Difference between revisions of "Java/C2/Nested-if/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 | '''Time''' |'''Narration''' |- | 00:02 | जावा-मध्ये “nested if” अपि च “ternary operator” इति विषयस्य स्...")
 
Line 110: Line 110:
 
|-
 
|-
 
| 02:52
 
| 02:52
|एवं टङ्कयन्तु – if ब्रेकेट् मध्ये n modulus 2 equal to 0 फ्लवर्ब्रेकेट् उद्घाट्य एण्टर् नुदन्तु ।
+
|एवं टङ्कयन्तु – if ब्रेकेट् मध्ये n modulus 2 double equal to 0 फ्लवर्ब्रेकेट् उद्घाट्य एण्टर् नुदन्तु ।
 
|-
 
|-
 
| 03:03
 
| 03:03
Line 140: Line 140:
 
|-
 
|-
 
| 03:57
 
| 03:57
| अस्माकम् आकाङ्क्षानुसारेणैव फलितं Odd Number इति आयातम् । अधुना समसङ्ख्यां परीक्षामहै ।
+
| अस्माकम् आकाङ्क्षानुसारेणैव फलितं Odd Number इति आगतम् । अधुना समसङ्ख्यां परीक्षामहै ।
 
  |-
 
  |-
 
| 04:04
 
| 04:04
Line 290: Line 290:
 
  |-
 
  |-
 
|08:22
 
|08:22
|अधुना '''Nested-If ''' स्टेट्मेण्ट् अपि च '''Ternary Operator''' इत्यनयोः सम्बद्धं पाठनियोजनम् ।
+
|अधुना पाठनियोजनम् ।
 
|-
 
|-
 
|08:23
 
|08:23

Revision as of 17:36, 1 July 2018

Time Narration
00:02 जावा-मध्ये “nested if” अपि च “ternary operator” इति विषयस्य स्पोकन्-ट्युटोरियल् प्रति स्वागतम् ।
00:07 अस्य पाठस्य अध्ययनेन भवन्तः ,

“nested if” अपि च “ternary operator” इत्यनयोः विषये ज्ञानं प्राप्नुवन्ति ।

00:17 पाठार्थं वयम्,

Ubuntu V-11.10 , JDK 1.6 अपि च Eclipse 3.7.0 इतीमानि उपयुञ्ज्महे ।

00:27 पाठमिदमनुसर्तुं भवन्तः,
00:29 “Relational” तथा “Logical Operator”
00:33 अपि च “if..else” “Control Flow” स्टेट्मेण्ट् विषयं च जानीयुः ।
00:36 न चेत् , तत्सम्बद्धपाठार्थं अस्माकं जालपुटं पश्यन्तु ।
00:41 Nested If Statement । If Statement इत्यस्यान्तः अन्यदेकं If Statement वर्तते चेत् तत् Nested If Statement इति कथ्यते ।
00:49 वयमधुना Nested If Statement लेखनार्थं नियमान् अवलोकयाम ।
00:53 अस्मिन् सन्दर्भे Condition1 सम्यग्वर्तते चेत् Condition2 परीक्ष्यते ।
00:59 Condition2 इतीदं अन्यत् If स्टेट्मेण्ट् उपयुज्य दत्तं वर्तते ।
01:03 Condition2 इतीदं सम्यग्वर्तते चेत् स्टेट्मेण्ट् अथवा प्रथमं-ब्लोक् एक्सिक्यूट् जायते ।
01:09 अथवा तत् , स्टेट्मेण्ट् अथवा द्वितीयं-ब्लोक् इतीदं एक्सिक्यूट् करोति ।
01:13 Condition1 इतीदं सम्यङ्नास्ति चेत् तदा संविधा Condition2 इत्यस्य परीक्षां न करोति ।
01:18
01:24 इदं सम्यग्रीत्या अवगन्तुं एकमुदाहरणं पश्याम ।
01:28 वयमधुना “ Eclipse IDE” अपि च अन्येषां कोड्स् इत्येतेभ्यःस्केलिटन् प्राप्तवन्तः ।
01:32 वयं “Nested If Demo” क्लास् इतीदं रचयित्वा तस्मै मेन् मेथड् योजितवन्तः ।
01:37 वयमधुना दत्ता सङ्ख्या समा वा विषमा वा इति परीक्षामहै ।
01:42 “Nested If” इत्यस्मिन् ऋणात्मकां सङ्ख्यामपि उपयोक्तुं शक्नुमः ।
01:46 अतः मेन् मेथड् मध्ये -
01:49 int n equal to minus 5; इति टङ्कयन्तु ।
01:54 ऋणात्मक सङ्ख्यानां सङ्ग्रहार्थं, वेरियेबल् “n” सिद्धमस्ति ।
01:58 वयमधुना “If” कण्डीशन् लिखाम ।
02:01 अग्रिमपङ्क्तौ - if (n < 0) इति टङ्कयन्तु ।
02:07 फ्लवर्-ब्रेकेट् उद्घाट्य एण्टर् नुदन्तु ।
02:10 system dot out dot Println ब्रेकेट् मध्ये डबल्कोट्स् इत्यस्यान्तः Negative number सेमिकोलन् ।
02:22 अस्माभिः आदौ सङ्ख्या ऋणात्मका वा इति परीक्षितव्या ।
02:25 सत्यञ्चेत् वयं समा वा विषमा वा इति न परीक्षामहै ।
02:29 सङ्ख्या न ऋणात्मका चेत् समसङ्ख्या वा विषमसङ्ख्या वा इति परीक्षामहै ।
02:34 अग्रिमपङ्क्तौ ,“else” इति टङ्कयित्वा फ्लवर्ब्रेकेट् उद्घाट्य एण्टर् नुदन्तु ।
02:42 अधुना एक्सिक्यूशन् else विभागं प्रति आगतम् ।
02:45 अस्यार्थः, सङ्ख्या ऋणात्मका न इति ।
02:48 अतः वयं, else विभागस्यान्तः सङ्ख्यायाः समत्त्वं विषमत्वं वा परीक्षामहै ।
02:52 एवं टङ्कयन्तु – if ब्रेकेट् मध्ये n modulus 2 double equal to 0 फ्लवर्ब्रेकेट् उद्घाट्य एण्टर् नुदन्तु ।
03:03 “system dot out dot println” ब्रेकेट् मध्ये डबल् कोट्स् इत्यस्यान्तः “even number” सेमिकोलन् ।
03:13 पश्चात् else विभगमेवं टङ्कयन्तु – else फ्लवर् ब्रेकेत् उद्घाट्य एण्टर् नुदन्तु ।
03:18 “system dot out dot println” ब्रेकेट् मध्ये डबल् कोट्स् इत्यस्यान्तः “odd number” सेमिकोलन् ।
03:29 अस्माभिः समां विषमां वा सङ्ख्यां परीक्षितुं ऋणात्मकसङ्ख्या न परिगण्यते ।
03:34 वयमधुना कोड् इत्यस्य प्रक्रियां पश्याम ।
03:37 सञ्चिकां “save” कृत्वा “run” कुर्वन्तु । पश्यामः यत् Negative Number इति फलितं वर्तते ।
03:43 वयमधुना धनात्मकां सङ्ख्यां परीक्षामहै ।
03:46 n=-5 इतीदं n=5 इति परिवर्तताम् ।
03:53 अधुना सञ्चिकां “save” कृत्वा “run” कुर्वन्तु ।
03:57 अस्माकम् आकाङ्क्षानुसारेणैव फलितं Odd Number इति आगतम् । अधुना समसङ्ख्यां परीक्षामहै ।
04:04 n=-5 इतीदं n=10 इति परिवर्तताम् ।
04:09 अधुना सञ्चिकां “save” कृत्वा “run” कुर्वन्तु ।
04:12 अस्माकम् आकाङ्क्षानुसारेणैव फलितं Even Number इति आगतम् ।
04:17 If Statement इत्यस्यान्तः अन्यदेकं If Statement वर्तते चेत् तत् Nested If Statement इति कथ्यते ।
04:22 नेस्टीङ्ग्-प्रक्रिया सीमातीता ।
04:25 परन्तु , त्रिभ्यः स्तरेभ्यः अधिकं नेस्ट्-करणं न विहितम् ।
04:31 वयमधुना “ternary operator” इतीदमवलोकयाम ।
04:33 आदौ, “मैन् मेथड्” उद्घाटयाम ।
04:37 वयमधुना द्वे इत्यनेन विभाजनीयायै सङ्ख्यायै संविधां लिखाम ।
04:40 इदं हृस्वा संविधा वर्तते । परन्तु विषेशस्तु समसङ्ख्ययाः विभाजनम् ।
04:45 7 इतीदं 2 इत्यनेन विभज्यते चेत् 3 इतीदं प्राप्नुमः ।
04:48 परन्तु शेषं विना फलितमावश्यकं चेत् किं करणीयम् ? ।
04:50 अर्थात् 7 इतीदं 2 इत्यनेन विभज्यते चेत् 4 इतीदं प्राप्नुयात् न 3 इतीदम् ।
04:56 अर्थात् अस्माभिः अग्रिमा सङ्ख्या अपेक्षिता ।
04:59 एवं संविधालेखनं कथमिति जानाम ।
05:01 मेन् मेथड् इत्यस्यान्तः int n, nHalf इति टङ्कयित्वा सेमिकोलन् नुदन्तु ।
05:08 वयं सङ्ख्यां “n” इत्यस्मिन् , अर्धसङ्ख्यां “nHalf” इत्यस्मिन् च सङ्ग्रहं कुर्मः ।
05:13 अग्रिमपङ्क्तौ  : “n=5” इति टङ्कयित्वा सेमिकोलन् नुदन्तु ।
05:18 अग्रिमपङ्क्तौ : “if” ब्रेकेट् मध्ये “n” modulus 2==0 इति टङ्कयिवा एण्टर् नुदन्तु ।
05:28 “nHalf=n/2” इति टङ्कयित्वा सेमिकोलन् नुदन्तु ।
05:34 “else” विभागे, फ्लवर्ब्रेकेट् मध्ये “nHalf” equal to ब्रेकेट्-मध्ये “n+1” व्होल् डिवैडेड् बै 2 सेमिकोलन् इति टङ्कयन्तु ।
05:50 वयं सङ्ख्या समा वा विषमा वा इति परीक्ष्य, तदनुसृत्यैव विभागं कुर्मः ।
05:55 संविधायाः फलितं दृष्टुं प्रिण्ट्-स्टेट्मेण्ट् संयोजयाम ।
05:59 अतः, “system dot out dot println ब्रेकेट् मध्ये “nHalf” इति टङ्कयित्वा सेमिकोलन् नुदन्तु ।
06:11 अधुना सञ्चिकां रक्षित्वा रन् कुर्वन्तु ।
06:14 अस्माकं आशयः सम्पूर्णः जातः । वयं 3 इति फलितं प्राप्तवन्तः न 2इति ।
06:21 वयं कण्डीशन् इत्यस्य सन्दर्भानुसारेण वेरियेबल् इत्यस्मै मूल्यं दद्मः ।
06:27 अस्माकं संविधायां लोजिक् इत्यस्मादधिकाः नियमाः सन्ति ।
06:31 एवं Ternary Operator इतीदं, कोडिङ्ग् इतीदं सरलं करोति ।
06:35 Ternary Operator इतीदं Nested if वदेव फलितं दीयमानं एकं कण्डीशनल् ओपरेटर् वर्तते ।
06:40 इदं प्रश्नार्थकचिह्नयुतं हृस्वं सिण्टॆक्स् ददाति ।
06:45 इदम् एकवारं त्रीणि Operands स्वीकरोति ।
06:48 वयमधुना Ternary Operators इत्येतेषां नियमान् जानाम ।
06:53 expression इत्यस्य परीक्षार्थम् एकं कण्डीशन् वर्तते ।
06:56 “Operand1” इतीदं वेरियेबल् इत्यस्य मूल्यं वर्तते । कण्डीशन् सम्यगस्ति चेदिदं फलितं भवति ।
07:03 कण्डीशन् मिथ्या भवति चेत् “Operand2” इतीदमेकं मूल्यं भवति ।
07:09 वयमधुना अस्माकं संविधायां इदम् उपयुञ्जाम ।
07:12 वयमादौ, if else स्टेट्मेण्ट् निष्कासयाम ।
07:17 nHalf equal to n modulus 2 double equal to 0 question mark n / 2 colon within the brackets n + 1 the whole divided by 2 semicolon इति टङ्कयन्तु ।
07:41 स्टेट्मेण्ट् इत्यस्यार्थः एवमस्ति -
07:43 'n' इतीदं समसङ्ख्या चेत्, 'nHalf' इतीदं 'n by 2' भवति । न चेदिदं 'n plus 1 by 2' भवति ।
07:50 क्रियायामेव अधुना पश्याम ।
07:52 सञ्चिकां रक्षित्वा रन् कर्तुं Ctrl S अपि च Ctrl F11 नुदन्तु ।
07:59 अस्माकमभीष्टानुसारेण फलितं प्राप्तम् ।
08:02 एवं ternary operator कोड् मध्ये संशयान् न्यूनं कृत्वा स्पष्टतां वर्धयति ।
08:09 वयमधुना पाठस्यान्तमागतवन्तः ।
08:11 पाठेऽस्मिन् वयम्,
08:13 Nested-If स्टेट्मेण्ट् अपि च Ternary Operator इत्यस्य विषयं तथा
08:15 जावा मध्ये Nested-If स्टेट्मेण्ट् अपि च Ternary Operator इत्यनयोः विनियोगः कथमिति च ज्ञातवतः ।
08:22 अधुना पाठनियोजनम् ।
08:23 अधोनिर्दिष्टानि जावाप्रोग्राम्स् लिखन्तु ।
08:28 Nested-If इतीदमुपयुज्य दत्तासङ्ख्या समा वा अपि च 11 इत्यनेन विभज्यते वा इति परीक्षताम् ।
08:34 Ternary Operator उपयुज्य द्वयोः सङ्ख्ययोः अधिकतमायाः अन्वेषणं कुर्वन्तु ।
08:40 स्पोकन् ट्युटोरियल् प्रकल्पस्य विषयमधिकं ज्ञातुम्, लिङ्क् मध्ये विद्यमानं विडियो पश्यन्तु ।
08:45 इदं स्पोकन् ट्युटोरियल् प्रकल्पस्य परिचयं कारयति ।
08:52 स्पोकन् ट्युटोरियल् टीम्
08:54 स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालां कारयति ।
08:57 जालाधारितपरीक्षायां ये उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति । अधिकविवरणार्थम् - contact एट् spoken हैफन् tutorial डोट् org. इत्यस्मै लिखन्तु ।
09:07 स्पोकन् ट्युटोरियल् प्रकल्पः , टोक् टु ए टीचर् इत्यस्य घटकं वर्तते ।
09:11 अयं नेशनल् मिशन् ओन् एजुकेशन् , ICT, MHRD, भारतसर्वकारेण समर्थितं वर्तते ।
09:17 अधिकविवरणं spoken हैफन् tutorial डोट् org स्लेश् NMEICT हैफन् Intro इत्यत्रोपलभ्यते ।
09:26 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat