Java/C2/Using-this-keyword/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:39, 2 December 2014 by Vasudeva ahitanal (Talk | contribs)

Jump to: navigation, search
Time Narration
00:02 जावा मध्ये ”this(दिस्)”कीवर्ड् इत्यस्य उपयोगविषये विद्यमाने पाठे भवद्भ्यः स्वागतम् ।
00:07 अस्मिन् पाठे वयं,
00:09 this(दिस्) कीवर्ड् इतीदं कथम् उपयोक्तव्यमिति,
00:11 तथा this(दिस्) कीवर्ड् इतीदं field(फील्ड्) एभिः सह कथमुपयोक्तव्यं इति,
00:14 अपि च “this(दिस्)” कीवर्ड् इदं कन्स्ट्रक्टर् इत्येषां परिवर्तनाय कथमुपयोक्तव्यमिति च ज्ञास्यामः ।
00:17 अत्र वयम्,
  • Ubuntu version 11.10(उबण्टु ११.१०)
  • jdk 1.6 (जे.डि.के १.६)
  • Eclipse 3.7.0 (एक्लिप्स् ३.७.०)

इमानि उपयुञ्ज्महे ।

00:28 पाठमिदम् अनुसर्तुं भवद्भिः,
00:30 जावा मध्ये एक्लिप्स् इतीदमुपयुज्य, कन्स्ट्रक्टर्-रचना ज्ञातव्या ।
00:34 न चेत् , तत्सम्बद्धपाठार्थम् अधोनिर्दिष्टं जालपुटं पश्यन्तु ।

(http://www.spoken-tutorial.org)

00:40 अधुना वयं “this(दिस्)”कीवर्ड् अस्य उपयोगः कथमिति ज्ञास्यामः ।
00:44 कन्स्ट्रक्टर् मध्येthis(दिस्) इतीदं object(ओब्जेक्ट्) इतीदं प्रति विवृणोति ।
00:48 this(दिस्) इतीदम् उपयुज्य कन्स्ट्रक्टर् मध्ये वयं ओब्जेक्ट् इत्यस्य किञ्चन मेम्बर् इतीदमपि रेफर्-कर्तुं शक्नुमः।
00:55 अधुना वयं “this(दिस्)” कीवर्ड् अस्य उपयोगं फील्ड् इत्येतैः सह अवलोकयामः ।
01:00 this(दिस्) कीवर्ड् इदं नाम्नि विद्यमानानां संशयपरिहारार्थं सहायकं वर्तते ।.
01:07 वयमत्र तादृशम् उदाहरणं पश्यामः ।
01:10 तदर्थं एक्लिप्स् पिदधातु ।
01:17 Student class इति पूर्वतनपाठस्य रचनाम् उद्घाटयाम ।
01:23 डीफाल्ट् कन्स्ट्रक्टर् इतीदं निष्क्रियं करोतु तथा कन्स्ट्रक्टर् इदं पेरामीटर् इत्यनेन सह निष्क्रियं करोतु ।
01:40 प्रथमस्य ओब्जेक्ट्-द्वयस्य कोड् च निष्क्रियं भवेत् ।
02:03 अधुना “पेरमीटरैज्ड् कन्स्ट्रक्टर्” इतीदम् अवलोकयतु ।
02:11 the_roll_numberतथा the_name इमे कन्स्ट्रक्टर् अस्मै प्रेशिते निरूपके स्तः ।
02:20 roll_number तथा nameइमे इन्स्टेन्ट् वेरियेबल् स्तः ।
02:26 अधुना अहम् roll_number अपि च name अभ्याम् अर्ग्युमेण्ट्-इमे परिवर्तयामि ।
02:39 अतः वयं कन्स्ट्रक्टर् मध्ये :
02:42 roll_number समं roll_number तथा nameसमं name इति प्राप्तवन्तः ।
02:55 सञ्चिकां रक्षयतु तथा रन् करोतु । तदर्थं Ctrl S नुदतु तथा Ctrl F11 च नुदतु ।
03:04 एवं वयम् अधोनिर्दिष्टपरिणामान् प्राप्तवन्तः :-
03:07 I am a Parameterized Constructor

0 null

03:12 अधुना कोड् प्रति आगच्छतु ।
03:17 वयं कोड् मध्ये प्रबोधनद्वयं दद्ध्मः ।
03:20 युश्माकं मौस् प्रबोधनचिह्नस्य उपरि अस्ति ।
03:23 The assignment to the variable roll_number has no effect. इति वयं दृष्टुं शक्नुमः ।
03:29 The assignment to the variable name has no effectइत्यपि च ।
03:33 roll_number तथा name इति कन्स्ट्रक्टर्-द्वयं लोकल्-वेरियेबल् स्तः ।
03:40 मेथड् अथवा ब्लोक् मध्ये यत् वेरियेबल् प्राप्तं भवति तत् लोकल्-वेरियेबल् इति कथ्यते ।
03:47 अत्र , roll_number तथा name इमे, 11 तथा Raju इतीमे मौल्ये प्राप्नुतः ।
03:54 11 अपि च Rajuइमे मौल्ये कन्स्ट्रक्टर् प्रति प्रेशितवन्तः । अतः एवम् ।
04:01 परन्तु एकवारं ते कन्स्ट्रक्टर्-तः बहिरागच्छतः चेत्, ते अपयोक्तुं वयं न शक्नुमः ।
04:06 एवं roll_number तथा name इतीमे इन्स्टेन्स्-वेरियेबल् स्तः ।
04:13 ते यदा ओब्जेक्ट्-रचना समभवत् तदा एव 0तथा null मौल्यार्थं इनिशियलैज्ड् स्तः ।
04:18 अतः वयं 0 तथा null इति परिणामे प्राप्तवन्तः
04:21 अधुना वयं कन्स्ट्रक्टर् मध्ये सूक्ष्म-परिवर्तनानि कुर्मः ।
04:29 तदर्थंthis .roll_number = roll_number इति टङ्कयतु ।
04:37 this .name = name इत्यपि च टङ्कयतु ।
04:44 अधुना सञ्चिकां संरक्ष्य रन् करोतु । तदर्थं ctrl S नुदतु तथा Ctrl F11 च ।
04:51 वयम् अधोनिर्दिष्टानि परिणामानि प्राप्तवन्तः ।
04:53

I am Parameterized Constructor 11 एवं Raju इति च ।

04:58 अस्य कारणं तु this.roll_number एवं this.name इत्येते roll_number एवं nameइत्येते प्रति रेफर् भवति ।
05:12 तथा अत्र roll_number अपि च name इत्येते मेथड् मध्ये प्रेशिते आर्ग्युमेण्ट् स्तः ।
05:19 लोकल् तथा इन्स्टेन्स् वेरियेबल् एतयोः मध्ये संशयनिवृत्तये वयं कीवर्ड् इदम् उपयुञ्ज्महे ।
05:29 अधुना वयं कस्ट्रक्टर् इत्येतेषां परिवर्तनाय, “this दिस्” कीवर्ड् अस्य उपयोगः कथम् इत्यवलोकयामः ।
05:34 वयं “thisदिस्” कीवर्ड् इदं, कन्स्ट्रक्टर्-एकस्य अन्तः अन्यस्यैकस्य अह्वानार्थं उपयुञ्ज्महे ।
05:39 परन्तु कन्स्ट्रक्टर्-तु तस्मिन्नेव क्लास् मध्ये भवेत् ।
05:43 इदं explicit constructor invocation(एक्स्प्लिसिट् कन्स्ट्रक्टर् इन्वोकेशन् ) इति उच्यते ।
05:46 समीचीनम्, अधुना वयं पूर्वे एव कृतं'Student इति क्लास्-इतीदं प्रतिगच्छामः ।
05:53 तदर्थं इदं सक्रियं करोतु ।
06:28 आद्यस्य कन्स्ट्रक्टर्-द्वयस्य इन्स्टेन्स् वेरियेबल् इमानि , तेषां मोल्य-निर्धारणार्थम् अधुना निष्क्रियं करोतु ।
06:52 अनन्तरं द्वितीयं तृतीयम् ओब्जेक्ट् इमे यो भागः रचयति तद्भागमपि निष्क्रियं करोतु ।
07:08 अधुना पेरमीटर्-रहितं कन्स्ट्रक्टर् इतीदं प्रति आगच्छतु ।
07:16 कर्लि-ब्रेकेट् इत्यस्यानन्तरं ब्रेकेट्-मध्ये 11तथा सेमिकोलन् च लिखतु ।
07:28 द्वितीये कन्स्ट्रक्टर् मध्ये “ this (दिस्) ब्रेकेट्-मध्ये 11 कोमा डबल्-कोट्स्-इत्यस्यान्तः Raju सेमिकोलन् ” इति टङ्कयतु ।
07:42 अधुना सञ्चिकां रक्षयित्वा रन् करोतु । तदर्थं Ctrl S अपि च Ctrl F11 इमे नुदतु ।
07:49 वयं अधोनिर्दिष्टान् परिणामान् प्राप्तवन्तः ।
07:51 I am a Parameterized Constructor
07:54 I am a constructor with a single parameter
07:57 I am Default Constructor

11 अपि च Raju

08:02 अधुना अहं फलितं विवृणोमि ।
08:08 यदा ओब्जेक्ट्-रचना सम्भवति तदा एव तत्सन्भद्ध-कन्स्ट्रक्टर् अस्य आह्वानं सम्भवति ।
08:13 अत्रत्यः कन्स्ट्रक्टर् यदस्ति तत् आर्ग्यूमेण्ट्-रहितमस्ति ।
08:20 अत्र नियामकं कन्स्ट्रक्टर् अस्य प्रथमपङ्क्तौ आगच्छति ।
08:24 तत्तु “this ब्रेकेट् मध्यस्थं 11” इति निरूपकं प्रापयति ।
08:26 अत “सिङ्गल् इण्टीजर् आर्ग्युमेण्ट्” इतीदं स्वीकुर्वाणं कन्स्ट्रक्टर् यदस्ति तत् आह्वयति ।
08:36 तदनन्तरं नियन्त्रकं ब्रेकेट् मध्यस्थं “11 कोमा Raju” इत्यत्र आगच्छति ।
08:44 अतः इदं इण्टीजर्-आर्गूमेण्ट्-एकं तथा स्ट्रिङ्ग्-आर्ग्युमेण्ट्-एकं स्वीक्रियमाणं कन्स्ट्रक्टर् इदं आह्वयति ।
08:53 अतः कन्स्ट्रक्टर् इदं एक्सिक्यूट् भूत्वा I am Parameterized Constructor इति फलितम् अस्माभिः प्राप्तम् ।
09:02 अधुना इन्स्टेन्स्-वेरियेबल् इमे 11तथा Raju इतीमे प्रति इनिशियल्भवति । यतः वयं तम् अग्रे प्रेशितवन्तः।
09:11 अधुना नियामकं कालिङ्ग्-कन्स्ट्रक्टर् इतीदं प्रति आगच्छति ।
09:16 अतः द्वितीयं कन्स्ट्रक्टर् एक्सिक्य़ूट् सम्भवति ।
09:19 वयं अतः I am constructor with a single parameter इति फलितं प्राप्तवन्तः ।
09:25 तदनन्तरं नियन्त्रकं प्रथमं कन्स्ट्रक्टर् इतीदं प्रति गत्वा तं एक्सिक्यूट् करोति ।
09:30 वयं अतः “I am a default constructor” इति फलितं प्राप्नुमः ।
09:36 अग्रे StudentDetail इति मेथड् एक्सिक्य़ूट् भवति ।
09:42 अतः 11 अपि च Raju इति फलिते प्राप्तमस्माभिः ।
09:45 वयमधुना लघुपरिवर्तनमेकं कुर्मः ।
09:47 this इतीदं निरूपकं कन्स्ट्रक्टर्-अन्ते स्थापयामः ।
10:00 कम्पैलर् अस्माकं दोषं दर्शयति ।
10:03 मौस् तु अधुना दोष-वाक्यस्योपरि अस्ति ।
10:06 वयं एवं प्राप्नुमः ।
10:07 कन्स्ट्रक्टर् मद्ये प्रथमं निरूपकं कन्स्ट्रक्टर्-काल् एव भवेत् ।
10:12 अतः वयमिदं कन्स्ट्रक्टर् अस्य प्रथमं पङ्क्तिं कुर्मः ।
10:16 इदं कन्स्ट्रक्टर् अस्य प्रथमं पङ्क्तिं करोतु ।
10:27 अधुना दोषः नास्तीति वयं अवगतवन्तः ।
10:31 एवं पाठेस्मिन् वयम्,
10:35 this कीवर्ड् इदं फील्ड् इत्येतैः सह उपयोगः,
10:38 this कीवर्ड् इतीदं कन्स्ट्रक्टर्-परिवर्तनार्थं उपयोगः,
10:41 एकस्मिन् कन्स्ट्रक्टर् मध्ये “this” कीवर्ड् कथमुपयोक्तव्यं , इति ज्ञातवन्तः ।
10:45 स्वावलोकनार्थं पूर्व-कृते 'Employe क्लास् मध्ये :
10:49 पेरामीटर्-द्वयात्मकं कन्स्ट्रक्टर् एकं रचयन्तु ।
10:52 this कीवर्ड्-इतीदं इन्स्टेन्स्-वेरियेबल् इतीमानि इनिशियल् कर्तुं उपयोजयतु ।
10:57 एवं पेरमीटर्-रहितमेकं पेरामीटर् सहितमेकं च कन्स्ट्रक्टर्-एकं रचयतु ।
11:01 पाटोक्तवत् कन्स्ट्रक्टर्-परिवर्तनार्थं “this” कीवर्ड् इदं उपयोक्तुम् अवगच्छतु ।
11:07 स्पोकन्-ट्युटोरियल् प्रति अधिकविवरणार्थं ,
11:09 अधोनिर्दिष्टं जालपुटं पश्यतु ।

[1]

11:12 इदं स्पोकन्-ट्योटोरियल् परियोजनां प्रति विवृणोति।
11:16 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
11:19 spoken tutorial team,
11:23 पाठमिदमुपयुज्य कार्यशालां चालयति।,.
11:26 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते
11:30 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
11:36 स्पोकन ट्युटोरियल प्रोजेक्ट तु Talk to a Teacher इति परियोजनायाः भागः अस्ति।
11:40 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
11:46 अधिकविवरणार्थं http://spoken-tutorial.org/NMEICT-Intro इत्यत्र पश्यन्तु।.
11:55 वयं पाठस्यान्तं प्राप्तवन्तः ।
11:58 अनुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनं । धन्यवादः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya, Vasudeva ahitanal