Java-Business-Application/C2/Servlet-Methods/Sanskrit

From Script | Spoken-Tutorial
Revision as of 19:15, 5 June 2016 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Servlet Methods इति प्रशिक्षणार्थं भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् प्रशिक्षणे वयं -
00:08 * JSP उपयुज्य सरलं लागिन् फार्म् निर्माणम् ।
00:13 * doGet मेथेड् उपयुज्य मानदण्डानां (प्यारामीटर्स्) प्रापणम् ।
00:16 * doPost मेथेड् उपयुज्य मानदण्डानां (प्यारामीटर्स्) प्रापणम् ।
00:20 * doGet , doPost इत्यनयोः भेदं च ज्ञास्यामः ।
00:25 अत्र अस्माभिः,
00:26 Ubuntu Version 12.04(उबुन्टु आवृत्तिः १२.०४)
00:30 Netbeans IDE 7.3 (नेट्-बीन्स् ऐ.डि.इ ७.३)
00:33 JDK 1.7 (जे.डि.के १.७)
00:36 Firefox web-browser 21.0 (फ़ैर्-फ़ाक्स् वेब्-ब्रौसर् २१.०) च उपयुज्यमानानि सन्ति ।
00:39 भवन्तः भवदभीष्टं किमपि वेब्-ब्रौसर् उपयोक्तुम् अर्हन्ति ।
00:43 एतस्य प्रशिक्षणस्य (tutorial) अनुसरणाय , अवश्यम् एतेषां परिचयः भवद्भ्यःभवेत् -
00:46 * Netbeans IDE उपयुज्य Core Java इत्यस्य,
00:49 * HTML इत्यस्य,
00:51 * Java Servlets , JSPs इत्यनयोः च ।
00:56 नो चेत्, सम्बद्ध-ट्युटोरियल्-प्राप्त्यै कृपया अस्माकं वेब्-सैट् (जालपुटस्य) सम्पर्कं कुर्वन्तु ।
01:00 Library Management System नामकम् अस्माकं वेब् अप्लिकेशन् निर्माणपूर्वकं वयम् आरभामहे ।
01:06 आदौ, वयं होम् पेज्( Home page) निर्मास्यामः ।
01:09 होम् पेज्, लागिन् फार्म् इत्यनेन युक्तम् अस्ति ।
01:14 एतत्, अधिकृत-उपयोक्तृभ्यः, Library Management System इत्यत्र लागिन् - करणाय अनुमन्यते ।
01:20 अधुना, Netbeans IDE प्रति गच्छाम ।
01:23 अधुना वयं index डाट् jsp प्रति गच्छाम, यच्च इतःपूर्वमेव अस्माभिः माडिफाय् कृतम् अस्ति ।
01:30 होम् पेज् इत्यस्य निर्माणाय, मया एतत् पृष्टं (पेज्) परिवर्तितम् अस्ति ।
01:35 वयम् अस्य Home Page इति टैटल् स्थापयामः ।
01:38 body इत्यस्य अन्तः border = 1 युतम् एकं table अस्ति ।
01:44 अत्र भवन्तः कोड् द्रष्टुं शक्नुवन्ति ।
01:47 table इत्यस्मिन्, अस्माभिः Welcome to Library Management System नामकं शीर्षकं योजितम् अस्ति।
01:54 पश्चात्, अस्माकं समीपे किञ्चन paragraph tag अस्ति, यच्च "This is the home page for Library Management System" इत्येतत् अन्तर्गतम् अस्ति ।
02:03 अनन्तरं, किञ्चन hyperlink वर्तते, यत् visitorHomePage dot jsp नामकं पृष्ठं प्रति लिङ्क् करोति ।
02:11 एतत् पृष्ठं वयम् पश्चात् निर्मास्यामः ।
02:13 पश्चात्, अस्माकं समीपे एकं सरलं लागिन् फार्म् ( login form) वर्तते ।
02:18 एतत् फार्म्, पञ्जीकृतवते उपयोक्त्रे लागिन् - करणाय अनुमतिं ददाति ।
02:22 फार्म् इत्यस्य निर्माणात् प्राक्, भवद्भिः GreetingServlet नामकं किञ्चन सर्व् लेट् निर्मातव्यम् ।
02:28 तस्मात्, अत्र प्रशिक्षणं स्थगयतु, पूर्वतने प्रशिक्षणे यथा विवृतं तद्वत् किञ्चन नूतनं सर्व्लेट् निर्मातु ।
02:35 लक्ष्यतां यत् सर्वलेट् नाम GreetingServlet इति अस्ति । अपि च
02:39 URL प्याटर्न् GreetingServletPath इति भवेत् ।
02:44 एतत् फार्म् -मध्ये - Username , Password इति च input एलिमेण्ट्द्वयं वर्तते ।
02:50 अत्र एकं Submit button अपि वर्तते, यत् Sign In इति वदति ।
02:55 पश्चात्, एकं paragraph tag अस्ति, यत् addUser.jsp इत्यस्मै लिङ्क् करोति ।
03:03 यैः एतावता अपि पञ्जीकरणं न कृतं, तादृशेभ्यः एतत् registration page अस्ति ।
03:09 अधुना, वयम् अस्माकं GreetingServlet.java प्रति गच्छाम ।
03:14 लक्ष्यतां यत् - org.spokentutorial इत्यस्मिन् प्याकेज् मध्ये एव GreetingServlet.java निर्मितम् अस्ति इति ।
03:23 अधुना, एतत् सर्व्लेट् request object तः form data फार्म् इत्येतस्य उपयोगाय सक्षमम् अस्ति ।
03:30 एतत् सर्व्लेट् नियन्त्रकः इव कार्यं निर्वहति ।
03:33 यत् अस्माभिः पूर्वमेव नियन्त्रकः (controller) दृष्टः आसीत् इति भवद्भ्यः स्मरणम् अस्ति ?
03:38 अधुना, नियन्त्रकवत् सर्व्लेट् किं करोति इति वयं पश्यामः ।
03:42 फार्म् डेटा, request object इत्यत्र तिष्ठति ।
03:46 form data मानदण्डानां पुनःप्राप्तिः आद्यं कार्यम् ।
03:51 request आब्जेक्ट् इत्यत्र, getParameter method उपयुज्य एतत् कृतम् ।
03:57 अतः, Netbeans IDE प्रति गच्छाम ।
04:02 doGet method इत्यस्मिन् टङ्कयतु :
04:04 PrintWriter space out equal to response dot getWriter().
04:14 पश्चात्, वयं “फार्म् डेटा” मानदण्डान् पुनः प्राप्स्यामः ।
04:18 अतः, अग्रिमपङ्तौ टङ्कयतु :
04:20 String स्पेस्username ईक्वल् टु request डाट् ब्राकेट्स् अन्तः डबल् कोट्स् च getParameter ब्राकेट्स् अन्तः डबल् कोट्स् च userName , semicolon च ।
04:35 एतत् username, अस्माभिः, फार्म् ट्याग् इत्यत्र, username निमित्तं योजितं नाम एव इति लक्ष्यताम् ।
04:43 एवं प्रकारेण एव वयं password अपि प्राप्नुमः ।
04:48 अतः, अग्रिमपङ्तौ टङ्कयतु : String स्पेस् password ईक्वल् टु request डाट् getParameter ब्राकेट्स् अन्तः डबल् कोट्स् च, password सेमिकोलन् ।
05:03 पश्चात्, वयं औट् - पुट् इत्यत्र UserName मुद्रापयिष्यामः ।
05:08 अतः, अग्रिमपङ्तौ टङ्कयतु :
05:10 out डाट् println ब्राकेट्स् अन्तः डबल् कोट्स् च, Hello from GET Method प्लस् username.
05:21 अधुना, एतत् प्रोजेक्ट् रन् करणाय MyFirstProject इत्यत्र रैट् क्लिक् करोतु ।
05:27 Clean and Build इत्यत्र क्लिक् करोतु ।
05:29 पुनः MyFirstProject इत्यत्र रैट् क्लिक् कृत्वा, Run इत्यत्र क्लिक् करोतु ।
05:35 एवं, सर्वर् सक्रियं, रन् जायमानम् च अस्ति ।
05:38 अनेन MyFirstProject नियोजितम् अस्ति । (डिप्लोय् कृतम् अस्ति)
05:41 ब्रौसर् इत्यत्र प्रदर्शितम् अस्माकं होम् पेज् अस्माभिः प्राप्तम् अस्ति ।
05:45 परिशील्यतां यत्, पृष्ठस्य शीर्षकं Home Page इति अस्ति इति ।
05:50 अत्र वयं किञ्चन सरलं लागिन् फार्म् द्रष्टुं शक्नुमः ।
05:54 अहं Username , Password च लिखामि ।
05:58 अहं Username इत्यत्र arya इति टङ्कयामि ।
06:02 अपि च Password इत्यत्र arya*123 इति टङ्कयामि ।
06.06 पश्चात् Sign In इत्यत्र क्लिक् करोतु ।
06:09 Hello from GET Method arya इत्येतत् औट्पुट् अस्माभिः प्राप्तम् इति वयं द्रष्टुं शक्नुमः ।
06:15 अधुना, उपयोक्ता user अत्र लागिन् कर्तुम् अशक्नोत् । यतः अस्माभिः कोड् - मध्ये किमपि व्यालिडेशन् न योजितम् आसीत् ।
06:24 एतत् वयम् अग्रिमप्रशिक्षणे करिष्यामः ।
06:28 अधुना, अत्र URL पश्यामः ।
06:31 एतत् - localhost कोलन् 8080 स्ल्याश् MyFirstProject स्ल्याश् GreetingServletPath प्रश्नार्थकचिह्नं, userName ईक्वल् टु arya अन्ड् password ईक्वल् टु arya *123
06:49 अधुना, प्रश्नार्थकचिह्नेन (क्वेश्चन् मार्क् ) पेज् विवरणात्, form data पृथक्कृतम् अस्ति ।
06:56 यत् username , password च अस्माभिः फार्म् मध्ये एंटर् कृतम् आसीत्, तत् वयं URL अन्तः अपि द्रष्टुं शक्नुमः ।
07:05 अधुना, POST Method उपयुज्य, तदेव(उपरि उल्लिखितं) कर्तुं यतामहे ।
07:10 अतः, पुनः IDE प्रति आगच्छाम ।
07:12 doGet method इत्यत्र अस्माभिः यत् कोड् लिखितम् आसीत्, तत् कोड् Copy कृत्वा doPost method इत्यत्र paste करोतु ।
07:20 अधुना, Hello from POST Method' इत्यस्मात्, println स्टेट्मेण्ट् परिवर्तयामः ।
07:27 अधुना, index dot jsp उद्घाटयाम ।
07:31 अत्र, अस्माभिः form tag इत्यस्य method attribute इत्येतत् POST रूपेण परिवर्तनीयम् ।
07:37 अधुना भवन्तः एतत् कोड् द्रष्टुं शक्नुवन्ति ।
07:42 अस्माकं समीपे form action ईक्वल् टु GreetingServletPath मेथेड् ईक्वल् टु POST अस्ति ।
07:49 अधुना, वयं पुनः एतत् प्रोजेक्ट् रन् कुर्मः ।
07:53 अतः, MyFirstProject इत्यत्र रैट् क्लिक् करोतु । Run इत्यत्र क्लिक् करोतु च ।
07:58 अस्माभिः तादृशम् औट् पुट् प्राप्तं, अस्माभिः GET मेथेड् इत्यस्य प्रयोगसमये प्राप्तम् आसीत् ।
08:04 अतः, पुनः UserName , Password च टङ्कयाम ।
08:08 पश्चात् Sign In इत्यत्र क्लिक् करवाम ।
08:12 लक्ष्यतां यत्, Hello from POST Method arya इत्येतत् अस्माभिः प्राप्तम् अस्ति इति ।
08:17 अधुना, URL पश्याम ।
08:19 एतत् localhost कोलन् 8080 स्ल्याश् MyFirstProject स्ल्याश् GreetingServlet Path अस्ति ।
08:25 अत्र, वयं request इत्यस्य URL इत्यस्मिन् form data न पश्यामः ।
08:30 एतदेव doGet , doPost मेथेड्स् इत्येतयोः मध्ये विद्यमानः महान् भेदः ।
08:35 अधुना, वयं जानीम यत् GET मेथेड् उपयोगः कदा ? POST मेथेड् उपयोगः च कदा इति ।
08:42 GET मेथेड् उपयोगः तदा भविष्यति :
08:44 * यदा, form लघु भवति, तदर्थं data न्यूनं भवति ।
08:48 * user (यूसर्) इच्छति यत्, डेटा इत्यस्य विषयवस्तु URL इत्यत्र दृश्येत इति ।
08:53 POST मेथेड् उपयोगः तदा भविष्यति :
08:55 * यदा, form बृहत् भवति, तदर्थं डेटा अधिकं भवति ।
09:00 * user (यूसर्) न इच्छति यत्, डेटा इत्यस्य विषयवस्तु URL इत्यत्र दृश्येत इति ।
09:06 उदाहरणम् : passwords (पास् वर्ड्)
09:08 संक्षेपरूपेण,
09:10 अस्मिन् प्रशिक्षणे वयं -
09:12 * JSP उपयुज्य सरलं लागिन् फार्म् निर्माणम् ।
09:16 * doGet मेथेड् उपयुज्य मानदण्डानां (प्यारामीटर्स्) प्रापणम् ।
09:19 * doPost मेथेड् उपयुज्य मानदण्डानां (प्यारामीटर्स्) प्रापणम् ।
09:22 * doGet , doPost इत्यनयोः भेदं च ज्ञातवन्तः ।
09:26 अग्रे सरणात्पूर्वं एतत् प्रशिक्षणं भवद्भिः समापितं वा इति निश्चयं कुर्वन्तु ।
09:32 लिङ्क् मध्ये लभ्यमानं विडियो पश्यन्तु ।
09:35 अयं, स्पोकन् ट्युटोरियल् प्रकल्पस्य सारांशः अस्ति ।
09:38 यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति ।
09:42 स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्):
09:45 एतत् उपयुज्य कार्यशालाः चालयति ।
09:48 आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति ।
09:52 अधिकविवरणार्थं, कृपया contact@spoken-tutorial.org प्रति लिखन्तु ।
09:58 स्पोकन् ट्युटोरियल् प्रकल्पः ‘टाक् टु ए टीचर्’ परियोजनायाः कश्चन भागः अस्ति ।
10:02 एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् अस्ति ।
10:09 अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते - http://spoken-tutorial.org/NMEICT-Intro
10:19 Library Management System इत्येतत् Corporate Social Responsibility Program द्वारा प्रमुख साफ़्ट्वेर् MNC इत्यस्य योगदानम् अस्ति ।
10:28 एतत्-स्पोकन् ट्युटोरियल् निमित्तं तैः विषयस्य समर्थनमपि कृतमस्ति ।
10:32 अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकस्तु विद्वान् नवीन भट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NHegde, NaveenBhat