रं योजयामः तथा तस्मिन् '''"Home"'''इति लिखामः ।
 +
|-
 +
|| 02:37
 +
||अनन्तरं, गृहस्य दक्षिणभागे उद्यानं चित्रयामः ।
 +
|-
 +
||02:42
 +
||उद्यानं वक्राकारस्य आयतं वर्तते । तथा वामपार्श्वं दक्षिणपार्श्वस्य अपेक्षया विस्तृतं वर्तते ।
 +
|-
 +
||02:51
 +
||वयम् अधुना पालिगन्, तस्य प्रातिनिध्यं प्रदर्शयितुम् उपयुञ्ज्महे । पालिगन् चित्रयितुं, '''Drawing'''टूल्-बार् प्रति गच्छामः ।
 +
|-
 +
||02:58
 +
||'''Curve''' उपरि नुत्त्वा तथा च ऐकान् पार्श्वे स्थितं लघुःश्यामवर्णस्य बाणस्य चिह्नं नुदन्तु ।
 +
|-
 +
||03:04
 +
||अधुना,  '''Polygon filled''' चिन्वन्तु ।
 +
|-
 +
||03:08
 +
||कर्सर् '''Draw''' पुटस्य उपरि स्थापयन्तु । मौस् वामबटन् गृहीत्वा एव कर्सर् अधः कर्षन्तु । अनन्तरं मौस् बटन् त्यजन्तु ।
 +
|-
 +
||03:18
 +
||वयम् अधुना सरलरेखां चित्रितवन्तः । लम्बत्रिकोणाकारस्य आगमनपर्यन्तं मौस् दक्षिणभागे कर्षन्तु ।
 +
|-
 +
||03:26
 +
||मौस् लेफ्ट् क्लिक् कृत्वा तथा मौस् ऊर्ध्वभागं प्रति कर्षन्तु । अधुना, मौस् वामबटन् वारद्वयं नुदन्तु ।
 +
|-
 +
|| 03:35
 +
||भवन्तः पालिगन् इत्येतत् चित्रितवन्तः । अधुना तस्मिन् '''"Park"'''इति लिखन्तु ।
 +
|-
 +
||03:41
 +
||'''"Park"'''  इत्यस्य पार्श्वे किञ्चन '''Commercial Complex''' अस्ति । एतत् अपि वक्राकारस्य पालिगन् अस्ति । वयम् इदानीं तत् चित्रयामः !
 +
|-
 +
||03:50
 +
|| '''Drawing'''  टूल्-बार् प्रति गच्छन्तु । '''Curve''' ऐकान् इत्यस्य पार्श्वे विद्यमानं लघु श्यामवर्णस्य बाणस्य चिह्नं नुदन्तु तथा '''Polygon filled''' क्लिक् कुर्वन्तु ।
 +
|-
 +
||04:00
 +
||'''Draw''' पुटे कर्सर् स्थापयन्तु । वाममौस्-बटन् गृहीत्वा अधः कर्षन्तु ।
 +
|-
 +
||04:07
 +
||अधुना, मौस्-बटन् त्यजन्तु । भवन्तः सरलरेखां पश्यन्ति । त्रिकोणाकारस्य आगमनपर्यन्तं मौस् वामपार्श्वे नयन्तु ।
 +
|-
 +
||04:19
 +
||वाम-मौस्-बटन् नुत्त्वा तथा मौस् ऊर्ध्वमुखं कर्षन्तु । अधुना '''Shift''' key गृहीत्वा कर्सर् अन्तर्मुखं कर्षन्तु ।
 +
|-
 +
||04:31
 +
||वाम-मौस्-बटन् वारद्वयं नुदन्तु ।
 +
|-
 +
|| 04:35
 +
||भवन्तः अधुना पालिगन् आकृष्टवन्तः । अधुना वयं तस्मिन् '''"Commercial Complex"''' इति लिखामः ।
 +
|-
 +
||04:45
 +
||पार्किङ्ग्-प्रदेशं '''Drawing''' टूल्-बार् तः चित्रयितुं पूर्वतनसोपानम् अनुसरामः । आदौ '''Polygon filled''' चिन्वन्तु । तदनन्तरं कर्सर् '''Draw'''  पुटस्य उपरि स्थापयन्तु । तथा पालिगन् चित्रयन्तु ।
 +
|-
 +
||05:02
 +
||अधुना, वयं '''"Parking Lot"''' इति तस्य अन्तः लिखामः ।
 +
|-
 +
|| 05:08
 +
||स्मरन्तु भवन्तः इदानीं भवताम् अपेक्षानुसारं पार्श्वानां (कोणानां) पालिगन्  चित्रयितुं शक्नुवन्ति ।
 +
|-
 +
||05:14
 +
||एतम् अनुशिक्षणं स्थगयन्तु तथा एतत् गृहकार्यं प्रयतन्ताम् । पञ्चानां पार्श्वाणां, षण्णां पार्श्वाणां तथा दशानां पार्श्वाणां पालिगन् चित्रयन्तु ।
 +
|-
 +
||05:23
 +
||गृहस्य दक्षिणपार्श्वे किञ्चन '''Rresidential Complex''' भूत्वा, तत् आयताकारे वर्तते ।
 +
|-
 +
||05:30
 +
||'''Drawing''' टूल्-बार् तः '''Rectangle''' चिन्वन्तु ।
 +
|-
 +
||05:35
 +
||तदनन्तरं मौस् '''Draw''' पुटस्य उपरि स्थापयन्तु तथा च तत् कर्षन्तः आयताकरं चित्रयन्तु ।
 +
|-
 +
||05:41
 +
||वयम् एतस्य '''"Residential Complex"'''  इति नाम दद्मः ।
 +
|-
 +
||05:45
 +
||अस्मिन् प्रदेशे किञ्चन '''Play Ground''' अपि अस्ति । अस्य आकारः दीर्घतमः आयताकारः वर्तते ।
 +
|-
 +
||05:53
 +
||'''Drawing''' टूल्-बार् तः  '''Polygon 45 degree Filled''' चयनं कुर्वन्तु ।
 +
|-
 +
||05:59
 +
||कर्सर् '''Draw''' पुटस्य उपरि स्थापयन्तु । वाम- मौस्-बटन् नुदन्तु तथा अधः कर्षन्तु तथा च त्यजन्तु ।
 +
|-
 +
||06:07
 +
||मौस् नुत्त्वा तथा दक्षिणभागे नीत्वा त्यजन्तु । अधुना मौस् नुत्त्वा ऊर्ध्वमुखेन कर्षन्तः आयतं परिपूर्णं कुर्वन्तु ।
 +
|-   
 +
||06:17
 +
||दक्षिण-मौस्-बटन् वारद्वयं नुदन्तु ।
 +
|-
 +
|| 06:21
 +
||भवन्तः अधुना पालिगन् चित्रितवन्तः ।
 +
|-
 +
||06:25
 +
||वयम् अधुना '''"Play Ground"''' इति तस्य अन्तः लिखामः ।
 +
|-
 +
||06:30
 +
||अधुना, वयं क्रीडाङ्गणस्य पार्श्वे '''Lake''' चित्रयामः ।
 +
|-
 +
||06:35
 +
||'''Drawing''' टूल्-बार् तः '''Freeform Line filled''' चिन्वन्तु । 
 +
|-
 +
||06:40
 +
||'''Draw'''  पुटे, वाम-मौस्-बटन् नुदन्तु तथा मौस् अप्रदक्षिणतया भ्रामयन्तु । वाम-मौस्-बटन् त्यजन्तु ।
 +
|-
 +
|| 06:52
 +
||वयं सरोवरं चित्रितवन्तः । अधुना तस्य अन्तः '''"Lake"''' इति लिखामः ।
 +
|-
 +
||06:58
 +
||अस्य प्रदेशस्य अन्तिमं भवनं  '''School'''। '''School campus''' अपि पालिगन् रूपमस्ति ।
 +
|-
 +
||07:07
 +
||अधुना एतत् अस्माकं मानचित्रे चित्रयामः । पुनः '''Drawing'''टूल्-बार् तः '''Polygon 45 degree filled''' इत्येतस्य चयनं कुर्मः ।
 +
|-
 +
||07:17
 +
|| तदनन्तरं, वयं कर्सर्  '''Draw''' पुटस्य उपरि स्थापयामः तथा पालिगन् चित्रयामः । अन्ते, पालिगन् पूर्णं कुर्वन्तः मौस् वारद्वयं क्लिक् कुर्मः ।
 +
|-
 +
||07:28
 +
||अधुना तस्य अन्तः  '''"School Campus"''' इति लिखन्तु ।
 +
|-
 +
||07:34
 +
||अधुना वयं टेक्स्ट्-बाक्स्  योजयामः तथा तस्य अन्तः '''"School Main Gates"''' इति लिखामः ।
 +
|-
 +
|| 07:44
 +
||वयम् अधुना टेक्स्ट्-बाक्स् परिभ्रामयामः तथा समीचीनस्थाने स्थापयामः ।
 +
|-
 +
||07:48
 +
||अधुना, मुख्यविकल्पसूचीतः '''Modify''' चयनं कुर्मः तथा '''Rotate''' क्लिक् कुर्मः ।
 +
|-
 +
||07:54
 +
||'''handle''' वर्णः रक्तवर्णं प्रति परिवर्तितः इति अभिजानन्तु । एतत् वयं '''Rotate''' अवस्थायां स्मः इति सूचयति ।
 +
|-
 +
||08:02
 +
||भवन्तः पार्श्वद्वये अपि बाणस्य चिह्नं लघुवृत्तखण्डं दृष्टवन्तः वा ? वयं तत् बाक्स् परिभ्रामयितुम् उपयोगं कुर्मः ।
 +
|-
 +
||08:09
 +
||वयम् अधुना कर्सर् टेक्स्ट्-बाक्स् दक्षिणपार्श्वस्य उपरि विद्यमानम् अन्तिम'''handle''' उपरि स्थापयामः ।
 +
|-
 +
||08:17
 +
|| '''Rotation curve''' परिदृश्यते ।
 +
|-
 +
||08:21
 +
||वाम-मौस्-बटन् नुदन्तु । कर्व्, सुष्ठुस्थाने स्थापनपर्यन्तं प्रदक्षिणाकारेण कर्षन्तु ।
 +
|-
 +
||08:30
 +
||अधुना, ''''Rotate' mode''' तः बहिः आगन्तुं '''Draw''' पुटे कुत्रचित् नुदन्तु ।
 +
|-
 +
||08:36
 +
|| अधुना वयं शालायाः तिर्यक्प्रवेशम् अपि प्रदर्शयामः ।
 +
|-
 +
||08:41
 +
|| पूर्वतनसोपानम् इव, टेक्स्ट् बाक्स् लिखामः तथा तस्य अन्तः '''"School Side Entrance"''' इति लिखामः ।
 +
|-
 +
||08:50
 +
|| अधुना, बाणस्य चिह्नम् उपयुज्य दिशः लिखामः । गृहात् वयं दक्षिणपार्श्वं प्रति परिभ्रमेम ।
 +
|-
 +
||08:57
 +
||'''Drawing'''टूल्-बार् तः '''Line Ends with Arrow ''' चयनं कुर्मः ।
 +
|-
 +
||09:02
 +
||अधुना वयं '''Draw''' पुटं प्रति गच्छामः तथा रेखां कर्षामः ।
 +
|-
 +
||09:08
 +
|| तदनन्तरं रेसिडेन्शियल् काम्प्लेक्स्  समीपे चलामः । वामपार्श्वं प्रति परिभ्रमणं कुर्मः ।
 +
|-
 +
||09:14
 +
||अधुना वयं मार्गं प्रदर्शयितुम् अपरां रेखां कर्षामः ।
 +
|- 
 +
||09:19
 +
||तदनन्तरं, क्रीडाङ्गणस्य अन्ते दक्षिणतः भ्रमणं कृत्वा अधः गच्छन्तु ।
 +
|-
 +
||09:25
 +
|| तदनन्तरं शालायाः मुख्यद्वारं प्राप्तुं पुनः दक्षिणपार्श्वं प्रति परिभ्रमन्तु ।
 +
|-
 +
|| 09:32
 +
||वयम् अस्माकं प्रथमं मार्गं चित्रितवन्तः । द्विविधं कर्व्स् तथा पालिगन्स् चित्रयितुं शक्यते इति भवन्तः अवलोकयितुं शक्नुवन्ति ।
 +
|-
 +
||09:41
 +
||प्रथमः  '''Filled''' इति विकल्पम् उपयुज्य तथा, '''fill''' विकल्पं विहाय । यदा भवन्तः  '''Filled''' विकल्पस्य उपयोगं कुर्वन्ति तदा कर्व् वर्णेन पूरितं भवति ।
 +
|-
 +
||09:52
 +
|| कर्व् चित्रयितुं, '''Curve''' टूल्-बार् इति अन्यः विकल्पः अपि विभिन्नप्रकारेण मौस् कार्याचरणस्य स्वरूपयुक्तं वर्तते इति भवद्भि अवगतं स्यात् ।
 +
|-
 +
||10:02
 +
||अत्र भवद्भः किञ्चन गृहकार्यं वर्तते । '''Curve''' टूल्-बार् इत्यस्य सर्वान् विकल्पान् उपयुज्य कर्व्स् तथा पालिगन् चित्रयन्तु ।
 +
|-
 +
||10:10
 +
||कथं कर्सर् आकारः तथा मूषकस्य कार्याचरणं, कर्व् तथा पालिगन् इत्येतयोः प्रत्येकं विकल्पेन सह परिवर्त्यते इति अवलोकयन्तु ।
 +
|-
 +
||10:20
 +
|| '''Filled''' इत्यनेन विकल्पेन भवन्तः वर्णं परिवर्तयितुं शक्नुवन्ति इति परिशीलयन्तु ।
 +
|-
 +
||10:25
 +
||अधस्थन-पर्चन्यां विद्यमानं दृश्यचित्रं पश्यन्तु । एतत् ‘’स्पोकन् ट्युटोरियल्’’ योजनायाः सारांशः वर्तते ।
 +
|-
 +
||10:31
 +
||भवतां सुष्ठु ’ब्याण्ड-विड्त्’ न लभ्यते चेत्, भवन्तः एतत् डौन्लोड् कृत्वा द्रष्टुं शक्नुवन्ति । ‘’स्पोकन्  ट्युटोरियल्’’ योजना-समूहः: स्फोकन् ट्युटोरियल्स् उपयुज्य कार्याशालाः चालयति । आन्-लैन् परीक्षायाम् उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रं प्रयच्छति ।
 +
|-
 +
||10:45
 +
||अधिकविवरणार्थं, कृपया अस्मै पर्चन्यै लिखन्तु  '''contact@spoken-tutorial.org
 +
|-
 +
||10:51
 +
|| ‘स्फोकन् ट्युटोरियल् प्राजेक्ट्’, ‘टाक् टु अ टीचर् प्राजेक्ट्’ इत्यस्य कश्चन भागः वर्तते ।  एतत् भारतसर्वकारस्य MHRD इत्यस्य ICT माध्यमद्वारा राष्ट्रियसाक्षरतामिशन्-पक्षतः समर्थितं वर्तते ।
 +
|-
 +
||11:04
 +
|| अस्याः संस्थायाः विषये अधिकविचाराः अस्यां पर्चन्याम् उपलभ्यन्ते -  http://spoken-tutorial.org/.
 +
|-
 +
||11:14
 +
||अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे तथा प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।
 +
|-

Latest revision as of 20:08, 27 July 2020

Time Narration
00:01 लिब्रे आफीस् ड्रा इत्यत्र “creating curves and polygons’” (क्रियेटिङ्ग् कर्व्स् तथा पालिगन्स्) इत्याख्यम् अनुशिक्षणं प्रति स्वागतम् ।
00:07 अस्मिन् अनुशिक्षणे भवन्तः ड्रा मध्ये पालिगान् तथा कर्व्स् इत्येतैः सह कथं कार्यं कर्तव्यम् इति पठिष्यन्ति ।
00:14 एतत् अनुशिक्षणं द्रष्टुं भवद्भिः लिब्रे आफीस् इत्यस्य सामान्यज्ञानं प्राप्तं भवेत् । नास्ति चेत् सम्बद्धस्य अनुशिक्षणस्य एतत् जालपुटं पश्यन्तु ।
00:25 अत्र वयं,

उबुण्टु लिनक्स् इत्यस्य 10.04 आवृत्तिः लिब्रे आफीस् सूट् इत्यस्य 3.3.4 आवृत्तिः उपयुञ्ज्महे ।

00:34 पालिगन् नाम किम् ? poly इति पदस्य अर्थः विविधः इति। विविधपार्श्वस्थान् आकृतीन् पालिगन् इति वदामः ।
00:43 वयम् अस्मिन् स्लैड् मध्ये दर्शितमानचित्रस्य चित्रणविधानं पठिष्यामः । एतत् मानचित्रं गृहात् शालां प्रति विद्यमानं मार्गं दर्शयति ।
00:53 अस्य अनुशिक्षणस्य समाप्तिसमये भवन्तः एतादृशरीत्या रेखाचित्रं चित्रयितुं शक्ताः भवन्ति ।
01:00 अधुना वयं ड्रा कृते परिवर्तनं कुर्मः । अहम् एतस्याः सञ्चिकायाः कृते 'RouteMap' इति नाम दत्वा डेस्क्-टाप् मध्ये सेव् कृतवान् अस्मि ।
01:09 प्रथमतः, Grid view इत्येतत् सक्रियं कुर्मः । तथैव, View इत्येतत् नुत्त्वा, Grid चित्वा तथा च तस्मिन् Display Grid इत्येतत् चिन्वन्तु ।
01:19 वयं रेखाचित्रस्य आरम्भात् पूर्वं, Page margin तथा Page orientation सेट् कुर्मः ।
01:26 कर्सर् Draw पुटस्य उपरि स्थापयन्तु । तथा Context menu इत्यस्य कृते रैट्-क्लिक् नुदन्तु ।
01:33 Page चित्वा Page Setup नुदन्तु ।
01:36 Page Setup डैलाग्-बाक्स् परिदृश्यते ।
01:40 Format इत्यस्य ड्राप्-डौन् नुत्त्वा तथा A4 चित्वा तथा Orientation Portrait इति चिन्वन्तु ।
01:49 Left, Right, Top तथा Bottom मार्जिन् एकस्य कृते सेट् कुर्वन्तु । तथा OK नुदन्तु ।
01:57 वयम् अधुना डीफाल्ट् फाण्ट्-गात्रं २४ इति सेट् कुर्मः ।
02:02 मुख्यविकल्पसूचीतः Format तथा Character इत्येतयोः चयनं कुर्मः ।
02:06 Character इति डैलाग्-बाक्स् परिदृश्यते ।
02:10 Fonts टाब् नुत्त्वा तथा तत्रत्यं Size फील्ड् मध्ये स्क्रोल्-डौन् कृत्वा २४ इति चयनं कुर्वन्तु तथा OK इति नुदन्तु ।
02:18 एतेन आकारस्य अन्तः लिखित-अक्षराणि स्पष्टरूपेण गोचराणि भवन्ति इति निश्चयः कर्तुं शक्यते ।
02:24 अधुना वयं गृहस्य चित्रलेखनेन आरभामहे ।
02:28 गृहं दर्शयितुं समचतुरस्रं योजयामः तथा तस्मिन् "Home"इति लिखामः ।
02:37 अनन्तरं, गृहस्य दक्षिणभागे उद्यानं चित्रयामः ।
02:42 उद्यानं वक्राकारस्य आयतं वर्तते । तथा वामपार्श्वं दक्षिणपार्श्वस्य अपेक्षया विस्तृतं वर्तते ।
02:51 वयम् अधुना पालिगन्, तस्य प्रातिनिध्यं प्रदर्शयितुम् उपयुञ्ज्महे । पालिगन् चित्रयितुं, Drawingटूल्-बार् प्रति गच्छामः ।
02:58 Curve उपरि नुत्त्वा तथा च ऐकान् पार्श्वे स्थितं लघुःश्यामवर्णस्य बाणस्य चिह्नं नुदन्तु ।
03:04 अधुना, Polygon filled चिन्वन्तु ।
03:08 कर्सर् Draw पुटस्य उपरि स्थापयन्तु । मौस् वामबटन् गृहीत्वा एव कर्सर् अधः कर्षन्तु । अनन्तरं मौस् बटन् त्यजन्तु ।
03:18 वयम् अधुना सरलरेखां चित्रितवन्तः । लम्बत्रिकोणाकारस्य आगमनपर्यन्तं मौस् दक्षिणभागे कर्षन्तु ।
03:26 मौस् लेफ्ट् क्लिक् कृत्वा तथा मौस् ऊर्ध्वभागं प्रति कर्षन्तु । अधुना, मौस् वामबटन् वारद्वयं नुदन्तु ।
03:35 भवन्तः पालिगन् इत्येतत् चित्रितवन्तः । अधुना तस्मिन् "Park"इति लिखन्तु ।
03:41 "Park" इत्यस्य पार्श्वे किञ्चन Commercial Complex अस्ति । एतत् अपि वक्राकारस्य पालिगन् अस्ति । वयम् इदानीं तत् चित्रयामः !
03:50 Drawing टूल्-बार् प्रति गच्छन्तु । Curve ऐकान् इत्यस्य पार्श्वे विद्यमानं लघु श्यामवर्णस्य बाणस्य चिह्नं नुदन्तु तथा Polygon filled क्लिक् कुर्वन्तु ।
04:00 Draw पुटे कर्सर् स्थापयन्तु । वाममौस्-बटन् गृहीत्वा अधः कर्षन्तु ।
04:07 अधुना, मौस्-बटन् त्यजन्तु । भवन्तः सरलरेखां पश्यन्ति । त्रिकोणाकारस्य आगमनपर्यन्तं मौस् वामपार्श्वे नयन्तु ।
04:19 वाम-मौस्-बटन् नुत्त्वा तथा मौस् ऊर्ध्वमुखं कर्षन्तु । अधुना Shift key गृहीत्वा कर्सर् अन्तर्मुखं कर्षन्तु ।
04:31 वाम-मौस्-बटन् वारद्वयं नुदन्तु ।
04:35 भवन्तः अधुना पालिगन् आकृष्टवन्तः । अधुना वयं तस्मिन् "Commercial Complex" इति लिखामः ।
04:45 पार्किङ्ग्-प्रदेशं Drawing टूल्-बार् तः चित्रयितुं पूर्वतनसोपानम् अनुसरामः । आदौ Polygon filled चिन्वन्तु । तदनन्तरं कर्सर् Draw पुटस्य उपरि स्थापयन्तु । तथा पालिगन् चित्रयन्तु ।
05:02 अधुना, वयं "Parking Lot" इति तस्य अन्तः लिखामः ।
05:08 स्मरन्तु भवन्तः इदानीं भवताम् अपेक्षानुसारं पार्श्वानां (कोणानां) पालिगन् चित्रयितुं शक्नुवन्ति ।
05:14 एतम् अनुशिक्षणं स्थगयन्तु तथा एतत् गृहकार्यं प्रयतन्ताम् । पञ्चानां पार्श्वाणां, षण्णां पार्श्वाणां तथा दशानां पार्श्वाणां पालिगन् चित्रयन्तु ।
05:23 गृहस्य दक्षिणपार्श्वे किञ्चन Rresidential Complex भूत्वा, तत् आयताकारे वर्तते ।
05:30 Drawing टूल्-बार् तः Rectangle चिन्वन्तु ।
05:35 तदनन्तरं मौस् Draw पुटस्य उपरि स्थापयन्तु तथा च तत् कर्षन्तः आयताकरं चित्रयन्तु ।
05:41 वयम् एतस्य "Residential Complex" इति नाम दद्मः ।
05:45 अस्मिन् प्रदेशे किञ्चन Play Ground अपि अस्ति । अस्य आकारः दीर्घतमः आयताकारः वर्तते ।
05:53 Drawing टूल्-बार् तः Polygon 45 degree Filled चयनं कुर्वन्तु ।
05:59 कर्सर् Draw पुटस्य उपरि स्थापयन्तु । वाम- मौस्-बटन् नुदन्तु तथा अधः कर्षन्तु तथा च त्यजन्तु ।
06:07 मौस् नुत्त्वा तथा दक्षिणभागे नीत्वा त्यजन्तु । अधुना मौस् नुत्त्वा ऊर्ध्वमुखेन कर्षन्तः आयतं परिपूर्णं कुर्वन्तु ।
06:17 दक्षिण-मौस्-बटन् वारद्वयं नुदन्तु ।
06:21 भवन्तः अधुना पालिगन् चित्रितवन्तः ।
06:25 वयम् अधुना "Play Ground" इति तस्य अन्तः लिखामः ।
06:30 अधुना, वयं क्रीडाङ्गणस्य पार्श्वे Lake चित्रयामः ।
06:35 Drawing टूल्-बार् तः Freeform Line filled चिन्वन्तु ।
06:40 Draw पुटे, वाम-मौस्-बटन् नुदन्तु तथा मौस् अप्रदक्षिणतया भ्रामयन्तु । वाम-मौस्-बटन् त्यजन्तु ।
06:52 वयं सरोवरं चित्रितवन्तः । अधुना तस्य अन्तः "Lake" इति लिखामः ।
06:58 अस्य प्रदेशस्य अन्तिमं भवनं SchoolSchool campus अपि पालिगन् रूपमस्ति ।
07:07 अधुना एतत् अस्माकं मानचित्रे चित्रयामः । पुनः Drawingटूल्-बार् तः Polygon 45 degree filled इत्येतस्य चयनं कुर्मः ।
07:17 तदनन्तरं, वयं कर्सर् Draw पुटस्य उपरि स्थापयामः तथा पालिगन् चित्रयामः । अन्ते, पालिगन् पूर्णं कुर्वन्तः मौस् वारद्वयं क्लिक् कुर्मः ।
07:28 अधुना तस्य अन्तः "School Campus" इति लिखन्तु ।
07:34 अधुना वयं टेक्स्ट्-बाक्स् योजयामः तथा तस्य अन्तः "School Main Gates" इति लिखामः ।
07:44 वयम् अधुना टेक्स्ट्-बाक्स् परिभ्रामयामः तथा समीचीनस्थाने स्थापयामः ।
07:48 अधुना, मुख्यविकल्पसूचीतः Modify चयनं कुर्मः तथा Rotate क्लिक् कुर्मः ।
07:54 handle वर्णः रक्तवर्णं प्रति परिवर्तितः इति अभिजानन्तु । एतत् वयं Rotate अवस्थायां स्मः इति सूचयति ।
08:02 भवन्तः पार्श्वद्वये अपि बाणस्य चिह्नं लघुवृत्तखण्डं दृष्टवन्तः वा ? वयं तत् बाक्स् परिभ्रामयितुम् उपयोगं कुर्मः ।
08:09 वयम् अधुना कर्सर् टेक्स्ट्-बाक्स् दक्षिणपार्श्वस्य उपरि विद्यमानम् अन्तिमhandle उपरि स्थापयामः ।
08:17 Rotation curve परिदृश्यते ।
08:21 वाम-मौस्-बटन् नुदन्तु । कर्व्, सुष्ठुस्थाने स्थापनपर्यन्तं प्रदक्षिणाकारेण कर्षन्तु ।
08:30 अधुना, 'Rotate' mode तः बहिः आगन्तुं Draw पुटे कुत्रचित् नुदन्तु ।
08:36 अधुना वयं शालायाः तिर्यक्प्रवेशम् अपि प्रदर्शयामः ।
08:41 पूर्वतनसोपानम् इव, टेक्स्ट् बाक्स् लिखामः तथा तस्य अन्तः "School Side Entrance" इति लिखामः ।
08:50 अधुना, बाणस्य चिह्नम् उपयुज्य दिशः लिखामः । गृहात् वयं दक्षिणपार्श्वं प्रति परिभ्रमेम ।
08:57 Drawingटूल्-बार् तः Line Ends with Arrow चयनं कुर्मः ।
09:02 अधुना वयं Draw पुटं प्रति गच्छामः तथा रेखां कर्षामः ।
09:08 तदनन्तरं रेसिडेन्शियल् काम्प्लेक्स् समीपे चलामः । वामपार्श्वं प्रति परिभ्रमणं कुर्मः ।
09:14 अधुना वयं मार्गं प्रदर्शयितुम् अपरां रेखां कर्षामः ।
09:19 तदनन्तरं, क्रीडाङ्गणस्य अन्ते दक्षिणतः भ्रमणं कृत्वा अधः गच्छन्तु ।
09:25 तदनन्तरं शालायाः मुख्यद्वारं प्राप्तुं पुनः दक्षिणपार्श्वं प्रति परिभ्रमन्तु ।
09:32 वयम् अस्माकं प्रथमं मार्गं चित्रितवन्तः । द्विविधं कर्व्स् तथा पालिगन्स् चित्रयितुं शक्यते इति भवन्तः अवलोकयितुं शक्नुवन्ति ।
09:41 प्रथमः Filled इति विकल्पम् उपयुज्य तथा, fill विकल्पं विहाय । यदा भवन्तः Filled विकल्पस्य उपयोगं कुर्वन्ति तदा कर्व् वर्णेन पूरितं भवति ।
09:52 कर्व् चित्रयितुं, Curve टूल्-बार् इति अन्यः विकल्पः अपि विभिन्नप्रकारेण मौस् कार्याचरणस्य स्वरूपयुक्तं वर्तते इति भवद्भि अवगतं स्यात् ।
10:02 अत्र भवद्भः किञ्चन गृहकार्यं वर्तते । Curve टूल्-बार् इत्यस्य सर्वान् विकल्पान् उपयुज्य कर्व्स् तथा पालिगन् चित्रयन्तु ।
10:10 कथं कर्सर् आकारः तथा मूषकस्य कार्याचरणं, कर्व् तथा पालिगन् इत्येतयोः प्रत्येकं विकल्पेन सह परिवर्त्यते इति अवलोकयन्तु ।
10:20 Filled इत्यनेन विकल्पेन भवन्तः वर्णं परिवर्तयितुं शक्नुवन्ति इति परिशीलयन्तु ।
10:25 अधस्थन-पर्चन्यां विद्यमानं दृश्यचित्रं पश्यन्तु । एतत् ‘’स्पोकन् ट्युटोरियल्’’ योजनायाः सारांशः वर्तते ।
10:31 भवतां सुष्ठु ’ब्याण्ड-विड्त्’ न लभ्यते चेत्, भवन्तः एतत् डौन्लोड् कृत्वा द्रष्टुं शक्नुवन्ति । ‘’स्पोकन् ट्युटोरियल्’’ योजना-समूहः: स्फोकन् ट्युटोरियल्स् उपयुज्य कार्याशालाः चालयति । आन्-लैन् परीक्षायाम् उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रं प्रयच्छति ।
10:45 अधिकविवरणार्थं, कृपया अस्मै पर्चन्यै लिखन्तु contact@spoken-tutorial.org
10:51 ‘स्फोकन् ट्युटोरियल् प्राजेक्ट्’, ‘टाक् टु अ टीचर् प्राजेक्ट्’ इत्यस्य कश्चन भागः वर्तते । एतत् भारतसर्वकारस्य MHRD इत्यस्य ICT माध्यमद्वारा राष्ट्रियसाक्षरतामिशन्-पक्षतः समर्थितं वर्तते ।
11:04 अस्याः संस्थायाः विषये अधिकविचाराः अस्यां पर्चन्याम् उपलभ्यन्ते - http://spoken-tutorial.org/.
11:14 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे तथा प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana