Difference between revisions of "Java/C2/Primitive-type-conversions/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 26: Line 26:
 
| 00:33
 
| 00:33
 
| पाठमिदमनुसर्तुं भवद्भ्यः जावामध्ये '''data types''' इत्येतेषां ज्ञानमावश्यकम् ।
 
| पाठमिदमनुसर्तुं भवद्भ्यः जावामध्ये '''data types''' इत्येतेषां ज्ञानमावश्यकम् ।
|-
+
|-
 
| 00:38
 
| 00:38
 
|न चेत् तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्तु ।
 
|न चेत् तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्तु ।
Line 51: Line 51:
 
| '''int a ''' equal to '''5;'''
 
| '''int a ''' equal to '''5;'''
 
'''float b;'''
 
'''float b;'''
'''b''' equal to '''a;'''
+
'''b''' equal to '''a;'''
 
|-
 
|-
 
| 01:33
 
| 01:33
Line 190: Line 190:
 
| 06:40
 
| 06:40
 
|'''String sHeight''' अर्थात् string form of Height equal to डबल् कोट्स् मध्ये 6
 
|'''String sHeight''' अर्थात् string form of Height equal to डबल् कोट्स् मध्ये 6
|-
+
|-
 
| 06:58
 
| 06:58
 
|'''int h''' equal to explicit conversion  '''int''' of '''sHeight''' अपि च  
 
|'''int h''' equal to explicit conversion  '''int''' of '''sHeight''' अपि च  

Revision as of 14:59, 2 July 2018

Time Narration
00:01 Type Conversion in Java इति स्पोकन्-ट्युटोरियल् प्रति स्वागतम् ।
00:06 पाठेऽस्मिन् वयम्,
00:08 *data इतीदं एकस्मात् data type , इत्यस्मात् अन्यस्मै परिवर्तितुम्,
00:13 * implicit तथा explicit conversion इति द्विप्रकारकस्य परिवर्तनम्, अपि च
00:18 * strings इतीमानि नम्बर् इत्यस्मै परिवर्तितुं जानाम ।
00:23 पाठेऽस्मिन् वयम्,

Ubuntu 11.10 JDK 1.6 अपि च Eclipse 3.7.0 इतीमानि उपयुञ्ज्महे ।

00:33 पाठमिदमनुसर्तुं भवद्भ्यः जावामध्ये data types इत्येतेषां ज्ञानमावश्यकम् ।
00:38 न चेत् तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्तु ।
00:47 Type conversion इत्युक्ते , डेटा इतीदम् एकस्मात् अन्यस्मै डेटाटैप् इत्यस्मै परिवर्तनम् ।
00:53 तत्कथमिति ज्ञास्यामः ।
00:55 एक्लिप्स् उद्घटामहै ।
01:02 वयमधुना 'Eclipse IDE' इत्यस्मै अपि च अवशिष्टेभ्यः कोड् इत्येतेभ्यः आवश्यकं स्केलिटन् प्राप्तवन्तः ।
01:07 अहं TypeConversion इति नाम्नः एकं क्लास् रचितवानस्मि । अपि च main method योजितवानस्मि ।
01:13 वयमधुना कानिचन वेरियेबल् रचयाम ।
01:19 int a equal to 5;

float b; b equal to a;

01:33 अहं द्वे वेरियेबल्स् रचितवानस्मि । ते a इति इण्टीजर् अपि च b इति फ्लोट् वर्तेते।
01:39 अहं इण्टीजर्-मूल्यं फ्लोट्-वेरियेबल्-मध्ये सङ्ग्रहामि ।
01:43 वयमधुना फ्लोट्-वेरियेबल्-मध्ये किमस्तीति पश्याम ।
01:48 System.out.println (b)
01:58 सञ्चिकां रक्षित्वा रन् कुर्वन्तु ।
02:07 अस्मिरमधुना इण्टीजर् 5 इतीदं फ्लोट् 5.0 इत्यस्मै परिवर्तितम् ।
02:13 एतादृशं परिवर्तनं implicit conversion (इम्प्लिसिट् कन्वर्शन्) इति कथ्यते ।
02:17 यथा नाम्ना उच्यते तथा मूल्यं डेटाटैप् इत्यस्मै समायोजितम् ।
02:24 वयमधुना इदं विधानमेव अनुसृत्य float इतीदम् int इत्यस्मै परिवर्तामहै ।
02:30 5 इतीदं निष्कासयन्तु float b equal to 2.5f, पश्चात् a इत्यस्य स्थाने b इतीदं स्थापयित्वा a इत्यस्य मूल्यं मुद्रयाम ।
02:50 सञ्चिकां रक्षन्तु ।
02:56 अत्र दोषःवर्तते ।
03:00 दोषसन्देशः एवमस्ति - Type mismatch: cannot convert from float to int
03:06 अस्यार्थः Implicit conversion इत्यनेन, केवलं int इत्यस्मात् float इत्यस्मै परिवर्तनं शक्यम् ।
03:13 float इतीदं int इत्यस्मै परिवर्तितुमस्माभिः explicit conversion उपयोक्तव्यम् ।
03:17 तत्कथमिति अवलोकयाम ।
03:23 तद्वयं वेरियेबल् इत्यस्मात् पूर्वं int इतीदं ब्रेकेट्-मध्ये लिखाम ।
03:34 b वेरियेबल् मध्ये स्थितं डेटा int डेटाटैप् इत्यस्मै परिवर्तनीयम् । अपि च तत् a मध्ये सङ्ग्रहणीयम् इति स्टेट्मेण्ट् वदति ।
03:43 सञ्चिकां रक्षित्वा रन् कुर्वन्तु ।
03:51 पश्यामः यत्, float इत्यस्य मूल्यं int इत्यस्मै परिवर्तितम् ।
03:56 परन्तु डेटाटैप् सम्यग्भवितुं , तदनुसृत्य डेटा अपि परिवर्तितम् ।
04:01 Explicit conversion इतीदं , डेटा इतीदं int इत्यस्मात् float इत्यस्मै परिवर्तितुम् अपि उपयोक्तुं शक्नुमः ।
04:07 पूर्वतन उदाहरणमेव प्रयतामहै ।
04:10 int a =5 , float b, b = (float) a
04:32 System.out.println(b);
04:36 वयं integer इतीदं float इत्यस्मै परिवर्तितुं Explicit conversion इतीदम् उपयुञ्ज्महे ।
04:42 सञ्चिकां रक्षित्वा रन् कुर्वन्तु ।
04:51 पश्यतां यत् , int इत्यस्य मूल्यं float इत्यस्मै परिवर्तितम् ।
04:58 वयं character इतीदं integer' इत्यस्मै परिवर्तामहे चेत् किम्भवतीति जानाम ।
05:06 int a; char c equal to in single quotes m;
05:24 a equal to (int) c;
05:32 System.out.println(a);
05:36 वयं केरेक्टर् m इतीदम् इण्टीजर् इत्यस्मै परिवर्तामहे । तस्य मूल्यञ्च मुद्रयामः ।
05:43 इमां रक्षित्वा रन् करवाम ।
05:53 पश्यामः यत्, फलितं 109 इतीदं m इत्यस्य ascii (आस्कि) मूल्यमस्ति ।
05:58 अस्यार्थः – यदा char (क्यार्) इतीदं int (इण्ट्) इत्यस्मै परिवर्तते तदा तस्य ascii (आस्कि) मूल्यं सङ्ग्रह्यते ।
06:03 वयमधुना digit इत्यनेन सह प्रयतामहै ।
06:06 char c = digit 5;
06:11 रक्षित्वा रन् कुर्वन्तु ।
06:18 पश्यामः यत् 53 इति फलितं केरेक्टर् 5इत्यस्य ascii मूल्यं वर्तते ।
06:24 इयं सङ्ख्यायाः रूपेण 5 नास्ति ।
06:26 सङ्ख्यां प्राप्तुमस्माभिः स्त्रिङ्ग् उपयोक्तव्यम् । तच्च इण्टीजर् इत्यस्मै परिवर्तनीयम् ।
06:31 तत्कथं करणीयमिति पश्याम ।
06:33 main फंक्षन् इतीदं निष्कासयाम ।
06:38 एवं टङ्कयन्तु -
06:40 String sHeight अर्थात् string form of Height equal to डबल् कोट्स् मध्ये 6
06:58 int h equal to explicit conversion int of sHeight अपि च
07:11 System.out.println(h); सञ्चिकां रक्षन्तु ।
07:27 6 इति मूल्ययुतं स्ट्रिङ्ग्-वेरियेबल् रचितवानस्मि । तत् इण्टीजर् इत्यस्मै परिवर्तितुं प्रयत्नं कृतवानस्मि । परन्तु तत्र दोषः वर्तते ।
07:37 दोषसन्देशः एवम्स्ति - Cannot cast from String to int.
07:42 अस्यार्थः स्ट्रिङ्ग् इतीदं परिवर्तितुं, इम्प्लिसिट् अथवा एक्स्प्लिसिट् कन्वर्शन् इत्याभ्याम् अशक्यम् ।
07:48 इदम् अन्येनैव विधानेन कुर्युः । तत् कुर्मः ।
07:58 int sHeight इतीदं निष्कासयन्तु । Integer.parseInt sHeight ''. इति टङ्कयन्तु ।
08:21 सञ्चिकां रक्षित्वा रन् कुर्वन्तु ।
08:29 पश्यामः यत्, मूल्यं इण्टीजर् इत्यस्मै परिवर्तितम् ।
08:35 एतत् कर्तुं वयं इण्टीजर् मोड्यूल् इत्यस्य parseInt method इतीदम् उपयुञ्ज्महे ।
08:41 वयमधुना 6543 वत् त्रिभ्यःअधिकैः अङ्कैः युतं सङ्ख्यया किं भवतीति पश्याम ।
08:49 सञ्चिकां रक्षित्वा रन् कुर्वन्तु ।
08:55 पुनः पश्यामः यत्, सङ्ख्यया युतं स्ट्रिङ्ग् , इण्टीजर् इत्यस्मै परिवर्तितम् ।
09:03 अधुना स्ट्रिङ्ग् इतीदं फ्लोटिङ्ग् पोइण्ट् नम्बर् वर्तते चेत् किं भविष्यतीति पश्याम ।
09:10 6543 इतीदं 65.43 इत्यस्मै परिवर्तताम् । एवं वयं स्ट्रिङ्ग् मध्ये फ्लोटिङ्ग् पोइण्ट् नम्बर् प्राप्तवन्तः । तदधुना इण्टीजर् इत्यस्मै परिवर्तामहै ।
09:22 सञ्चिकां रक्षित्वा रन् कुर्वन्तु ।
09:31 वयं दोषं पश्यामः । एवं किमर्थम् अभवत् ? उच्यते – फ्लोटीङ्ग् पोइण्ट् युतं स्ट्रिङ्ग् इतीदं इण्टीजर् इत्यस्मै परिवर्तितुं अशक्यम् ।
09:41 तद्वयं फ्लोट् इत्यस्मै परिवर्तेमहि । तत् कथमिति जानाम ।
09:45 प्रथमम् - डेटा टैप् फ्लोट् एव भवेत् ।
09:51 द्वितीयम् – वयं float . parsefloat इतीदमुपयुञ्ज्महे ।
10:07 वयं float class इत्यस्य parseFloat method इतीदं , फ्लोटिङ्ग् पोइण्ट् नम्बर् युतं स्ट्रिङ्ग् इतीदम्, एक्चुअल् फ्लोटिङ्ग् पोइण्ट् नम्बर् इत्यस्मै परिवर्तितुं उपयुञ्ज्महे ।
10:18 सञ्चिकां रक्षित्वा रन् कुर्वन्तु । फ्लोटिङ्ग् पोइण्ट् नम्बर् युतं स्ट्रिङ्ग् इतीदम्, एक्चुअल् फ्लोटिङ्ग् पोइण्ट् नम्बर् इत्यस्मै परिवर्तितम् ।
10:33 एवं वयम्, implicit अपि च explicit परिवर्तनं कुर्मः । string इतीदं numbersइत्यस्मै परिवर्तामहे ।
10:45 एवं वयं पाठस्यान्तमागतवन्तः ।
10:48 पाठेऽस्मिन् वयं डेटा इतीदं एकस्मात् विधात् अन्यस्मै परिवर्तितुम्,
10:54 implicit अपि च explicit कन्वर्शन् इत्यस्यार्थम्,
10:57 स्ट्रिङ्ग् इतीदं सङ्ख्यायै परिवर्तितुं च ज्ञातवन्तः ।
11:01 स्वाभ्यासार्थं Integer.toString अपि च Float.toString. इत्यनयोः विषयस्य अध्ययनं कुर्वन्तु ।
11:07 तयोः कार्यविधानञ्च जानन्तु ।
11:14 स्पोकन् ट्युटोरियल् प्रकल्पस्य विषयमधिकं ज्ञातुम्, लिङ्क् मध्ये विद्यमानं विडियो पश्यन्तु ।
11:20 इदं स्पोकन् ट्युटोरियल् प्रकल्पस्य परिचयं कारयति ।
11:23 उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्य पश्यन्तु ।
11:27 स्पोकन् ट्युटोरियल् टीम् स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालां कारयति ।
11:31 जालाधारितपरीक्षायां ये उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
11:34 अधिकविवरणार्थम् - contact एट् spoken हैफन् tutorial डोट् org. इत्यस्मै लिखन्तु ।
11:40 स्पोकन् ट्युटोरियल् प्रकल्पः , टोक् टु ए टीचर् इत्यस्य घटकं वर्तते ।
11:44 अयं नेशनल् मिशन् ओन् एजुकेशन् , ICT, MHRD, भारतसर्वकारेण समर्थितं वर्तते ।
11:50 अधिकविवरणं spoken हैफन् tutorial डोट् org स्लेश् NMEICT हैफन् Intro इत्यत्रोपलभ्यते ।
11:55 इदं स्क्रिप्ट् TalentSprint इत्यस्मात् स्वीकृतं वर्तते । अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14