Difference between revisions of "Java/C2/Introduction-to-Array/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 144: Line 144:
 
|-
 
|-
 
| 05:20
 
| 05:20
| शेषाः एलिमेण्ट्स् कं मूल्यं प्राप्तवतः इति अधुना पश्यामः ।
+
| शेषानि एलिमेण्ट्स् कं मूल्यं प्राप्तवन्ति इति अधुना पश्यामः ।
 
|-
 
|-
 
|  05:26
 
|  05:26
Line 189: Line 189:
 
|-
 
|-
 
|  08:03
 
|  08:03
पोर्वे दत्तं मूल्यं निष्कासयित्वा  4 इदं 0 इति परिवर्तयतु ।  
+
पूर्वे दत्तं मूल्यं निष्कासयित्वा  4 इदं 0 इति परिवर्तयतु ।  
 
|-
 
|-
 
| 08:14
 
| 08:14

Revision as of 11:07, 17 February 2015

Time Narration
00:02 जावामध्ये “Arrays” इत्यस्य परिचयात्मकेऽस्मिन् पाठार्थं स्वागतम् ।
00:07 अस्मिन् पाठे यूयम्, अर्रेस्-रचनाविधानम्, अर्रेस्-एलिमेण्ट्स्-एषां उपयोगविधानञ्च ज्ञास्यथ ।
00:14 वयमत्र.
  • Ubuntu version 11.10 OS
  • Java Development kit 1.6 अपि च
  • Eclipse 3.7.0 इतीमानि उपयुञ्महे ।
00:25 ट्युटोरियल्-इदमनुसर्तुं भवन्तः डेटाटैप् अपि च फोर्-लूप् विषयौ जानीयुः ।
00:32 न चेत् तज्ज्ञानार्थं जालपुटमिदं पश्यन्तु ।
00:38 अर्रेस् इतीमानि डेटा-टैप् इत्येतेषां सङ्ग्रहः सन्ति ।
00:40 उदाहरणार्थम् अङ्कानाम् कोष्टकं, नाम्नां कोष्टकम् , उष्णता-कोष्टकम्, वृष्टिप्रमाणस्य कोष्टकम् इत्यादीन् वक्तुं शक्नुमः ।
00:47 प्रत्येकं एलिमेण्ट् तस्य स्थानानुसारं इण्डेक्स्-युक्तं भवन्ति ।
00:52 प्रथमस्य एलिमेण्ट् इत्यस्य इण्डेक्स् शून्यं वर्तते ।
00:55 द्वितीयस्य एकं... एवम् अनुवर्तते ।
00:59 अधुना डेटाटैप् एषां सङ्ग्रहः कथमिति पश्यामः ।
01:03 तदर्थम् एक्लिप्स् पिदधातु ।
01:06 ArraysDemo इति क्लास् पूर्वे एव रचितमस्ति ।
01:11 मेन् मेथड् मध्ये वृष्टिप्रमाणस्य दत्तांशान् योजयामः ।
01:16 तदर्थं मेन्-फंक्षन् मध्ये ,
01:18 int rainfall इति टङ्कयित्वा ब्रेकेट् उद्घाट्य पिधाय समचिह्नं कर्लिब्रेकेट्-मध्ये 25, 31, 29, 13, 27, 35, 12 इति टङ्कयित्वा सेमिकोलन् स्थापयतु ।
01:53 स्मर्यतां यत्, rainfall वेरियेबल् अस्यानन्तरं स्क्वेर् ब्रेकेट् स्थापनीयम् ।
01:58 अर्थात् वयं rainfall इण्टीजर् इतीदम् अर्रे इति डिक्लेर् कृतवन्तः ।
02:03 ब्रेकेट्स् इतीमानि, अर्रे एलिमेण्ट्स् इतीमानि सूचयितुम् उपयुञ्जन्ते ।
02:09 अधुना दतांशान् कथं एक्सेस् करणीयमिति पश्यामः ।
02:12 तदर्तम् अग्रिमपङ्क्तौ ,
02:14 system डोट् out डोट् println इति टङ्कयित्वा , rainfall स्क्वेर्-ब्रेकेट् मध्ये 2 इति टङ्कयन्तु ।
02:28 वयं द्वितीये इण्डेक्स् मध्ये वर्तमानम् एलिमेण्ट् इदं मुद्रापयामः ।
02:32 अर्थात् अर्रे अस्य तृतीयं एलिमेण्ट् 29 यदस्ति तं मुद्रापयामः ।
02:38 रक्षित्वा रन् करोतु ।
02:43 फलिते वयं अर्रे अस्य तृतीयं एलिमेण्ट् “29” इतीदं पश्यन्तः स्मः ।
02:49 अधुना 2 अस्य स्थाने 0 इति टङ्कयतु ।
02:56 व्यवस्थां रक्षित्वा रन् करोतु ।
03:00 फलिते प्रथमम् एलिमेण्ट् “25” इतीदं पश्यन्तः स्मः ।
03:07 अधुना प्रथमस्य एलिमेण्ट अस्य मूल्यं अन्यत् कुर्मः ।
03:13 तदर्थं rainfall [0] = 11; इति टङ्कयतु ।
03:27 अधुना फलिते तन्मूल्यं पश्यामः । तदर्थं सेव् कृत्वा रन् करोतु ।
03:34 तन्मूल्यं 11 इति परिवर्तितमिति अवगम्यते ।
03:40 अर्रे अस्य स्वरूपं ज्ञातमस्माभिः किन्तु मूल्यानि अज्ञातानि चेत् किं करणीयम् ?
03:45 तादृशानि अर्रेस् कथं रचयितव्यानीति पश्यामः ।
03:49 मेन् फन्क्षन् मध्ये सर्वं मार्जयतु ।
03:57 int squares [] = new int [10]; इति टङ्कयतु ।
04:19 अयं निर्देशः 'squares' इति इण्तीजर्-एलिमेण्ट्-दशयुक्तं अर्रे-इदं रचयति ।
04:30 अधुना तत्र कानिचन मूल्यानि योजयामः ।
04:33 तदर्थम्,
04:35 squares[0] = 1; इति टङ्कयतु ।
04:43 अग्रिम पङ्क्तौ squares[1] = 4; इति,
04:53 पुनः अग्रिम पङ्क्तौ squares[2] = 9;इति,
05:04 squares[3] = 16; इत्यपि च टङ्कयतु ।
05:15 अधुना वयं पूर्वस्य चतुस्सङ्ख्यानां वर्गान् दत्तवन्तः ।
05:20 शेषानि एलिमेण्ट्स् कं मूल्यं प्राप्तवन्ति इति अधुना पश्यामः ।
05:26 अर्रे अस्य षष्ठम् एलिमेण्ट्-अस्य मूल्यं मुद्रापयामः ।
05:30 system डोट् out डोट् println (squares [5]); इति टङ्कयतु ।.
05:56 व्यवस्थां रक्षित्वा रन् करोतु ।मूल्यं शून्यमभवदिति पश्यामः ।
06:05 तत्कारणं तु – इण्टीजर् अर्रे अस्य रचनासन्दर्भे सर्वाणि मूल्यानि शून्याय इनिशियलैस् सम्भवति ।
06:11 एवमेव फ्लोट्-अर्रे अस्य रचनासमये सर्वाणि मूल्यानि 0.0 अस्मै इनिशियलैस् सम्भवति ।
06:18 प्रत्येकस्मै अर्रे-एलिमेण्ट् अस्मै मूल्यटङ्कणं दुस्साध्यम् । अतः फोर्-लूप् उपयुञ्ज्महे ।
06:28 अतः
int n, x ;  

for(x = 4; x < 10; x = x + 1) { n = x + 1; squares [x] = n * n; } इति टङ्कयतु ।

07:25 4 तः 9 पर्यन्तं सङ्ख्याः पुनरावर्तयतु ।अर्रे-एलिमेण्ट् अस्मै योग्यं मूल्यं योजितवन्तः वयम् ।
07:36 अधुना फलितं पश्यामः ।
07:38 वयम् अर्रे अस्य षष्ठस्य एलिमेण्ट् अस्यमूल्यं ददन्तः स्मः । सेव् कृत्वा रन् करोतु ।
07:52 वयं अर्रे अस्य षष्ठस्य एलिमेण्ट् “6” अस्य वर्गमूल्यं , अर्थात् 36 इदं पश्यामः ।
07:57 अधुना वयं सर्वाणि मूल्यानि फोर्-लूप् मध्ये एव योजयामः ।
08:03 पूर्वे दत्तं मूल्यं निष्कासयित्वा 4 इदं 0 इति परिवर्तयतु ।
08:14 एवं 0 तः 9 पर्यन्तं सर्वेषाम् एलिमेण्ट् एषां मूल्यं यथायोग्यं वर्गमूल्यं प्राप्नोति ।
08:21 अधुना वयं तृतीयस्य एलिमेण्ट् अस्य मूल्यं पश्यामः ।
08:25 तदर्थं 5 इदं 2 इति परिवर्तयतु ।
08:30 सेव् कृत्वा रन् करोतु ।
08:35 अधुना तृतीयस्य एलिमेण्ट्-अस्य मूल्यं लूप् मध्ये मिलितं इत्यतः अस्य मूल्यं 9 इति सम्भवति ।
08:42 एवं अर्रे इतीमानि रचयितुं , उपयोक्तुं च शक्नुमः ।
08:50 वयमधुना पाठस्यान्तं प्राप्तवन्तः ।
08:53 पाठेऽस्मिन् वयम्,
08:55 अर्रे इतीदं डिक्लेर् कृत्वा ,इनिशियलैस् करणम् ।
08:58 अपि च अर्रे एलिमेण्ट्-इतीमानि एक्सेस्-करणविधानं च ज्ञातवन्तः ।
09:01 स्वाभ्यासार्थम् ,,
09:04 दत्तस्य अर्रे अस्य सर्वेषाम् एलिमेण्ट्स् एषां मूल्यं शोधयतु ।
09:10 स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं,,
09:13 चलच्चित्रार्थं च लिन्क् इदं पश्यन्तु ।
[1] 
09:19 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
09:26 स्पोकन् ट्युटोरियल् प्रकल्पःपाठमिदमुपयुज्य कार्यशालां चालयति। ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति ।
09:34 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
09:40 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
09:44 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
09:50 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
09:57 अनुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya, Vasudeva ahitanal