Difference between revisions of "Java/C2/Numerical-Datatypes/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 13: Line 13:
 
|-
 
|-
 
|00:13
 
|00:13
|एतानि कथं न्युमरिक् डाटा इत्यस्य सङ्ग्रहणाय उपयुज्यते इति च ज्ञास्यामः।
+
|एतानि कथं न्युमरिक् डाटा इत्यस्य सङ्ग्रहणाय उपयुज्यन्ते इति च ज्ञास्यामः।
 
|-
 
|-
 
|00:18
 
|00:18
Line 22: Line 22:
 
|-
 
|-
 
|00:27
 
|00:27
|पाठमिमं अनुसर्तुं भवान् एक्लिप्स् मध्ये प्रोग्राम लेखनं रन करणं च जानियात्।
+
|पाठमिमम् अनुसर्तुं भवान् एक्लिप्स् मध्ये प्रोग्राम लेखनं, रन करणं च जानियात्।
 
|-
 
|-
 
|00:34
 
|00:34
Line 28: Line 28:
 
|-
 
|-
 
|00:42
 
|00:42
|पूर्णाङ्कं सङ्ग्रहीतुं विद्यमानं डाटाटैप् इतीदं int इति कथयामः।
+
|पूर्णाङ्कं सङ्ग्रहीतुं विद्यमानं डाटाटैप् इतीदं int इति कथयामः।
 
|-
 
|-
 
|00:47
 
|00:47

Revision as of 14:22, 18 December 2014

Time' Narration
00:01 जावा मध्ये न्युमरिक् डाटाटैप् विषये विद्यमानेऽस्मिन् पाठे भवते स्वागतम्।
00:07 अस्मिन् पाठे वयं,
00:10 जावा मध्ये स्थितानां विविधानां न्युमरिक् डाटाटैप् इत्येतेषां विषये अपि च,
00:13 एतानि कथं न्युमरिक् डाटा इत्यस्य सङ्ग्रहणाय उपयुज्यन्ते इति च ज्ञास्यामः।
00:18 पाठेऽस्मिन् वयं,
  • Ubuntu 11.10,
  • JDK 1.6 अपि च
  • Eclipse 3.7.0 इत्यस्य उपयोगं कुर्मः।
00:27 पाठमिमम् अनुसर्तुं भवान् एक्लिप्स् मध्ये प्रोग्राम लेखनं, रन करणं च जानियात्।
00:34 यदि नास्ति, तत्सम्बद्धपाठनिमित्तम् अधो निर्दिष्टं जालपुटं पश्यतु।
00:42 पूर्णाङ्कं सङ्ग्रहीतुं विद्यमानं डाटाटैप् इतीदं int इति कथयामः।
00:47 दशमांशं सङ्ग्रहीतुं विद्यमानं डाटाटैप् इतीदं float इति कथयामः।
00:52 प्रथमतया अहं पूर्णाङ्कं ಮೊದಲಿಗೆ ನಾನು ಇಂಟಿಜೆರ್ ಅನ್ನು ವಿವರಿಸುತ್ತೇನೆ ಮತ್ತು ಉಪಯೋಗಿಸುತ್ತೇನೆ.
01:02 ಇಲ್ಲಿ ನಾವು, Here, we have the Eclipse IDE and the skeleton required for the rest of the code.
01:10 वयं NumericalData इति क्लास् रचितवन्तः स्मः अपि च अस्मिन् मैन् मेथेड् योजितवन्तः स्मः।
01:15 अधुना सङ्ख्या कथं सङ्गृहीतव्या इति पश्यामः।
01:20 int distance equal to (=) 28
01:27 स्टेट्मेंट् इदं पूर्णाङ्कस्य मौल्यं distance नाम्ना स्सङ्गृह्णाति।
01:33 distance इतीदं इंटिजेर् वेरियेबल् इति आह्वयन्ति।
01:37 अधुना वयं डिस्टेन्स् वेरियेबल् इत्येतत् तस्मिन् विद्यमानं मौल्यं प्रिंट् कर्तुं उपयोक्तुं शक्नुमः।
01:47 System dot out dot println. पेरेंथिसिस् मध्ये distance.
02:01 स्टेट्मेंट् इदं डिस्टेंट् वेरियेबल् इत्यस्य मौल्यं प्रिंट् करोति।
02:06 सञ्चिकां Save कृत्वा Run करोतु।
02:14 28 इति मौल्यं डिस्टेन्स् इत्यत्र सङ्गृह्य प्रिंट् जातमस्ति इति वयं दृष्टुं शक्नुमः।
02:21 अधुना वयं वेरियेबल् मध्ये सङ्गृहीतं मौल्यं परिवर्तयामः।
02:25 28 इतीदं 24 इति परिवर्तयामः।
02:29 Save कृत्वा Run करोतु।
02:34 पश्यतु, एतदनुसारं फलितमपि परिवृत्तं वर्तते।
02:39 int इति नेगेटिव् मौल्यमपि सङ्गृह्णाति।
02:42 24 इतीदं minus 25 इति परिवर्तयतु।
02:48 Save कृत्वा Run करोतु।
02:56 पश्यतु, int इत्येतत् नेगेटिव् मौल्यमपि सङ्गृह्णाति।
03:02 int इति डाटा टैप् बह्व्यः प्रोग्रामिंग् अपेक्षाः सम्पूरयति।
03:06 परं एतत् सीमितं मौल्यं सङ्गृह्णाति।
03:10 वयमधुना किञ्चन अधिकं मौल्यं सङ्गृहीतुं प्रयतामहे।
03:25 पश्यतु, सङ्ख्यायाः अधः रक्तपङ्क्तिः दृश्यते, एषा पङ्क्तिः एरर सूचयति।
03:34 तत् वदति यत्, सङ्ख्या int इति वेरियेबल् इत्यस्य सीमां अतीत्य अस्ति इति।
03:42 int इति केवलं 32 bits memory स्वीकरोति अपि च -2 power 31 तः 2 power 31 पर्यन्तस्य मौल्यं केवलं सङ्गृह्णाति।
03:49 अधिकसङ्ख्यां सङ्गृहीतुं जावा इत्यस्मिन् long डाटा टैप् अस्ति।
03:54 इदं वयं अधिकमौल्यं सङ्गृहीतुमुपयुञ्ज्महे।
03:59 int इतीदं long इति परिवर्तयामः।
04:04 साङ्ख्यायाः अन्ते बृहत् L योजयतु।
04:11 Ctrl, S नोदनेन सेव करोतु।
04:16 पश्यतु, न कश्चन दोषः वर्तते।
04:19 इदं Ctrl, F11 नोदनेन रन् कुर्मः। अधुना मौल्यं प्रिंट् जातमस्ति।
04:27 पश्यतु, अधिकसङ्ख्याः long इति वेरियेबल् मध्ये सङ्गृह्यन्ते।
04:32 अधुना वयं, int इति वेरियेबल् मध्ये दशमांशसङ्ख्यां सङ्गृह्णीयाम।
04:37 long इतीदं int इति परिवर्तयतु अपि च सङ्ख्यां 23.5 इति परिवर्तयतु।
04:50 अधुना वयं दोषं पश्यामः। यतो हि, int इति केवलं पूर्णङ्कं सङ्गृह्णाति।
05:00 दशमांशसङ्ख्यां सङ्गृहीतुं अस्माभिः float इत्यस्य उपयोगः कर्तव्यः।
05:05 डाटा टैप् इतीदं float इति परिवर्तयतु।
05:10 अपि च मौल्यस्य अन्ते f इति योजयतु।
05:17 सेव् करोतु।
05:19 वयमधुना दोषं न पश्यामः।
05:22 Control F11 नोदनेन रन् करोतु।
05:29 पश्यतु, दहमांशसङ्ख्या सङ्गृहीतं वर्तते अपि च प्रिंट् जातमस्ति।
05:37 वयमधुना डिस्टेन्स् इति वेरियेबल् इत्यस्य मौल्यं परिवर्तयामः।
05:46 अत्र यथा दर्शितं तथा दशमांशबिन्दोः अनन्तरं कतिचनस् सङ्ख्यां योजयतु।
05:53 Save कृत्वा Run करोतु।
06:01 पश्यतु, फलितं सङ्गृहस्थापेक्षया भिन्नमस्ति।
06:06 यतोहि, चरसङ्ख्यायाः निर्दिष्टतायै सीमा अस्ति।
06:11 यदि निर्दिष्टतया न सङ्गृहीतं तर्हि तत्समीपस्थसङ्ख्यां सूचयति।
06:18 अधुना वयं वेरियेबल् इत्यस्मिन् नाम्नः नियमानां विषये पश्यामः।
06:23 नाम्नः आरन्भे 2 इति सङ्ख्यां योजयतु।
06:30 पश्यतु, अत्र syntax error दृश्यते।
06:34 यतो हि, वेरियेबल् इत्यस्य नाम सर्वदा अक्षरेणैव आरम्भणीयम्।
06:40 सामान्यतया underscore इति वेरियेबल् इत्यस्य नाम्नः आरम्भे न उपयुज्यते।
06:45 अधुना सङ्ख्यां वेरियेबल् इत्यस्य नाम्नः अन्ते योजयामः।
06:55 पश्यतु, दोषाः न सन्ति।
06:59 वेरियेबल् इत्यस्य नाम्नि सङ्ख्याः भवितुमर्हन्ति परन्तु आरम्भे न।
07:04 अधुना नाम्नः मध्ये underscore योजयामः।
07:15 पश्यतु, अधुना अपि दोषाः न सन्ति।
07:17 अर्थात्, underscore इत्यस्य उपयोगः वेरियेबल् नाम्नि भवितुमर्हति।
07:22 परम् अन्यानि चिह्नानि यदि नाम्नि सन्ति तर्हि syntax error दर्शयति।
07:28 एवं, भवान् जावा मध्ये न्युमरिक् डाटा सङ्गृह्णाति।
07:35 एतेन वयं अस्य पाठस्य अन्तम् आगतवन्तः स्मः।
07:38 अस्मिन् पठे वयं विविधानि numerical datatype इत्येतानि ज्ञातवन्तः।
07:44 एवमेव, numerical data इत्येतेषां सङ्गृहणं कथमित्यपि दृष्टवन्तः।
07:46 एतेन समं, वेरियेबल् नाम्नि विद्यमाननियमानां विषये अपि ज्ञातवन्तः।
07:51 अस्य पठस्य अभ्यासाय,
07:53 अन्येषां numerical data type विषये पठतु।
07:56 तानि कथं int तथा float इत्येतयोः अपेक्षया भिन्नानि सन्ति इति पश्यतु।
08:00 जावा ट्युटोरियल् अधो विद्यमाने लिंक् मध्ये उपलभ्यते।
08:05 स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुं कृपया spoken-tutorial.org/What_is_a_Spoken_Tutorial इत्यस्मिन् उपलभ्यमानं चलच्चित्रं पश्यन्तु।
08:11 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
08:14 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
08:20 spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
08:24 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते। अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
08:35 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
08:39 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
08:45 अधिकविवरणार्थं अधो निर्दिष्टं लिंक् पश्यन्तु।
08:51 अस्य पाठस्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बांबे तः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal