Java/C2/User-Input/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:33, 18 December 2014 by Vasudeva ahitanal (Talk | contribs)

Jump to: navigation, search
Time Narration
00:02 जावा-मध्ये BufferedReader उपयुज्य उप्योक्तृभ्यः इन्पुट्-प्रापकं प्रोग्राम् इतीदं प्रति विद्यमनेऽस्मिन् पाठे भवद्भ्यः स्वागतम् ।
00:09 अस्मिन् पाठे वयम्,
00:11 जावा मध्ये उपयोक्तृभ्यः इन्पुट्-प्रापणम्,
00:13 InputStreamReader (इन्पुट्-स्ट्रीम्-रीडर् ) अपि च BufferedReader (बफर्ड्-रीडर्) इतीमे ज्ञास्यामः ।
00:17 पाठमिमम् अस्नुसर्तुं भवन्तः ,
00:19 एक्लिप्स् उपयुज्य सरलं जावा-प्रोग्राम् रचयित्वा कम्पैल् कर्तुं, रन् कर्तुं च जानीयुः ।
00:24 तथा जावा अस्य डेटा-टायिप् इतीदम् अपि जानीयुः।
00:27 न ज्ञातं चेत् तत्सम्बद्ध-पाठार्थम् अधोनिर्दिष्टं जालपुटं पश्यन्तु ।

(http://www.spoken-tutorial.org)

00:35 वयमत्र

Ubuntu 11.10 JDK 1.6 Eclipse IDE 3.7.0 इतीमानि उपयुञ्ज्महे ।

00:44 वयमधुना किन्नाम BufferedReader इति पश्यामः ।
00:48 इदमेकं इन्पुट्स्ट्रीम् तः अक्षराणि पठितुम् उपयुज्यमानं क्लास् अस्ति ।
00:53 इदम् अक्षराणां array अथवा पङ्क्तीः पठितुं सम्यक् मार्गं दर्शयति ।
00:59 BufferedReader इदम् उपयोक्तुं , वयं क्लास्-त्रयं java डोट् io package तः इम्पोर्ट् करणीयम् ।
01:05 तत् क्लास्त्रयं तु एवमस्ति -
  • 'IOException
  • “InputStreamReader” अपि च
  • 'BufferedReader' इति ।
01:12 वयं पेकेज् इतीमानि तथा क्लास्-इम्पोर्ट्-करणं इतीदम् आगामी-पाठे पश्यामः ।
01:18 इन्-पुट् इतीदं कथं प्रापणीयम् ? इति अधुना पश्यामः ।
01:21 उपयोक्तृभ्यः प्राप्यमाणम् इन्पुट् यानि सन्ति तनि “String” प्रकारे वर्तन्ते ।
01:26 इदम् अस्माभिः सम्यक् डेटाटैप् अस्मै typecasted करणीयम् । अर्थात् परिवर्तनीयम् ।
01:31 उपयोक्तृभ्यः इन्-पुट् प्रापणीये प्रोग्राम्-रचनासन्दर्भे इदमधिकृत्य इतोप्यधिकम् वयं ज्ञास्यामः ।
01:35 'BufferedReader इदं कथमुपयोक्तव्यम् इति पश्यामः ।
01:39 क्लास्-त्रयस्य इम्पोर्ट् करणानन्तरम् 'InputStreamReader' अस्य ओब्जेक्ट् एकं रचयितव्यम् ।
01:45 तथा BufferedReader अस्यापि ओब्जेक्ट् एकं रचयितव्यम् ।
01:49 प्रोग्राम् यदा लिखामः तदा अस्य विषये अधिकं ज्ञास्यामः ।
01:54 अतः एक्लिप्स् प्रति गच्छामः ।
01:56 अहं पूर्वे एव InputBufferedReader इति क्लास्-एकम् उद्घाटितवान् अस्मि ।
02:00 'java.io package इतीदं इम्पोर्ट् कुर्वन्तः प्रारम्भं कुर्मः ।
02:04 तदर्थं क्लास् अस्य पूर्वे import स्पेस् java डोट् io डोट् स्टार् इति टङ्कयित्वा सेमिकोलन् नुदतु ।
02:14 InputStreamReader(इन्पुट्-स्ट्रीम् रीडर् ), BufferedReader (बफर्ड् रीडर्) अपि च IOException (ऐ ओ एक्सेप्शन्) इतीमानि क्लासस् इम्पोर्ट् सम्भवति ।
02:20 अधुना वयं BufferedReader (बफर्ड् रीडर्)” इदं main(मेन्) मेथड् अस्यान्तः उपयुञ्ज्महे ।
02:25 कथमपि 'BufferedReader (बफर्ड् रीडर्) इदं अस्माभिः उपयुज्यते चेत्, IOException (ऐ ओ एक्सेप्शन् ) इतीदं throw (थ्रो) करणीयमेव ।
02:31 अतः main (मेन्) मेथ्सड् अस्यानन्तरं दक्षिणतः throws IOException (थ्रोस् ऐ ओ एक्सेप्शन् ) इति टङ्कयतु ।
02:42 तत् किम् इति पश्याम ।
02:45 Exceptions' नाम जावामध्ये अयोचितकाले भवनीय-दोषाः ।
02:52 Exception (एक्सेप्शन्)” दोषान् परिहर्तुं 'throws ' कीवर्ड् इतीदं उपयुञ्ज्महे ।
02:57 Throws ' इतीदं Exception handling (एक्सेप्शन् हेण्ड्लिङ्ग्) मध्ये उपयुज्यमानं कीवर्ड् अस्ति ।
03:00 Exception ' दोषः सर्वथा भवत्येवेति यदा ज्ञायते तदा कीवर्ड् इदम् उपयुञ्ज्महे ।
03:05 यदा वयं BufferedReader” इतीदम् उपयुञ्ज्महे तदा एक्सेप्शन् दोषाः भवत्येव ।
03:10 Exception ' दोषान् निर्बन्धितुं वयं throws IOException (थ्रोस् एक्सेप्शन् ) इतीदम् उपयुञ्ज्महे ।.
03:16 Exception Handling (एक्सेप्शन् हेण्ड्लिङ्ग् ) इतीदं प्रति वयम् आगामी पाठेषु ज्ञास्यामः ।
03:20 अधुना वयं InputStreamReader' अस्य ओब्जेक्ट् एकं रचयाम ।
03:24 तदर्थं main मेथड् मध्ये InputStreamReader स्पेस् isr समं new स्पेस् InputStreamReader इति टङ्कयतु ।
03:44 ब्रेकेट् मध्ये System डोट् in इति लिखित्वा सेमिकोलन् टङ्कयतु ।
03:52 InputStreamReader इतीदं जावा मध्ये उपयोक्तृभ्यः इन्पुट्-प्रापणार्थम् उपयुज्यमानः क्लास् अस्ति ।
04:01 System डोट् in इतीदं जावा कम्पैलर् अस्मै उपयोक्तृभ्यः कीबोर्ड्-द्वारा इन्पुट्-प्राप्तुम् आदिशति।
04:10 System डोट् in अनेन प्राप्तं इन्पुट् यदस्ति तत् 'InputStreamReader अस्य ओब्जेक्ट् मध्ये एव तिष्ठति ।
04:17 तदनन्तरं 'BufferedReader अस्य ओब्जेक्ट् एकं रचयाम ।
04:22 अतः BufferedReader स्पेस् br समं new स्पेस् BufferedReader इति टङ्कयित्वा पेरेन्थिसिस् स्थापयतु ।
04:36 पेरेन्थिसिस् मध्ये InputStreamReader अस्य ओब्जेक्ट् इदम् , अर्थात् isr इति टङ्कयतु ।
04:43 अधुना उपयोक्तृभ्यः इन्पुट्-प्राप्तुं इदं isr साहाय्यं करोति ।
04:48 ओब्जेक्ट् मध्ये मूल्यसङ्ग्रहं कर्तुं BufferedReader' साहाय्यं करोति ।
04:54 isr तु इदं मूल्यं BufferedReader ” ओब्जेक्ट् अस्मै सङ्ग्रहणं कर्तुं पास् करोति ।
05:01 अधुना उपयोक्तृभ्यः इन्पुट्-प्राप्तुं प्रारम्भं कुर्मः ।
05:06 वयमादौ उपयोक्तृभ्यः स्ट्रिङ्ग् इतीदं प्रदातुं वदाम । अतः String प्रकारस्य वेरियेबल्-रचनां करोतु ।
05:14 String स्पेस् str इति टङ्कयित्वा सेमिकोलन् स्थापयतु ।
05:19 अधुना उपयोकृभ्यः तेषां नाम प्रदातुं वदतु ।
05:23 System डोट् out डोट् println इति टङ्कयतु, पेरन्थिसिस् अस्यान्तः डबल्-कोट्स् मध्ये Enter your name इति टङ्कयित्वा सेमिकोलन् स्थापयतु ।
05:33 String प्रकारस्य इन्पुट्-प्राप्तुं वयं
05:37 str समं br डोट् readLine इति टङ्कयित्वा पेरन्थिसिस् सेमिकोलन् च स्थापयतु ।
05:45 readLine इति मेथड् उपयोक्तृभिः दत्तं इन्पुट् इदं गृह्णाति ।
05:51 अधुना वयं 'integer' प्रकारस्य इन्पुट् इदं गृह्णीयाम । अतः 'int' प्रकारस्य वेरियेबल् एकं रचयतु ।
06:01 int n इति टङ्कयित्वा सेमिकोलन् स्थापयतु ।
06:05 उपयोक्ट्रुभ्यः तेषां वयः प्रदातुम् आज्ञापयतु ।
06:08 तदर्थं System डोट् out डोट् println इति टङ्कयित्वा ,पेरन्थिसिस् अस्यान्तः डबल् कोट्स् मध्ये Enter your age इति लिखित्वा सेमिकोलन् टङ्कयतु ।
06:21 इन्पुट्-प्राप्तुम् अन्यदेकं 'String' प्रकारस्य 'str1' इति वेरियेबल् एकं रचयतु ।
06:31 इन्पुट् प्राप्तुं str1 समं br डोट् readLine इति लिखित्वा पेरन्थिसिस् सेमिकोलन् च टङ्कयतु ।
06:45 अधुना इदं इण्टीजर्-डेटा-टैप् अस्मै परिवर्तयितुं n समं Integer डोट् parseInt ब्रेकेत् मध्ये str1 इति ट्ङ्कयित्वा सेमिकोलन् स्थापयतु ।
07:05 Integer एकं क्लास् अस्ति तथा parseInt तु एकं मेथड् अस्ति ।
07:11 मेथड् इदं ब्रेकेट्-मध्ये दत्तम् आर्ग्युमेण्ट् इदं integer अस्मै परिवर्तयति ।
07:18 वयमधुना name तथा age आभ्यां पलितं प्रदर्शयामः ।
07:22 System डोट् out डोट् println इति टङ्कयतु , डबल्-कोट्स् मध्ये The name is + str इति टङ्कयित्वा सेमिकोलन् स्थापयतु ।
07:38 अग्रिम-पङ्क्तौ System डोट् out डोट् println इति टङ्कयतु । ब्रेकेट् अस्यान्तः डबल्-कोट्स् मध्ये The age is + n इति टङ्कयित्वा सेमिकोलन् स्थापयतु ।
07:50 सङ्चिकां रक्षतु, तदर्थं Ctrl S नुदतु प्रोग्राम् इदं रन् करोतु ।
07:55 तदर्थं Control F11 नुदतु ।
08:00 फलिते भवतः नाम पृच्छ्यते ।
08:03 भवतः नाम टङ्कयतु । अत्राहं Ramu इति टङ्कितवान् अस्मि । Enter नुदामि ।
08:08 अधुना फलिते भवतः वयः पृच्छ्यते ।
08:11 अतः अत्राहं 20 इति दत्वा Enter नुदामि ।
08:13 वयं
08:15 The name is Ramu'
08:16 तथा The age is 20 इति फलितं प्राप्नुमः ।
08:18 वयम् उपयोक्तृभ्यः इन्पुट् कथं प्रापणीयमिति ज्ञातवन्तः ।
08:24 पाठेऽस्मिन् वयम्,
08:26 “InputStreamReader” इतीदं प्रति,
08:28 BufferedReader इतीदं प्रति
08:29 अपि च 'String' डेटाटैप्-तः अन्यत्-डेटाटैप् प्रति परिवर्तयितुं ज्ञातवन्तः ।
08:33 स्वाभ्य़ासार्थं float एकं, byte एकं तथा character एकमिति इन्पुट् इमानि उपयोक्तृभ्यः प्रापयित्वा पलिते दर्शयतु ।
08:42 तथा सङ्ख्यामेकां इन्पुट्-रूपेण गृहीत्वा तां 3 अनेन विभाजयित्वा फलिते दर्शयतु ।
08:49 अधिकविवर्णार्थं [1] इति जालपुटं पश्यन्तु ।
08:54 इदं स्पोकन्-ट्योटोरियल् परियोजनां प्रति विवृणोति।
08:57 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
09:02 spoken tutorial team,
09:04 पाठमिममुपयुज्य कार्यशालां चालयति।
09:07 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति ।
09:11 अधिकविवरणार्थम् contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
09:18 स्पोकन ट्युटोरियल प्रोजेक्ट तु Talk to a Teacher इति परियोजनायाः भागः अस्ति।
09:21 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
09:27 अधिकविवरणार्थं http://spoken-tutorial.org/NMEICT-Intro इत्यत्र पश्यन्तु।.
09:36 अनुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनं । धन्यवादः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya, Vasudeva ahitanal