Difference between revisions of "Java/C2/Numerical-Datatypes/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 4: Line 4:
 
|-
 
|-
 
|00:01
 
|00:01
|जावा मध्ये न्युमरिक् डाटाटैप् विषये विद्यमानेऽस्मिन् पाठे भवते स्वागतम्।
+
|जावा मध्ये साङ्ख्यिकदत्तांशप्रकाराणां (न्युमरिक् डाटाटैप्) विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वगतम्।
 
|-
 
|-
 
|00:07
 
|00:07
|अस्मिन् पाठे वयं,
+
|अस्मिन् पाठे वयम्,
 
|-
 
|-
 
|00:10
 
|00:10
|जावा मध्ये स्थितानां विविधानां न्युमरिक् डाटाटैप् इत्येतेषां विषये अपि च,
+
|जावा मध्ये उपलभ्यमानान् विविधान् साङ्ख्यिकदत्तांशप्रकारान् अपि च,
 
|-
 
|-
 
|00:13
 
|00:13
|एतानि कथं न्युमरिक् डाटा इत्यस्य सङ्ग्रहणाय उपयुज्यन्ते इति च ज्ञास्यामः।
+
|तान् साङ्ख्यिकदत्तांशं सङ्ग्रहीतुं कथम् उपयोक्तव्यम् इति च ज्ञास्यामः।
 
|-
 
|-
 
|00:18
 
|00:18
Line 19: Line 19:
 
* Ubuntu 11.10,  
 
* Ubuntu 11.10,  
 
* JDK 1.6 अपि च  
 
* JDK 1.6 अपि च  
* Eclipse 3.7.0 इत्यस्य उपयोगं कुर्मः।
+
* Eclipse 3.7 इत्येतेषाम् उपयोगं कुर्मः।
 
|-
 
|-
 
|00:27
 
|00:27
|पाठमिमम् अनुसर्तुं भवान् एक्लिप्स् मध्ये प्रोग्राम लेखनं, रन करणं च जानियात्।
+
|पाठमिमम् अनुसर्तुं भवन्तः एक्लिप्स् मध्ये प्रोग्राम् कथं विलिख्य चालनीयमिति जानीयुः।
 
|-
 
|-
 
|00:34
 
|00:34
|यदि नास्ति, तत्सम्बद्धपाठनिमित्तम् अधो निर्दिष्टं जालपुटं पश्यतु।
+
|यदि नास्ति, एतत्सम्बद्धपाठं दृष्टुम् अधो निर्दिष्टम् अस्माकं जालपुटं गच्छन्तु।
 
|-
 
|-
 
|00:42
 
|00:42
|पूर्णाङ्कं सङ्ग्रहीतुं विद्यमानं डाटाटैप् इतीदं int इति कथयामः।
+
|इंटिजर् इत्यस्य सङ्ग्रहणाय विद्यमानः दत्तांशप्रकारः int इति उच्यते।
 
|-
 
|-
 
|00:47
 
|00:47
|दशमांशं सङ्ग्रहीतुं विद्यमानं डाटाटैप् इतीदं float इति कथयामः।
+
|दशमांशं (डेसिमल्) सङ्ग्रहीतुं विद्यमानः दत्तांशप्रकारः float इति उच्यते।
 
|-
 
|-
 
|00:52
 
|00:52
|प्रथमतया अहं पूर्णाङ्कं ಮೊದಲಿಗೆ ನಾನು ಇಂಟಿಜೆರ್ ಅನ್ನು ವಿವರಿಸುತ್ತೇನೆ ಮತ್ತು ಉಪಯೋಗಿಸುತ್ತೇನೆ.
+
|प्रथमम् अहम् इंटिजर् विषये विवृणोमि तस्योपयोगं च करोमि।
 
|-
 
|-
 
|01:02
 
|01:02
|ಇಲ್ಲಿ ನಾವು, Here, we have the Eclipse IDE and the skeleton required for the rest of the code.
+
|अत्र Eclipse IDE अस्ति अपि च अवशिष्ट-अदेशानां कृते अपेक्षिताः अंशाः सन्ति।
 
|-
 
|-
 
|01:10
 
|01:10
|वयं NumericalData इति क्लास् रचितवन्तः स्मः अपि च अस्मिन् मैन् मेथेड् योजितवन्तः स्मः।
+
|वयं NumericalData एति किञ्चन क्लास् रचितवन्तः अपि च अस्मै मैन् मेथेड् योजितवन्तः।
 
|-
 
|-
 
|01:15
 
|01:15
|अधुना सङ्ख्या कथं सङ्गृहीतव्या इति पश्यामः।
+
|अधुना सङ्ख्यासङ्ग्रहणं कथमिति पश्यामः।
 
|-
 
|-
 
|01:20
 
|01:20
Line 49: Line 49:
 
|-
 
|-
 
|01:27
 
|01:27
|स्टेट्मेंट् इदं पूर्णाङ्कस्य मौल्यं distance नाम्ना स्सङ्गृह्णाति।
+
|एषः निर्देशः (स्टेट्मेंट्) इंटिजर् मौल्यं distance इति नाम्ना सङ्गृह्णाति।
 
|-
 
|-
 
|01:33
 
|01:33
|distance इतीदं इंटिजेर् वेरियेबल् इति आह्वयन्ति।
+
|distance इति नाम इंटिजर् वेरियेबल् इति वदामः।
 
|-
 
|-
 
|01:37
 
|01:37
|अधुना वयं डिस्टेन्स् वेरियेबल् इत्येतत् तस्मिन् विद्यमानं मौल्यं प्रिंट् कर्तुं उपयोक्तुं शक्नुमः।
+
|अधुना वयं distance इति वेरियेबल् इतीदं तत्रस्थमौल्यं प्रिंट् कर्तुम् उपयोक्तुं शक्नुमः।  
 
|-
 
|-
 
|01:47
 
|01:47
Line 61: Line 61:
 
|-
 
|-
 
|02:01
 
|02:01
|स्टेट्मेंट् इदं डिस्टेंट् वेरियेबल् इत्यस्य मौल्यं प्रिंट् करोति।
+
|एषः निर्देशः (स्टेट्मेंट्) डिस्टेंन्स् वेरियेबल् इत्यस्य मौल्यं प्रिंट् करोति।
 
|-
 
|-
 
|02:06
 
|02:06
|सञ्चिकां Save कृत्वा Run करोतु।
+
|सञ्चिकां Save कृत्वा Run कुर्वन्तु।
 
|-
 
|-
 
|02:14  
 
|02:14  
|28 इति मौल्यं डिस्टेन्स् इत्यत्र सङ्गृह्य प्रिंट् जातमस्ति इति वयं दृष्टुं शक्नुमः।
+
|28 इति मौल्यं distance इत्यत्र सङ्गृह्य प्रिंट् जातमस्ति इति वयं पश्यामः।
 
|-
 
|-
 
|02:21
 
|02:21
|अधुना वयं वेरियेबल् मध्ये सङ्गृहीतं मौल्यं परिवर्तयामः।
+
|अधुना वयं वेरियेबल् मध्ये सङ्गृहीतं मौल्यं परिवर्तयामः।  
 
|-
 
|-
 
|02:25
 
|02:25
|28 इतीदं 24 इति परिवर्तयामः।
+
|28 (अष्टाविंशतिं) 24 इति परिवर्तयामः।
 
|-
 
|-
 
|02:29
 
|02:29
|Save कृत्वा Run करोतु।
+
|Save कृत्वा Run कुर्वन्तु।
 
|-
 
|-
 
|02:34
 
|02:34
|पश्यतु, एतदनुसारं फलितमपि परिवृत्तं वर्तते।
+
|पश्यन्तु, एतदनुसारं फलितमपि परिवर्तितमस्ति।
 
|-
 
|-
 
|02:39
 
|02:39
|int इति नेगेटिव् मौल्यमपि सङ्गृह्णाति।
+
|int इतीदं ऋणात्मकमौल्यानि अपि सङ्गृह्णाति।
 
|-
 
|-
 
|02:42
 
|02:42
|24 इतीदं minus 25 इति परिवर्तयतु।
+
|24 (चतुर्विंशतिं) minus 25 इति परिवर्तयन्तु।
 
|-
 
|-
 
|02:48
 
|02:48
|Save कृत्वा Run करोतु।
+
|Save कृत्वा Run कुर्वन्तु।
 
|-
 
|-
 
|02:56
 
|02:56
|पश्यतु, int इत्येतत् नेगेटिव् मौल्यमपि सङ्गृह्णाति।
+
|पश्यन्तु, int इति वेरियेबल्, ऋणात्मकमौल्यानि अपि सङ्गृह्णाति।
 
|-
 
|-
 
|03:02
 
|03:02
|int इति डाटा टैप् बह्व्यः प्रोग्रामिंग् अपेक्षाः सम्पूरयति।
+
|int इति दत्तांशप्रकारः प्रोग्रामिंग् इत्यस्य आवश्यकताः सम्पूरयति।
 
|-
 
|-
 
|03:06  
 
|03:06  
|परं एतत् सीमितं मौल्यं सङ्गृह्णाति।
+
|परम् एषः सीमायां मौल्यं सङ्गृह्णाति।
 
|-
 
|-
 
|03:10
 
|03:10
|वयमधुना किञ्चन अधिकं मौल्यं सङ्गृहीतुं प्रयतामहे।
+
|वयमधुना किञ्चन बृहत्संहतेः मौल्यं सङ्गृहीतुं प्रयतामहे।
 
|-
 
|-
 
|03:25
 
|03:25
|पश्यतु, सङ्ख्यायाः अधः रक्तपङ्क्तिः दृश्यते, एषा पङ्क्तिः एरर सूचयति।
+
|पश्यन्तु, अधः रक्तपङ्क्तिः दृश्यते, एषा दोषं सूचयति।
 
|-
 
|-
 
|03:34
 
|03:34
|तत् वदति यत्, सङ्ख्या int इति वेरियेबल् इत्यस्य सीमां अतीत्य अस्ति इति।
+
|सः दोषः, सङ्ख्या int इति वेरियेबल् इत्यस्य सीमां अतिक्रम्य अस्ति इति वदति।
 
|-
 
|-
 
|03:42
 
|03:42
|int इति केवलं 32 bits memory स्वीकरोति अपि च -2 power 31 तः 2 power 31 पर्यन्तस्य मौल्यं केवलं सङ्गृह्णाति।
+
|int इति केवलं 32 bits memory स्वीकरोति, अपि च -2 power 31 तः 2 power 31 पर्यन्तस्य मौल्यं केवलं सङ्गृह्णाति।
 
|-
 
|-
 
|03:49
 
|03:49
|अधिकसङ्ख्यां सङ्गृहीतुं जावा इत्यस्मिन् long डाटा टैप् अस्ति।
+
|बृहत्सङ्ख्यां सह्गृहीतुं जावा long इति दत्तांशप्रकारं प्रापयति।
 
|-
 
|-
 
|03:54
 
|03:54
|इदं वयं अधिकमौल्यं सङ्गृहीतुमुपयुञ्ज्महे।
+
|एनं वयं बृहत्मौल्यं सङ्गृहीतुम् उपयुञ्ज्महे।
 
|-
 
|-
 
|03:59
 
|03:59
|int इतीदं long इति परिवर्तयामः।
+
|int इतीदं long इति परिवर्तयन्तु।
 
|-
 
|-
 
|04:04
 
|04:04
|साङ्ख्यायाः अन्ते बृहत् L योजयतु।
+
|सङ्ख्यायाः अन्ते बृहत् L योजयन्तु।
 
|-
 
|-
 
|04:11
 
|04:11
|Ctrl, S नोदनेन सेव करोतु।
+
|Ctrl, S नुत्वा रक्षन्तु।
 
|-
 
|-
 
|04:16
 
|04:16
|पश्यतु, न कश्चन दोषः वर्तते।
+
|पश्यन्तु, अधुना दोषाः सन्ति।
 
|-
 
|-
 
|04:19
 
|04:19
|इदं Ctrl, F11 नोदनेन रन् कुर्मः। अधुना मौल्यं प्रिंट् जातमस्ति।
+
|एतत् Ctrl, F11 नोदनेन चालयामः। अधुना मौल्यं मुद्रितं वर्तते।
 
|-
 
|-
 
|04:27
 
|04:27
|पश्यतु, अधिकसङ्ख्याः long इति वेरियेबल् मध्ये सङ्गृह्यन्ते।
+
|पश्यन्तु, बृहत्सङ्ख्याः long इति वेरियेबल् मध्ये सङ्गृहीतानि भवन्ति।
 
|-
 
|-
 
|04:32
 
|04:32
Line 139: Line 139:
 
|-
 
|-
 
|04:37
 
|04:37
|long इतीदं int इति परिवर्तयतु अपि च सङ्ख्यां 23.5 इति परिवर्तयतु।
+
|long इतीदं int प्रति परिवर्त्य सङ्ख्यां 23.5 इति परिवर्तयन्तु।
 
|-
 
|-
 
|04:50
 
|04:50
|अधुना वयं दोषं पश्यामः। यतो हि, int इति केवलं पूर्णङ्कं सङ्गृह्णाति।
+
|अधुना वयं दोषं पश्यामः। यतोहि, int इति केवलं पूर्णाङ्कं सङ्गृह्णाति।
 
|-
 
|-
 
|05:00
 
|05:00
|दशमांशसङ्ख्यां सङ्गृहीतुं अस्माभिः float इत्यस्य उपयोगः कर्तव्यः।
+
|दशमांशं सङ्गृहीतुं वयं float इत्यस्य उपयोगं कुर्मः।
 
|-
 
|-
 
|05:05
 
|05:05
|डाटा टैप् इतीदं float इति परिवर्तयतु।
+
|दत्तांशप्रकारं float इति परिवर्तयन्तु।
 
|-
 
|-
 
|05:10  
 
|05:10  
|अपि च मौल्यस्य अन्ते f इति योजयतु।
+
|अपि च मौल्यस्य अन्ते f इति योजयन्तु।
 
|-
 
|-
 
|05:17
 
|05:17
|सेव् करोतु।
+
|रक्षन्तु।
 
|-
 
|-
 
|05:19
 
|05:19
|वयमधुना दोषं न पश्यामः।
+
|वयमधुना अत्र दोषं न पश्यामः।
 
|-
 
|-
 
|05:22
 
|05:22
|Control F11 नोदनेन रन् करोतु।
+
|Control F11 इत्यस्य नोदनेन चालयामः।
 
|-
 
|-
 
|05:29
 
|05:29
|पश्यतु, दहमांशसङ्ख्या सङ्गृहीतं वर्तते अपि च प्रिंट् जातमस्ति।
+
|पश्यन्तु, दशमांशसङ्ख्या सङ्गृह्य मुद्रितं वर्तते।
 
|-
 
|-
 
|05:37
 
|05:37
Line 169: Line 169:
 
|-
 
|-
 
|05:46
 
|05:46
|अत्र यथा दर्शितं तथा दशमांशबिन्दोः अनन्तरं कतिचनस् सङ्ख्यां योजयतु।
+
|अत्र यथा दर्शितं तथा दशमांशबिन्दोः अनन्तरम् अनेकसङ्ख्यां योजयन्तु।
 
|-
 
|-
 
|05:53
 
|05:53
|Save कृत्वा Run करोतु।
+
|Save कृत्वा Run कुर्वन्तु।
 
|-
 
|-
 
|06:01
 
|06:01
|पश्यतु, फलितं सङ्गृहस्थापेक्षया भिन्नमस्ति।
+
|पश्यन्तु, फलितं सङ्गृहे विद्यमानेभ्यः भिन्नं वर्तते।
 
|-
 
|-
 
|06:06
 
|06:06
|यतोहि, चरसङ्ख्यायाः निर्दिष्टतायै सीमा अस्ति।
+
|यतोहि, चरसङ्ख्यायाः स्पष्टतायै काचित् सीमा वर्तते।
 
|-
 
|-
 
|06:11
 
|06:11
|यदि निर्दिष्टतया न सङ्गृहीतं तर्हि तत्समीपस्थसङ्ख्यां सूचयति।
+
|एषा स्पष्टतया यदि न सङ्गृहीतं तर्हि फलिते तत्समीपस्थसङ्ख्यां सूचयति।
 
|-
 
|-
 
|06:18
 
|06:18
|अधुना वयं वेरियेबल् इत्यस्मिन् नाम्नः नियमानां विषये पश्यामः।
+
|अधुना वयं वेरियेबल् इत्यस्य नाम्नः कृते विद्यमानान् नियमान् पश्यामः।
 
|-
 
|-
 
|06:23
 
|06:23
|नाम्नः आरन्भे 2 इति सङ्ख्यां योजयतु।
+
|नाम्नः प्राक् 2 इति सङ्ख्यां योजयन्तु।
 
|-
 
|-
 
|06:30
 
|06:30
|पश्यतु, अत्र syntax error दृश्यते।
+
|पश्यन्तु, अत्र syntax error दृश्यते।  
 
|-
 
|-
 
|06:34
 
|06:34
|यतो हि, वेरियेबल् इत्यस्य नाम सर्वदा अक्षरेणैव आरम्भणीयम्।
+
|यतोहि, वेरियेबल् इत्यस्य नाम सर्वदा वर्णेन एव आरभेत्।
 
|-
 
|-
 
|06:40
 
|06:40
|सामान्यतया underscore इति वेरियेबल् इत्यस्य नाम्नः आरम्भे न उपयुज्यते।  
+
|अपि च सामान्यतया underscore इतीदं वेरियेबल्-नाम्नः आरम्भे न उपयुज्यते।  
 
|-
 
|-
 
|06:45
 
|06:45
|अधुना सङ्ख्यां वेरियेबल् इत्यस्य नाम्नः अन्ते योजयामः।
+
|अधुना सङ्ख्यां वेरियेबल्-नाम्नः अन्ते योजयामः।
 
|-
 
|-
 
|06:55
 
|06:55
|पश्यतु, दोषाः न सन्ति।
+
|पश्यन्तु, अधुना दोषः नास्ति।
 
|-
 
|-
 
|06:59
 
|06:59
|वेरियेबल् इत्यस्य नाम्नि सङ्ख्याः भवितुमर्हन्ति परन्तु आरम्भे न।  
+
|वेरियेबल् इत्येतेषां नाम्नः अन्ते सङ्ख्या भवितुमर्हति परम् आदौ न।  
 
|-
 
|-
 
|07:04
 
|07:04
Line 211: Line 211:
 
|-
 
|-
 
|07:15
 
|07:15
|पश्यतु, अधुना अपि दोषाः न सन्ति।
+
|पश्यन्तु, अधुनापि दोषः नास्ति।
 
|-
 
|-
 
|07:17
 
|07:17
|अर्थात्, underscore इत्यस्य उपयोगः वेरियेबल् नाम्नि भवितुमर्हति।
+
|अर्थात्, underscore इतीदं वेरियेबल्-नाम्नि उपयोक्तुं शक्यते।
 
|-
 
|-
 
|07:22
 
|07:22
|परम् अन्यानि चिह्नानि यदि नाम्नि सन्ति तर्हि syntax error दर्शयति।
+
|परम्, अन्यत् किञ्चन चिह्नं यदि नाम्नि अस्ति तर्हि दोषं दर्शयति।
 
|-
 
|-
 
|07:28
 
|07:28
|एवं, भवान् जावा मध्ये न्युमरिक् डाटा सङ्गृह्णाति।
+
|एवं च भवन्तः जावा मध्ये साङ्ख्यिकदत्तांशं (numerical data) सङ्गृह्णन्ति।
 
|-
 
|-
 
|07:35
 
|07:35
|एतेन वयं अस्य पाठस्य अन्तम् आगतवन्तः स्मः।
+
|अत्र असौ पाठः समाप्यते।
 
|-
 
|-
 
|07:38  
 
|07:38  
|अस्मिन् पठे वयं विविधानि numerical datatype इत्येतानि ज्ञातवन्तः।  
+
|अस्मिन् पाठे वयं विविधान् साङ्ख्यिकदत्तांशप्रकारान् (numerical datatype) ज्ञातवन्तः।  
 
|-
 
|-
 
|07:44  
 
|07:44  
|एवमेव, numerical data इत्येतेषां सङ्गृहणं कथमित्यपि दृष्टवन्तः।
+
|अपि च साङ्ख्यिकदत्तांशाः (numerical data) कथं सङ्ग्राह्याः इत्यपि ज्ञातवन्तः।
 
|-
 
|-
 
|07:46
 
|07:46
|एतेन समं, वेरियेबल् नाम्नि विद्यमाननियमानां विषये अपि ज्ञातवन्तः।
+
|अपि च वयं वेरियेबल्-नाम्नः कतिचन नियमान् अपि ज्ञातवन्तः।
 
|-
 
|-
 
|07:51
 
|07:51
|अस्य पठस्य अभ्यासाय,
+
|अस्य पाठस्य अभ्यासाय,
 
|-
 
|-
 
|07:53
 
|07:53
|अन्येषां numerical data type विषये पठतु।
+
|अपरेषां साङ्ख्यिकदत्तांशप्रकाराणां विषये पठन्तु।
 
|-
 
|-
 
|07:56
 
|07:56
|तानि कथं int तथा float इत्येतयोः अपेक्षया भिन्नानि सन्ति इति पश्यतु।
+
|ते int अपि च float इत्येतेभ्यः कथं भिन्नाः सन्ति इति पश्यन्तु।
 
|-
 
|-
 
|08:00  
 
|08:00  
|जावा ट्युटोरियल् अधो विद्यमाने लिंक् मध्ये उपलभ्यते।
+
|जावा इत्यस्य सर्वे पाठाः अस्मिन् लिंक् मध्ये सन्ति।
 
|-
 
|-
 
|08:05  
 
|08:05  
|स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुं कृपया spoken-tutorial.org/What_is_a_Spoken_Tutorial इत्यस्मिन् उपलभ्यमानं चलच्चित्रं पश्यन्तु।
+
| स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधोविद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
 
|-
 
|-
 
|08:11  
 
|08:11  
|एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
+
| एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
 
|-
 
|-
 
|08:14  
 
|08:14  
|यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
+
| यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
 
|-
 
|-
 
|08:20
 
|08:20
|spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
+
|स्पोकेन् ट्युटोरिय प्रकल्पगणः पाठमिममुपयुज्य कार्यशालां चालयति।
 
|-
 
|-
 
|08:24  
 
|08:24  
|ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते। अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्। 
+
| ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
 
|-
 
|-
 
|08:35
 
|08:35
|स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
+
| स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 
|-
 
|-
 
|08:39  
 
|08:39  
|इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
+
| इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
 
|-
 
|-
 
|08:45  
 
|08:45  
|अधिकविवरणार्थं अधो निर्दिष्टं लिंक् पश्यन्तु।
+
|अधिकविवरणार्थम् अधस्थं लिंक् पश्यन्तु।
 
|-
 
|-
 
|08:51
 
|08:51
|अस्य पाठस्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बांबे तः वासुदेवः, धन्यवादः।
+
| अस्य पाठस्य अनुवादकः ऐ ऐ टि बांबेतः राकेशः अपि च प्रवाचकः ऐ ऐ टि बांबेतः वासुदेवः, धन्यवादः।
 
|}
 
|}

Revision as of 20:46, 21 January 2015

Time' Narration
00:01 जावा मध्ये साङ्ख्यिकदत्तांशप्रकाराणां (न्युमरिक् डाटाटैप्) विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वगतम्।
00:07 अस्मिन् पाठे वयम्,
00:10 जावा मध्ये उपलभ्यमानान् विविधान् साङ्ख्यिकदत्तांशप्रकारान् अपि च,
00:13 तान् साङ्ख्यिकदत्तांशं सङ्ग्रहीतुं कथम् उपयोक्तव्यम् इति च ज्ञास्यामः।
00:18 पाठेऽस्मिन् वयं,
  • Ubuntu 11.10,
  • JDK 1.6 अपि च
  • Eclipse 3.7 इत्येतेषाम् उपयोगं कुर्मः।
00:27 पाठमिमम् अनुसर्तुं भवन्तः एक्लिप्स् मध्ये प्रोग्राम् कथं विलिख्य चालनीयमिति जानीयुः।
00:34 यदि नास्ति, एतत्सम्बद्धपाठं दृष्टुम् अधो निर्दिष्टम् अस्माकं जालपुटं गच्छन्तु।
00:42 इंटिजर् इत्यस्य सङ्ग्रहणाय विद्यमानः दत्तांशप्रकारः int इति उच्यते।
00:47 दशमांशं (डेसिमल्) सङ्ग्रहीतुं विद्यमानः दत्तांशप्रकारः float इति उच्यते।
00:52 प्रथमम् अहम् इंटिजर् विषये विवृणोमि तस्योपयोगं च करोमि।
01:02 अत्र Eclipse IDE अस्ति अपि च अवशिष्ट-अदेशानां कृते अपेक्षिताः अंशाः सन्ति।
01:10 वयं NumericalData एति किञ्चन क्लास् रचितवन्तः अपि च अस्मै मैन् मेथेड् योजितवन्तः।
01:15 अधुना सङ्ख्यासङ्ग्रहणं कथमिति पश्यामः।
01:20 int distance equal to (=) 28
01:27 एषः निर्देशः (स्टेट्मेंट्) इंटिजर् मौल्यं distance इति नाम्ना सङ्गृह्णाति।
01:33 distance इति नाम इंटिजर् वेरियेबल् इति वदामः।
01:37 अधुना वयं distance इति वेरियेबल् इतीदं तत्रस्थमौल्यं प्रिंट् कर्तुम् उपयोक्तुं शक्नुमः।
01:47 System dot out dot println. पेरेंथिसिस् मध्ये distance.
02:01 एषः निर्देशः (स्टेट्मेंट्) डिस्टेंन्स् वेरियेबल् इत्यस्य मौल्यं प्रिंट् करोति।
02:06 सञ्चिकां Save कृत्वा Run कुर्वन्तु।
02:14 28 इति मौल्यं distance इत्यत्र सङ्गृह्य प्रिंट् जातमस्ति इति वयं पश्यामः।
02:21 अधुना वयं वेरियेबल् मध्ये सङ्गृहीतं मौल्यं परिवर्तयामः।
02:25 28 (अष्टाविंशतिं) 24 इति परिवर्तयामः।
02:29 Save कृत्वा Run कुर्वन्तु।
02:34 पश्यन्तु, एतदनुसारं फलितमपि परिवर्तितमस्ति।
02:39 int इतीदं ऋणात्मकमौल्यानि अपि सङ्गृह्णाति।
02:42 24 (चतुर्विंशतिं) minus 25 इति परिवर्तयन्तु।
02:48 Save कृत्वा Run कुर्वन्तु।
02:56 पश्यन्तु, int इति वेरियेबल्, ऋणात्मकमौल्यानि अपि सङ्गृह्णाति।
03:02 int इति दत्तांशप्रकारः प्रोग्रामिंग् इत्यस्य आवश्यकताः सम्पूरयति।
03:06 परम् एषः सीमायां मौल्यं सङ्गृह्णाति।
03:10 वयमधुना किञ्चन बृहत्संहतेः मौल्यं सङ्गृहीतुं प्रयतामहे।
03:25 पश्यन्तु, अधः रक्तपङ्क्तिः दृश्यते, एषा दोषं सूचयति।
03:34 सः दोषः, सङ्ख्या int इति वेरियेबल् इत्यस्य सीमां अतिक्रम्य अस्ति इति वदति।
03:42 int इति केवलं 32 bits memory स्वीकरोति, अपि च -2 power 31 तः 2 power 31 पर्यन्तस्य मौल्यं केवलं सङ्गृह्णाति।
03:49 बृहत्सङ्ख्यां सह्गृहीतुं जावा long इति दत्तांशप्रकारं प्रापयति।
03:54 एनं वयं बृहत्मौल्यं सङ्गृहीतुम् उपयुञ्ज्महे।
03:59 int इतीदं long इति परिवर्तयन्तु।
04:04 सङ्ख्यायाः अन्ते बृहत् L योजयन्तु।
04:11 Ctrl, S नुत्वा रक्षन्तु।
04:16 पश्यन्तु, अधुना दोषाः न सन्ति।
04:19 एतत् Ctrl, F11 नोदनेन चालयामः। अधुना मौल्यं मुद्रितं वर्तते।
04:27 पश्यन्तु, बृहत्सङ्ख्याः long इति वेरियेबल् मध्ये सङ्गृहीतानि भवन्ति।
04:32 अधुना वयं, int इति वेरियेबल् मध्ये दशमांशसङ्ख्यां सङ्गृह्णीयाम।
04:37 long इतीदं int प्रति परिवर्त्य सङ्ख्यां 23.5 इति परिवर्तयन्तु।
04:50 अधुना वयं दोषं पश्यामः। यतोहि, int इति केवलं पूर्णाङ्कं सङ्गृह्णाति।
05:00 दशमांशं सङ्गृहीतुं वयं float इत्यस्य उपयोगं कुर्मः।
05:05 दत्तांशप्रकारं float इति परिवर्तयन्तु।
05:10 अपि च मौल्यस्य अन्ते f इति योजयन्तु।
05:17 रक्षन्तु।
05:19 वयमधुना अत्र दोषं न पश्यामः।
05:22 Control F11 इत्यस्य नोदनेन चालयामः।
05:29 पश्यन्तु, दशमांशसङ्ख्या सङ्गृह्य मुद्रितं वर्तते।
05:37 वयमधुना डिस्टेन्स् इति वेरियेबल् इत्यस्य मौल्यं परिवर्तयामः।
05:46 अत्र यथा दर्शितं तथा दशमांशबिन्दोः अनन्तरम् अनेकसङ्ख्यां योजयन्तु।
05:53 Save कृत्वा Run कुर्वन्तु।
06:01 पश्यन्तु, फलितं सङ्गृहे विद्यमानेभ्यः भिन्नं वर्तते।
06:06 यतोहि, चरसङ्ख्यायाः स्पष्टतायै काचित् सीमा वर्तते।
06:11 एषा स्पष्टतया यदि न सङ्गृहीतं तर्हि फलिते तत्समीपस्थसङ्ख्यां सूचयति।
06:18 अधुना वयं वेरियेबल् इत्यस्य नाम्नः कृते विद्यमानान् नियमान् पश्यामः।
06:23 नाम्नः प्राक् 2 इति सङ्ख्यां योजयन्तु।
06:30 पश्यन्तु, अत्र syntax error दृश्यते।
06:34 यतोहि, वेरियेबल् इत्यस्य नाम सर्वदा वर्णेन एव आरभेत्।
06:40 अपि च सामान्यतया underscore इतीदं वेरियेबल्-नाम्नः आरम्भे न उपयुज्यते।
06:45 अधुना सङ्ख्यां वेरियेबल्-नाम्नः अन्ते योजयामः।
06:55 पश्यन्तु, अधुना दोषः नास्ति।
06:59 वेरियेबल् इत्येतेषां नाम्नः अन्ते सङ्ख्या भवितुमर्हति परम् आदौ न।
07:04 अधुना नाम्नः मध्ये underscore योजयामः।
07:15 पश्यन्तु, अधुनापि दोषः नास्ति।
07:17 अर्थात्, underscore इतीदं वेरियेबल्-नाम्नि उपयोक्तुं शक्यते।
07:22 परम्, अन्यत् किञ्चन चिह्नं यदि नाम्नि अस्ति तर्हि दोषं दर्शयति।
07:28 एवं च भवन्तः जावा मध्ये साङ्ख्यिकदत्तांशं (numerical data) सङ्गृह्णन्ति।
07:35 अत्र असौ पाठः समाप्यते।
07:38 अस्मिन् पाठे वयं विविधान् साङ्ख्यिकदत्तांशप्रकारान् (numerical datatype) ज्ञातवन्तः।
07:44 अपि च साङ्ख्यिकदत्तांशाः (numerical data) कथं सङ्ग्राह्याः इत्यपि ज्ञातवन्तः।
07:46 अपि च वयं वेरियेबल्-नाम्नः कतिचन नियमान् अपि ज्ञातवन्तः।
07:51 अस्य पाठस्य अभ्यासाय,
07:53 अपरेषां साङ्ख्यिकदत्तांशप्रकाराणां विषये पठन्तु।
07:56 ते int अपि च float इत्येतेभ्यः कथं भिन्नाः सन्ति इति पश्यन्तु।
08:00 जावा इत्यस्य सर्वे पाठाः अस्मिन् लिंक् मध्ये सन्ति।
08:05 स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधोविद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
08:11 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
08:14 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
08:20 स्पोकेन् ट्युटोरिय प्रकल्पगणः पाठमिममुपयुज्य कार्यशालां चालयति।
08:24 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
08:35 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
08:39 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
08:45 अधिकविवरणार्थम् अधस्थं लिंक् पश्यन्तु।
08:51 अस्य पाठस्य अनुवादकः ऐ ऐ टि बांबेतः राकेशः अपि च प्रवाचकः ऐ ऐ टि बांबेतः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal