Difference between revisions of "Java-Business-Application/C2/Issuing-and-Returning-a-book/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 | '''Time''' | '''Narration''' |- | 00:00 | '''Issuing and returning a book''' इत्यस्मिन् प्रशिक्षणे भवतां स...")
 
Line 5: Line 5:
 
|-
 
|-
 
| 00:00
 
| 00:00
| '''Issuing and returning a book''' इत्यस्मिन् प्रशिक्षणे भवतां स्वागतम् ।
+
| '''Issuing and returning a book''' इति प्रशिक्षणार्थं भवद्भ्यः स्वागतम् ।
  
 
|-
 
|-
Line 17: Line 17:
 
|-
 
|-
 
| 00:11
 
| 00:11
|* पुस्तकस्य दानम् (issue करणम्),
+
|* पुस्तकस्य वितरणम्,
 
|-
 
|-
 
| 00:13
 
| 00:13
Line 40: Line 40:
 
|-
 
|-
 
| 00:25
 
| 00:25
|* '''Firefox''' web-browser '''21.0'''  (फ़ैर्-फ़ाक्स् वेब्-ब्रौसर् २१.०) च उपयुज्यमानम् अस्ति
+
|* '''Firefox''' web-browser '''21.0'''  (फ़ैर्-फ़ाक्स् वेब्-ब्रौसर् २१.०) च उपयुज्यमानानि सन्ति
  
 
|-
 
|-
Line 48: Line 48:
 
|-
 
|-
 
| 00:33
 
| 00:33
| एतस्य प्रशिक्षणस्य (tutorial) अनुसरणाय  , एतेषां परिचयः भवतां भवेत् -
+
| एतस्य प्रशिक्षणस्य (tutorial) अनुसरणाय  ,-
  
 
|-
 
|-
Line 56: Line 56:
 
|-
 
|-
 
| 00:40
 
| 00:40
|* इन्वेन्टरीस् इत्येतेषां निर्माणस्य दर्शनस्य च ।  
+
|* इन्वेन्टरीस् इत्येतेषां निर्माणस्य दर्शनस्य च परिचयः भवद्भ्यः भवेत् ।  
  
 
|-
 
|-
Line 71: Line 71:
 
|-
 
|-
 
| 00:59
 
| 00:59
| अतः, इदानीं ब्रौसर् प्रति गच्छाम ।
+
| अत्र, इदानीं ब्रौसर् प्रति गच्छाम ।
  
 
|-
 
|-
Line 150: Line 150:
 
|-
 
|-
 
| 02:33
 
| 02:33
| एतत् पृष्ठं '''listBooks''' डाट् '''jsp''' इत्यस्य समानम् अस्ति -
+
| एतत् पृष्ठं '''listBooks''' डाट् '''jsp''' इत्यस्य समानम् अस्ति, किन्तु
  
 
|-
 
|-
 
| 02:38
 
| 02:38
| प्रत्येकं पुस्तकस्य पुरतः (निमित्तं) एकैकं रेडियो बटन् अस्ति इत्येतत् विहाय
+
| प्रत्येकस्य पुस्तकस्य पुरतः (निमित्तं) एकैकं रेडियो बटन् अस्ति ।
  
 
|-
 
|-
Line 425: Line 425:
 
|-
 
|-
 
| 08:16
 
| 08:16
| अस्मिन् मेथेड् मध्ये वयं किं कुर्मः इति पश्यामः
+
| अस्मिन् मेथेड् मध्ये वयं किं कुर्मः इति पश्याम
  
 
|-
 
|-
Line 445: Line 445:
 
|-
 
|-
 
| 08:38
 
| 08:38
| तत्पश्चात्  '''RequestDispatcher''' उपयुज्य वयं '''request ''' इत्येतत् '''successCheckout.jsp ''' प्रति सेट् कुर्मः ।  
+
| तत्पश्चात्  '''RequestDispatcher''' उपयुज्य '''request ''' इत्येतत् '''successCheckout.jsp ''' प्रति सेट् कुर्मः ।  
  
 
|-
 
|-
Line 554: Line 554:
 
|-
 
|-
 
| 10:44
 
| 10:44
| वयं द्रष्टुं शक्नुमः यत्, वयम् एवम् एकं '''error''' सन्देशं प्राप्नुमः : ''' "The given user has not borrowed this book!!" '''
+
| वयम् एवम् एकं '''error''' सन्देशं प्राप्नुमः : ''' "The given user has not borrowed this book!!" '''
  
 
|-
 
|-
Line 681: Line 681:
 
|-
 
|-
 
| 12:52
 
| 12:52
http://spoken-tutorial.org/NMEICT-Intro
+
|  spoken-tutorial.org/NMEICT-Intro
  
 
|-
 
|-
Line 693: Line 693:
 
|-
 
|-
 
| 13:10
 
| 13:10
| अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकश्च  ______।
+
| अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकस्तु विद्वान् नवीन भट्टः उप्पिनपट्टणम्। धन्यवादाः ।
  
 
|}
 
|}

Revision as of 23:02, 27 May 2016

Time Narration
00:00 Issuing and returning a book इति प्रशिक्षणार्थं भवद्भ्यः स्वागतम् ।
00:05 अस्मिन् प्रशिक्षणे वयं :
00:08 * सर्वेषाम् उपयोक्तॄणां विवरणप्राप्तिम्,
00:11 * पुस्तकस्य वितरणम्,
00:13 * पुस्तक-प्रत्यर्पणम् च ज्ञास्यामः ।
00:15 अत्र अस्माभिः :
00:17 * Ubuntu Version 12.04(उबुन्टु आवृत्तिः १२.०४)
00:20 * Netbeans IDE 7.3 (नेट्-बीन्स् ऐ.डि.इ ७.३)
00:23 * JDK 1.7 (जे.डि.के १.७)
00:25 * Firefox web-browser 21.0 (फ़ैर्-फ़ाक्स् वेब्-ब्रौसर् २१.०) च उपयुज्यमानानि सन्ति ।
00:29 भवन्तः भवदभीष्टं किमपि वेब्-ब्रौसर् उपयोक्तुम् अर्हन्ति ।
00:33 एतस्य प्रशिक्षणस्य (tutorial) अनुसरणाय ,-
00:37 * Java Servlets (जावा सर्व्-लेट्), JSP – इत्यनयोः प्राथमिकज्ञानस्य,
00:40 * इन्वेन्टरीस् इत्येतेषां निर्माणस्य दर्शनस्य च परिचयः भवद्भ्यः भवेत् ।
00:44 नो चेत्, सम्बद्ध-ट्युटोरियल्-प्राप्त्यै कृपया अस्माकं वेब्-सैट् (जालपुटस्य) सम्पर्कं कुर्वन्तु ।
00:48 पूर्वतनप्रशिक्षणे, Admin Section कथं कार्यं करोति इति अस्माभिः दृष्टम् आसीत् ।
00:53 अत्र, अस्मिन् प्रशिक्षणे, Admin Section इत्यत्र वयम् इतोऽपि क्रियात्मकतां योजितवन्तः स्मः ।
00:59 अत्र, इदानीं ब्रौसर् प्रति गच्छाम ।
01:02 admin नाम्ना पुनः लागिन् करवाम ।
01:05 Admin Section Page मध्ये, List Users , Checkout/Return Book चेति विकल्पद्वयम् अस्ति इत्येतत् वयं द्रष्टुं शक्नुमः ।
01:14 अधुना, वयं IDE प्रति आगच्छाम ।
01:18 adminsection.jsp इत्यस्य अन्तः इतोऽपि रेडियो बटन्-द्वयम् अस्ति इत्येतत् अस्माभिः द्रष्टुं शक्यते -
01:24 एकं List Users निमित्तं, अन्यत् Checkout/Return Book निमित्तम् च अस्ति ।
01:30 इदानीं, ब्रौसर् प्रति पुनः आगच्छतु ।
01:33 List Users निमित्तं रेडियो बटन् उपरि वयं क्लिक् कुर्मः ।
01:38 अत्र First Name, Surname, Age, Gender, Username. च इत्यादीनि विवरणानि सन्ति ।
01:48 अस्य सोपानानि पूर्वतनस्य विकल्पद्वयस्य समानानि सन्ति ।
01:51 तत् वयं पूर्वतने प्रशिक्षणे दृष्टवन्तः स्मः ।
01:55 अधुना, Checkout अथवा Return Book इत्यस्य अग्रिमविकल्पस्य उपरि वयं क्लिक् करवाम ।
02:01 वयम् एकं फ़ार्म् प्राप्नुमः यत्र भवद्भ्यः पुस्तकस्य चेक्-औट् करणाय प्रत्यर्पणाय च अनुमतिः अस्ति ।
02:06 अस्यैव कोड् इदानीं वयं पश्यामः ।
02:09 IDE इत्यत्र प्रत्यागच्छाम ।
02:11 वयं Checkout/Return Book इत्यत्र क्लिक् कृतवन्तः ।
02:14 अतः menuSelection ईस् ईक्वल् टु checkoutbook
02:18 सोपानानि तु यथा अस्माभिः List Books निमित्तं दृष्टं, तथैव सन्ति ।
02:23 किन्तु अत्र, RequestDispatcher इत्येतत् उपयुज्य वयं अभ्यर्थनं checkOut.jsp प्रति फ़ार्वर्ड् कुर्मः ।
02:29 अधुना, वयं checkOut डाट् jsp प्रति आगच्छाम ।
02:33 एतत् पृष्ठं listBooks डाट् jsp इत्यस्य समानम् अस्ति, किन्तु
02:38 प्रत्येकस्य पुस्तकस्य पुरतः (निमित्तं) एकैकं रेडियो बटन् अस्ति ।
02:42 यतः एतेन वयं “तत्” पुस्तकं Checkout/Return कर्तुं शक्नुमः ।
02:46 येन पुस्तकं checkout करणीयं तस्य उपयोक्तुः यूसर् नेम् प्राप्त्यर्थं अस्माकं समीपे User name इति फ़ील्ड् अपि अस्ति ।
02:53 पुस्तकस्य प्रत्यर्पण-दिनाङ्कं सेट् कर्तुं अस्माभिः सह Date field अपि अस्ति ।
02:59 प्रकृत-दिनाङ्कात् एकसप्ताहानन्तरं वयं प्रत्यर्पणदिनाङ्कं सेट् कृतवन्तः स्मः ।
03:04 एतत् क्लास् Calendar उपयुज्य कृतम् अस्ति ।
03:07 अस्य वर्गस्य(class) add(), प्यारामीटर्द्वयं स्वीकरोति ।
03:13 प्रथमं, वर्षस्य प्रकृतः दिनाङ्कः ।
03:16 द्वितीयम्, प्रकृत-दिनाङ्काय योजनीयानां दिनानां सङ्ख्या ।
03:21 वयं सप्त दिनान् योजितवन्तः ।
03:23 अधुना, लक्ष्यतां यत् form action ईस् इक्वल् टु CheckOutServlet
03:29 इदानीं, ब्रौसर् इत्यत्र प्रत्यागच्छाम ।
03:32 वयं Book Id 1 इत्यत्र क्लिक् कुर्मः ।
03:35 username इत्यत्र arya इति टङ्कयतु ।
03:38 प्रत्यर्पणदिनाङ्कः अद्यतनदिनाङ्कात् एकसप्ताहानन्तरम् अस्ति इत्येतत् वयं द्रष्टुं शक्नुमः ।
03:43 Available Copies सङ्ख्या 9 अस्ति इत्येतत् लक्षयतु ।
03:48 Checkout book इत्यत्र क्लिक् करोतु ।
03:51 वयं Checkout Success Page प्राप्नुमः ।
03:55 Admin Section Page प्रति आगन्तुं वयं here इत्यत्र क्लिक् कुर्मः ।
03:59 पुनः Checkout/Return Book इत्यत्र क्लिक् करोतु ।
04:03 Available Copies इत्येतेषां सङ्ख्या न्यूनीभूय 8 जाता अस्ति इति वयं द्रष्टुं शक्नुमः ।
04:08 अधुना एतस्य कोड् वयम् पश्यामः ।
04:10 IDE इत्यत्र प्रत्यागच्छतु ।
04:13 CheckOutServlet.java प्रति गच्छतु ।
04:16 वयं errorMsgs आवलीं सेट् कृतवन्तः स्मः ।
04:19 request इत्यत्र वयं errorMsgs सेट् कृतवन्तः स्मः ।
04:23 getParameter उपयुज्य request तः वयं username प्राप्नुमः ।
04:28 एवमेव, वयं get checkout_book, return_book, book-id च प्राप्नुमः ।
04:34 तदनन्तरं, id तः book_id इत्येतं Integer रूपेण पार्स् कुर्मः ।
04:40 वयं userName, book id चैतौ प्रमाणीकुर्मः ।
04:44 Checkout_book, Return_Book च इत्येतौ null इति अस्ति वा इत्यपि वयं प्रमाणीकुर्मः ।
04:50 तदनन्तरं, तयोः एकं null अस्ति वा इति वयं परिशीलयामः ।
04:55 अत्र, userExists मेथेड् उपयुज्य system मध्ये user अस्ति वा इत्येतत् परिशीलयामः ।
05:01 तदनन्तरं, method इत्यस्मात् प्रत्यागतं मूल्यं(returned value) userExists वेरियेबल् इत्यस्मिन् रक्षामः ।
05:07 अधुना, अस्मिन् मेथेड् मध्ये वयं किं कुर्मः इति पश्यामः ।
05:11 अत्र, प्रथमं table इत्यत्र username अस्ति वा इति परिशीलयितुं query एक्सिक्यूट् (execute) कुर्मः ।
05:18 अनन्तरं, इन्टिजर् वेरियेबल् userExists इत्येतं 0 इति इनिशियलैस् कुर्मः ।
05:23 username वर्तते चेत् वयं userExists इत्येतं 1 इति सेट् कुर्मः ।
05:29 अनन्तरं वयं userExists इत्यस्य मूल्यं (व्याल्यू) रिटर्न् कुर्मः ।
05:33 अतः, मेथेड् शून्यं प्रत्यर्पयति चेत् सिस्टम् मध्ये user न वर्तते इत्यर्थः ।
05:42 अन्यथा, यूसर् वर्तते चेत्, वयं 'bookAlreadyIssued इत्येकं मेथेड् काल् कुर्मः ।
05:50 तदनन्तरं मेथेड् इत्यस्य प्रत्यर्पितं मूल्यं (रिटर्न्-ड् व्याल्यू) वयं bookIssued इत्यत्र रक्षामः ।
05:55 अत्र, तदेव पुस्तकं तस्मै एव उपयोक्त्रे एतावता दत्तं वा इति वयं परिशीलयामः ।
06:01 अधुना, वयं bookAlreadyIssued इति मेथेड् प्रति आगच्छाम ।
06:05 अत्र, वयं इन्टीजर् वेरियेबल् bookAlreadyIssued इत्येतं 0 इति सेट् कुर्मः ।
06:12 समान-book_id-युतं किञ्चन पुस्तकं समानेन उपयोक्त्रा (यूसर् द्वारा) इश्श्यू कृतं वा इति परिशीलयितुं वयं क्वैरी एक्सिक्यूट् कुर्मः ।
06:18 Checkout टेबल्-तः वयं book_id प्राप्नुमः ।
06:23 BookId वर्तते चेत् वेरियेबल् bookAlreadyIssued इत्येतं 1 इति सेट् करोतु ।
06:30 तदनन्तरं वयं bookAlreadyIssued इत्यस्य मूल्यं प्रत्यर्पयामः (रिटर्न् कुर्मः )।
06:34 अतः, मेथेड् 1 प्रत्यर्पयति(1 रिटर्न् करोति) चेत् समानः उपयोक्ता एतत् पुस्तकं एतवता एव स्वीकृतवानस्ति इत्यर्थः ।
06:43 अधुना, ब्रौसर् इत्यत्र प्रत्यागच्छतु ।
06:46 इदानीं, वयं समान- उपयोक्त्रा समानं पुस्तकं checkout करणाय प्रयतामहे ।
06:51 username इत्यत्र arya टङ्कयतु ।
06:54 Book Id 1 पुरतः स्थितस्य रेडियो बटन् उपरि क्लिक् करोतु ।
06:59 पश्चात् Checkout book इत्यत्र क्लिक् करोतु ।
07:03 "The same user has already borrowed this book". इत्येतं error सन्देशं वयं प्राप्नुमः इत्येतत् वयं पश्यामः ।
07:10 अधुना, IDE इत्यत्र प्रतिगच्छतु ।
07:14 सिस्टम् अन्तः userExists इत्येतत् सत्यं चेत् , अपि च checkout_book इत्येतत् null न चेत् वयं checkout method काल् कुर्मः ।
07:22 अस्मिन् मेथेड्-मध्ये अस्माभिः किं क्रियते इत्येतत् वयं पश्याम ।
07:25 अत्र, id-सम्बद्धान् available copies वयं प्राप्नुमः ।
07:31 एतत् वयं Books table इत्यतः प्राप्नुमः ।
07:35 तत्पश्चात् उपलभ्यमानानां प्रतिकृतीनां सङ्ख्यां, वयं वेरियेबल् availableCopies मध्ये रक्षामः ।
07:41 availableCopies शून्यात् अधिकम् अस्ति वा इति, bookIssued 0(शून्यस्य) समानम् अस्ति वा इति च वयं परिशीलयामः ।
07:50 वयं रिक्वेस्ट्तः dateofreturn इत्येतत् प्राप्नुमः, तच्च returndate इत्यत्र स्टोर् कुर्मः ।
07:56 तत्पश्चात् वयं insertIntoCheckout काल् कुर्मः ।
08:00 insertIntoCheckout इत्यस्मिन् मेथेड् मध्ये वयं किं कुर्मः इति पश्यामः ।
08:05 अत्र वयं book_id, username, returndate Checkout table मध्ये स्टोर् कुर्मः ।
08:12 तदनन्तरं वयं decrementAvailableCopies इत्येतत् मेथेड् काल् कुर्मः ।
08:16 अस्मिन् मेथेड् मध्ये वयं किं कुर्मः इति पश्याम ।
08:19 अत्र वयं Books टेबल् मध्ये Available Copies सङ्ख्यायाः 1 न्यूनीकर्तुं क्वैरी एक्सिक्यूट् कुर्मः ।
08:26 पश्चात् वयं setCheckoutIntoRequest method काल् कुर्मः ।
08:29 एतत् मेथेड् प्रति आगच्छाम ।
08:32 अस्मिन् मेथेड् मध्ये, वयं checkout attribute इत्येतत् request इत्यत्र सेट् कुर्मः ।
08:38 तत्पश्चात् RequestDispatcher उपयुज्य request इत्येतत् successCheckout.jsp प्रति सेट् कुर्मः ।
08:45 availableCopies 0 अस्ति चेत्, वयं "There are no copies of the requested book available". इति प्रिन्ट् कुर्मः ।
08:53 अधुना, successCheckout डाट् jsp प्रति आगच्छाम ।
08:58 अत्र, प्रथमं वयं रिक्वेस्ट्तः checkout attribute प्राप्नुमः ।
09:03 तदनन्तरं यशस्वि -Checkout करणाय, यशस्वितासन्देशं प्रदर्शयामः ।
09:08 भवन्तः स्वयं विविधान्errors निर्माणाय प्रयत्नं कर्तुमर्हन्ति ।
09:11 इदानीं, वयं पुस्तकं प्रत्यर्पयाम । तदर्थं, ब्रौसर् प्रति आगच्छतु ।
09:15 Book Id 1 इत्यत्र क्लिक् करोतु, username इत्यत्र "arya" इति टङ्कयतु च ।
09:21 पश्चात्, Return book इत्यत्र क्लिक् करोतु ।
09:24 पुस्तकं यशस्वितया प्रत्यर्पितम् इति सफलतासन्देशं वयं प्राप्नुमः ।
09:29 अन्यत् checkout/return- करणार्थं here इत्यत्र क्लिक् करोतु ।
09:33 ततः, वयं Admin Section Page इत्यत्र प्रत्यागच्छामः ।
09:36 Checkout/Return Book इत्यत्र क्लिक् करोतु ।
09:39 वयं द्रष्टुं शक्नुमः यत् Available Copies सङ्ख्या अधिका जाता अस्ति इति ।
09:45 वयम् एतदर्थं कोड् पश्यामः ।
09:47 IDE इत्यत्र प्रत्यागच्छाम ।
09:49 CheckOutServlet डाट् java उद्घाटयतु ।
09:53 userExists ईस् ईक्वल् टु 1 अस्ति वा, अपि च return_book इत्येतत् null नास्ति वा इति वयं परिशीलयामः ।
10:00 ततः वयं returnBook method काल् कुर्मः ।
10:03 एतत्-method प्रति आगच्छाम ।
10:06 अत्र, Book Id निमित्तं Booksटेबल्-तः totalcopies, availablecopies च चिनुमः ।
10:14 Total Copies, Available Copies च वयं क्रमशः totcopies, availcopies चेत्यत्र स्टोर् कुर्मः ।
10:21 तदनन्तरं available copies सङ्ख्या total Copiesतः अधिका अस्ति वा इति वयं परिशीलयामः ।
10:27 अधुना, वयं ब्रौसर् इत्यत्र प्रत्यागच्छाम ।
10:30 इदानीं, यः उपयोक्ता किमपि पुस्तकं न स्वीकृतवान्, तस्य परतया पुस्तकं प्रत्यर्पयामः ।
10:35 mdhusein इति User name टङ्कयतु ।
10:39 Book Id 1 इत्यत्र क्लिक् करोतु ।
10:42 तत्पश्चात् Return book इत्यत्र क्लिक् करोतु ।
10:44 वयम् एवम् एकं error सन्देशं प्राप्नुमः : "The given user has not borrowed this book!!"
10:50 इदानीं IDE इत्यत्र प्रत्यागच्छतु ।
10:53 अत्र, वयं bookIssued ईस् ईक्वल् टु 1 वा इति परिशीलयामः ।
10:57 वयम् अनन्तरं removeFromCheckout method काल् कुर्मः ।
11:01 एतत्-मेथेड् प्रति वयम् आगच्छाम ।
11:04 अत्र, येन पुस्तकं प्रत्यर्पितं, तत् entry Checkout table तः डिलीट् कर्तुं क्वैरि एक्सिक्यूट् कुर्मः ।
11:14 तदनन्तरं incrementAvailableCopies इत्येतत् काल् कुर्मः ।
11:18 एतत् मेथेड् प्रति वयम् आगच्छाम ।
11:21 Available Copies सङ्ख्यायां वयं 1 योजयामः ।
11:25 Books टेबल् अप्-डेट् कर्तुं वयं क्वैरी एक्सिक्यूट् कुर्मः ।
11:29 ततः परं वयं setReturnIntoRequest method काल् कुर्मः ।
11:34 एतत्-मेथेड् प्रति आगच्छाम ।
11:37 अत्र, वयं request इत्यत्र returnBook attribute सेट् कुर्मः ।
11:41 तदनन्तरं, RequestDispatcher उपयुज्य वयं successReturn page पृष्ठं प्रति फ़ार्वर्ड् कुर्मः ।
11:48 successReturn page - successCheckout page इत्यस्य समानमेव अस्ति ।
11:53 अधुना, ब्रौसर् प्रति आगच्छतु । लागिन् पृष्ठं प्रति पुनः आगच्छतु ।
11:58 अत्र Visitor’s Home Page नामकं लिङ्क् अस्ति इत्येतत् वयं द्रष्टुं शक्नुमः ।
12:03 उपलभ्यमानानां सर्वेषां पुस्तकानाम् आवलिः अस्माभिः प्राप्यते इत्येतत् वयं द्रष्टुं शक्नुमः ।
12:07 एवं, अस्मिन् प्रशिक्षणे वयम्,
12:10 * सर्वेषाम् उपयोक्तॄनाम् आवलि-करणम्,
12:12 * पुस्तकप्राप्तिम्,
12:13 *पुस्तकप्रत्यर्पणम् च ज्ञातवन्तः स्मः ।
12:15 स्पोकन् ट्युटोरियल् प्रकल्पस्य विषये अधिकविवरणार्थं, अस्मिन् लिङ्क्-मध्ये लभ्यमानं विडियो पश्यन्तु ।
12:20 अयं स्पोकन् ट्युटोरियल् प्रकल्पस्य सारांशः अस्ति ।
12:24 यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति ।
12:28 स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्):
12:30 एतत् उपयुज्य कार्यशालाः चालयति ।
12:32 आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति ।
12:36 अधिकविवरणार्थं, कृपया contact@spoken-tutorial.org प्रति लिखन्तु ।
12:41 स्पोकन् ट्युटोरियल् प्रकल्पः ‘टाक् टु ए टीचर्’ परियोजनायाः कश्चन भागः अस्ति।
12:44 एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् अस्ति ।
12:50 अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते ।
12:52 spoken-tutorial.org/NMEICT-Intro
12:58 Library Management System इत्येतत् Corporate Social Responsibility Program द्वारा प्रमुख साफ़्ट्वेर् MNC इत्यस्य योगदानम् अस्ति ।
13:06 एतत्-स्पोकन् ट्युटोरियल् निमित्तं तैः विषयस्य समर्थनमपि कृतमस्ति ।
13:10 अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकस्तु विद्वान् नवीन भट्टः उप्पिनपट्टणम्। धन्यवादाः ।

Contributors and Content Editors

NHegde, NaveenBhat, PoojaMoolya