Difference between revisions of "Java/C3/Static-Blocks/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 152: Line 152:
 
|-
 
|-
 
|  04:27
 
|  04:27
| एकं '''class''' क्लास् बहूनि '''static blocks''' युतं स्यात् ।
+
| एकं '''class''' बहूनि '''static blocks''' युतं स्यात् ।
 
|-
 
|-
 
|  04:30
 
|  04:30

Latest revision as of 11:19, 2 December 2019

Time Narration
00:01 Static blocks इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 अस्मिन् पाठे वयं static blocks नाम किमिति पश्यामः ।
00:10 static blocks इत्यस्य डिक्लेर् करणम् अपि च static blocks इत्यस्योपयोगः कथमिति च ज्ञास्यामः ।
00:16 वयमत्र  :Ubuntu 14.04 JDK 1 .7 अपि च Eclipse 4.3.1 इतीमानि उपयुञ्ज्महे ।
00:26 पाठस्यास्य अनुसरणाय भवद्भ्यः Java अपि च Eclipse IDE अनयोः सामान्यज्ञानं स्यात् ।
00:34 भवन्तः instance variables, static variables अपि च static methods in Java इत्येतेषां ज्ञानमपि प्राप्तवन्तः स्युः ।
00:43 नास्ति चेत् तत्सम्बद्धपाठार्थं अधस्तन लिङ्क् पश्यन्तु ।
00:48 अधुना static blocks इत्यस्य ज्ञानं प्राप्नुमः ।
00:52 एकं Static block इतीदं, static variables इत्यस्य मूल्यानाम् इनिशियलैस्-करणार्थम् उपयुज्यते ।
00:59 एकं static block इतीदं static कीवर्ड् उपयुज्य डिक्लेर् क्रियते ।
01:03 यदा class इतीदं मेमोरी-मध्ये लोड् जायते तदा Static blocks इतीमानि एक्सिक्यूट् जायन्ते ।
01:08 यदि प्रोग्राम् मध्ये static blocks इतीमानि विद्यन्ते तर्हि, तानि कन्स्ट्रक्टर् मध्ये इन्वोक् जायन्ते ।
01:14 वयं static block इत्यस्यान्तः, instance variables इतीमानि एक्सेस् कर्तुं न शक्नुमः ।
01:19 अधुना वयं एक्लिप्स् गत्वा StaticBlockDemo इति नूतनं प्रोजेक्ट् रचयाम ।
01:26 अस्मिन् प्रकल्पे वयं स्टेटिक् ब्लोक्स् इतीमानि दर्शयितुं आवश्यकानि क्लासस् रचयाम ।
01:33 src सञ्चयस्योपरि रैट्-क्लिक् कृत्वा New-> Class नुदन्तु ।
01:38 क्लास् इत्यस्य नाम StudentEnroll इति दत्वा एण्टर् नुदन्तु ।
01:44 StudentEnroll इत्यस्य प्रातिनिध्याय एवं कोड् टङ्कयन्तु ।
01:49 अवलोक्यतां यत्, अत्र द्वे static वेरियेबल्स् स्तः count तथा orgname इति ।
01:54 अधुना Source -> नुत्वा Generate Constructor using Fields चिन्वन्तु ।
02:00 जेनरॆट् कोड् तः super कीवर्ड् निष्कासयन्तु ।
02:04 यदा कन्स्ट्रक्टर् इतीदम् इन्वोक् जायते तदा, एकः सन्देशः अस्माभिः मुद्रापणीयः ।
02:09 अतः कन्स्ट्रक्टर् इत्यस्यान्तः “Constructor invoked” इति मुद्रापयितुम् अधस्तन कोड् टङ्कयन्तु ।
02:15 अधुना वयं वेरियेबल्स् इत्येतेषां मूल्यानि मुद्रापयितुं, showData( ) नाम्नः मेथड् संयोजयाम ।
02:21 अतः अधस्तन कोड् टङ्कयन्तु ।
02:23 वयमधुना count अपि च orgname अनयोः मूल्यम् इनिशियलैस् कर्तुम् एकं static ब्लोक् संयोजयाम ।
02:29 अधस्तन कोड् टङ्कयन्तु ।
02:32 orgname तथा count इतीमे स्टेटिक् वेरियेबल्स् स्तः ।
02:36 कर्लि ब्रेकेट्स् मध्ये static कीवर्ड् द्वारा प्रीफ़िक्स् जातं कोड् इत्यस्य समूहः स्टेटिक् ब्लोक् इति कथ्यते ।
02:42 इदं static block, count तथा orgname इत्याभ्याम् मूल्यम्, अनुक्रमं 100 तथा IITM इति इनिशियलैस् करोति ।
02:51 अस्मिन् स्टेटिक् ब्लोक् मध्ये, “static block-1 is invoked” इति मुद्रापयितुं अधस्तन कोड् टङ्कयन्तु ।
02:58 वयमधुना मेन् मेथड् युतं अन्यमेकं क्लास् संयोजयाम ।
03:03 अतः default packageइत्यस्योपरि रैट् क्लिक् कृत्वा, New-> Class उपरि नुत्वा Demo इति टङ्कयन्तु ।
03:11 अस्मिन् क्लास् मध्ये एव वयं मेन् मेथड् प्राप्नुमः ।
03:15 अतः main इति टङ्कयित्वा Ctrl+space नुत्वा main method रचयन्तु ।
03:21 वयं स्टुडेण्ट् एन्रोल् क्लास् इत्यस्येकं ओब्जेक्ट् रचयाम ।
03:25 s1 इति ओब्जेक्ट् रचयितुम् अधस्तन कोड् टङ्कयन्तु ।
03:29 वयमधुना मूल्यानि मुद्रापयितुं शो डेटानाम्नः मेथड् इन्वोक् कुर्मः ।
03:33 अतः s1.showData() semicolon इति टङ्कयन्तु ।
03:38 वयमधुना Demoप्रोग्राम् रन् कुर्मः ।
03:41 पश्यामः यत्, static block इतीदं constructor इत्यस्मात् पूर्वमेव इन्वोक् जातम् ।
03:46 count तथा orgname अनयोः मूल्ये स्टेटिक् ब्लोक् मध्ये उक्तवत् इनिशियलैस् जाते ।
03:53 पुनः वयं StudentEnroll क्लास् प्रति गच्छाम ।
03:57 स्टेटिक् ब्लोक् मध्ये अस्माभिः ऐ डी इत्यस्य मूल्यं इनिशियलैस् क्रियते चेत् किं भविष्यतीति पश्याम ।
04:03 static ब्लोक् इत्यस्यान्तः, id equals IT01 semicolon इति टङ्कयन्तु ।
04:10 दोषं पश्यामः वयम् ।
04:13 दोषः वदन्नस्ति यत्, स्टेटिक् ब्लोक् मध्ये इन्स्टेन्स् वेरियेबल् एक्सेस् न जायते इति ।
04:19 अधुना इमां पङ्क्तिं कमेण्ट् कृत्वा अग्रे गच्छामः ।
04:25 अतः स्लैड्स् प्रति गच्छाम ।
04:27 एकं class बहूनि static blocks युतं स्यात् ।
04:30 तादृशसन्दर्भे तानि एकवारमेव, सौर्स् कोड् मध्ये यस्मिन् क्रमे वर्तते तस्मिन्नेव क्रमे काल् जायन्ते ।
04:37 तत्परीक्षितुं एक्लिप्स् प्रति आगच्छन्तु ।
04:40 अतः विद्यमानेन सह अन्यमेकं स्टेटिक् ब्लोक् संयोजयाम ।
04:45 अधस्तन कोड् टङ्कयन्तु ।
04:47 इदं static block, count तथा orgname इत्याभ्यां,200 तथा IITB इति मूल्ये यथाक्रमं यच्छति ।
04:57 अस्मिन् static ब्लोक् मध्ये अधस्तन कोड् टङ्कयन्तु ।
05:01 अधुना वयं Demoप्रोग्राम् इतीदं रन् कुर्मः ।
05:04 फलितं दृढीकरोति यत्, द्वितीयं स्टेटिक् ब्लोक् प्रथमस्यानन्तरम् इन्वोक् जातम् ।
05:10 count तथा orgname अनयोः स्टेटिक् वेरियेबल्स् इत्येतयोः मूल्ये द्वितीयेन स्टेटिक् ब्लोक् द्वारा अप्डेट् जाते ।
05:18 ते यथाक्रमं 200 तथा IITB स्तः ।
05:22 सारं पश्यामः ।
05:24 पाठेऽस्मिन् वयं - static block नाम किम्

static block डिक्लेर् तथा डिफ़ैन् करणं कथम् अपि च static blocks कथम् इन्वोक् जायते एक्सिक्यूट् जायते च इतीमानि ज्ञातवन्तः ।

05:37 पाठनियोजनार्थं, स्टेटिक् मेथड् इति पाठस्यैव नियोजनम् स्वीक्रियते ।
05:44 अतः दृढीकुर्वन्तु यत्, स्टेटिक् मेथड्स् इत्यस्य पाठनियोजं भवद्भिः कृतमिति ।
05:48 पूर्ववत् CarService क्लास् इतीदं, स्लैड् मध्ये यथा दर्शितं तथा डिसैन् कुर्वन्तु ।
05:54 instance variables तथा static variables च अभिजानन्तु ।
05:58 एकं constructor इतीदं instance variables इत्येतेभ्यः मूल्यानि इनिशियलैस् कर्तुं डिफ़ैन् कुर्वन्तु ।
06:03 एकं static block इतीदं static variables इत्येतेभ्यः मूल्यानि इनिशियलैस् कर्तुं डिफ़ैन् कुर्वन्तु ।
06:08 अपि च एकं main methodयुतं, Demoक्लास् रचयन्तु ।
06:12 मेन् मेथड् मध्ये, CarServiceइत्यस्य कानिचन ओब्जेक्ट्स् रचयन्तु । show( ) मेथड् इतीदम् इन्वोक् कुर्वन्तु च ।
06:19 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु ।
06:24 अवचित्यापि दृष्टुं शक्यते तत् ।
06:27 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति ।
06:35 अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
06:39 स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति ।
06:46 अधिकविवरणार्थम् अधस्तन लिङ्क् पश्यन्तु ।
06:50 पाठस्य योगदानम् Dept. of Information Technology, Amal Jyothi College of Engineering द्वारा कृतम् ।
06:58 अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14