Difference between revisions of "Java/C2/Default-constructor/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 23: Line 23:
 
|-
 
|-
 
|  00:26
 
|  00:26
|पाठमिदमनुसर्तुं भवन्तः ,
+
|पाठमिममनुसर्तुं भवन्तः ,
 
|-
 
|-
 
|  00:29
 
|  00:29
Line 39: Line 39:
 
|-
 
|-
 
|  00:50
 
|  00:50
| वयमधुना कन्स्ट्रक्टर्-इतीमानि जावा-मध्ये कत्ं डिफैन् भवन्तीति पश्यामः ।   
+
| वयमधुना कन्स्ट्रक्टर्-इतीमानि जावा-मध्ये कथं डिफैन् भवन्तीति पश्यामः ।   
 
|-
 
|-
 
|  00:55
 
|  00:55
|  एक्लिप्स्-मध्ये पूर्वरचितम् '''Student.java''' इति जावा-सञ्चिकाम् उद्घाटयामः ।
+
|  एक्लिप्स्-मध्ये पूर्वरचिताम् '''Student.java''' इति जावा-सञ्चिकाम् उद्घाटयामः ।
 
|-
 
|-
 
| 01:02
 
| 01:02
Line 69: Line 69:
 
|-
 
|-
 
|  02:14
 
|  02:14
| Student स्पेस् ओब्जेक्ट्नेम् stu समं new Student इति टङ्कयन्तु
+
| Student स्पेस् ओब्जेक्ट्नेम् stu समं new Student इति टङ्कयतु
 
|-
 
|-
 
|  02:28
 
|  02:28
Line 194: Line 194:
 
|-
 
|-
 
|  06:08
 
|  06:08
| पाठमिदमुपयुज्य कार्यशालां चालयति।
+
| पाठमिममुपयुज्य कार्यशालां चालयति।
 
|-
 
|-
 
|  06:11
 
|  06:11

Revision as of 15:13, 18 December 2014

Time Narration
00:02 जावा-मध्ये default constructor'’ विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम् ।
00:07 पाठेऽस्मिन् वयम्,
00:10 default constructor विषयम्,
00:12 तथा कन्स्ट्रच्टर्-रचनाविधानं च ज्ञास्यामः ।
00:15 वयमत्र,
  • Ubuntu version 11.10
  • jdk 1.6
  • Eclipse 3.7.0 च उपयुञ्ज्महे ।
00:26 पाठमिममनुसर्तुं भवन्तः ,
00:29 जावा-मध्ये एक्लिप्स् उपयुज्य क्लास् तथा क्लास्-ओब्जेच्ट् च रचयितुं जानीयुः ।
00:34 न चेत् तत्पाठार्थम् अधोनिर्दिष्टं जालपुटं पश्यन्तु ।

(http://www.spoken-tutorial.org)

00:42 इन्स्टेन्स्-वेरियेबल् इतीमानि इनिषियल् कर्तुं कन्स्ट्रक्टर् इतीदम् उपयुञ्जन्ति ।
00:46 नूतन-ओब्जेक्ट्रचना यदा सम्भवति तदा कन्स्ट्रक्टर् काल् च सम्भवति ।
00:50 वयमधुना कन्स्ट्रक्टर्-इतीमानि जावा-मध्ये कथं डिफैन् भवन्तीति पश्यामः ।
00:55 एक्लिप्स्-मध्ये पूर्वरचिताम् Student.java इति जावा-सञ्चिकाम् उद्घाटयामः ।
01:02 Student क्लास् मध्ये वेरियेबल्-द्वयं डिक्लेर् कुर्मः ।
01:07 तदर्थम् int roll_number सेमिकोलन् ,अपि च String name सेमिकोलन् इति टङ्कयतु ।
01:20 अधुना मेथड्-एकं रचयाम ।
01:22 तदर्थम् void studentDetail() इति टङ्कयतु ।
01:33 कर्लि-ब्रेकेट्-मध्ये System डाट् out डाट् println ब्रेकेट् मध्ये roll_number इति टङ्कयतु ।
01:50 तदनन्तरम् System डाट् out डाट् println ब्रेकेट्-मध्ये name इति टङ्कयतु ।
02:03 अधुना मेन्-मेथड् मध्ये मेथड्-इदं काल् कुर्मः ।
02:08 तदर्थम् ओब्जेक्ट्-एकं रचयित्वा मेथड्-काल् कुर्मः ।
02:14 Student स्पेस् ओब्जेक्ट्नेम् stu समं new Student इति टङ्कयतु ।
02:28 तदनन्तरं stu डाट् मेथड्नेम् अर्थात् studentDetail इति टङ्कयतु ।
02:41 सञ्चिकां रक्षयित्वा रन् करोतु ।
02:46 वयम् zero तथा null इति फलिते प्राप्नुमः ।
02:49 int वेरियेबल्, roll_number इत्यस्य डीफोल्ट्-मूल्यार्थम्, अर्थात् शून्यार्थम् इनिशियलैस्ड् अस्ति ।
02:56 तथा String name अस्य डीफोल्ट्-मूल्याय null इत्यस्मै इनिशियलैस्ड् अस्ति ।
03:02 अस्माभिः कन्स्ट्रक्टर्-एकमपि न रचितं चेत् डीफोल्ट्-कन्स्ट्रक्टर् अस्य रचना सम्भवति ।
03:08 डीफोल्ट्-कन्स्ट्रक्टर् तु पेरामीटर्-रहितं वर्तते ।
03:11 तत् इन्स्टेन्स्-वेरियेबल् इमानि , तेषां डीफोल्ट्-मूल्यार्थम् इनिशियल् करोति ।
03:16 वयमधुना कन्स्ट्रक्टर्-एकं डिफैन् कुर्मः ।
03:18 Student इति टङ्कयित्वा पेरन्थिसिस् स्थापयतु । कर्लि ब्रेकेट् उद्घाट्य पिदधातु ।
03:30 स्मर्यतां यत्, कन्स्ट्रक्टर् इमानि तत्सम्बद्धं क्लास्नेम् एव प्रापयन्ति ।
03:38 कन्स्ट्रक्टर् इमानि मेथड् इव प्रतिभाति ; किन्तु तयोर्मध्ये केचन व्यत्यासा अपि सन्ति ।
03:44 सञ्चिकां रक्षयित्वा रन् करोतु ।
03:48 वयं पूर्वतन-फलितमेव प्राप्नुमः ।
03:51 अस्माभिः डिफैन् कृतं कन्स्ट्रक्टर् यदस्ति, तत् कन्स्ट्रक्टर्-रहितमिवैव । अतः एवम् ।
03:58 किन्त्वत्र अस्माभिः कन्स्ट्रक्टर्-डिफैन् कृतम् । अतः डीफोल्ट्-कन्स्ट्रक्टर्-रचना न सम्भवति ।
04:06 अधुना वेरियेबल् एभ्यः मूल्यं दद्मः ।
04:11 तदर्थं कन्स्ट्रक्टर्-अस्यान्तः roll_number समम् 10 इति टङ्कयित्वा सेमिकोलन् नुदतु ।
04:25 तथा name समं डबल्कोट्स् मध्ये Raman इति टङ्कयित्वा सेमिकोलन् नुदतु ।
04:35 सञ्चिकां रक्षयित्वा रन् करोतु ।
04:43 वयं फलिते roll_number अस्य मूल्यं दश अपि च name' अस्य मूल्यम् Raman अस्तीति पश्यन्तः स्मः ।
04:50 कन्स्ट्रक्टर् अनेन इन्स्टेन्स्फील्ड् इनिशियलैज् कृतम् ।
04:55 अधुना मेथड् तथा कन्स्ट्रक्टर् अनयोर्मध्ये व्यत्यासं पश्यामः ।
05:01 कन्स्ट्रक्टर्-इमानि रिटर्न्¬टैप्-रहितानि सन्ति ।
05:05 किन्तु मेथड्स् रिटर्न्टैप्-युक्तानि वर्तन्ते ।
05:10 कन्स्ट्रक्टर्स् तु 'new ओपरेटर् उपयुज्य काल् भवन्ति ।
05:16 किन्तु मेथड्स्, डाट्-ओपरेटर् उपयुज्य काल् भवन्ति ।
05:21 एते मेथड्स् तथा कन्स्ट्रक्टर्स् अनयोः व्यत्यासाः ।
05:29 पाठेऽस्मिन् वयम् ,
05:32 डीफोल्ट् कन्स्ट्रक्टर् इतीदं ,
05:34 कन्स्ट्रक्टर्-डिफैन्-करणम्,
05:36 मेथड् तथा कन्स्ट्रक्टर् अनयोर्व्यत्यासान् च ज्ञातवन्तः ।
05:41 स्वावलोकनार्थम्,
05:42 Employee इति वेरियेबल् युक्तं क्लास् रचयित्वा, वेरियेबल्स् तानि फलिते दर्शयितुं मेथड् रचयतु ।
05:47 अपि च क्लास् अस्मै कन्स्ट्रक्ट्रर् एकं रचयतु ।
05:52 स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं,
05:54 कृपया अधो विद्यमानं विडीयो पश्यन्तु।
[1]  
06:00 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
06:03 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
06:06 spoken tutorial team
06:08 पाठमिममुपयुज्य कार्यशालां चालयति।
06:11 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति ।
06:14 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
06:20 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
06:24 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
06:29 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
06:38 वयं पाठस्यान्तं प्राप्तवन्तः ।
06:40 धन्यवादाः ।
06:42 अनुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनम्

Contributors and Content Editors

NaveenBhat, PoojaMoolya, Vasudeva ahitanal