Java-Business-Application/C2/Creating-a-Java-web-project/Sanskrit

From Script | Spoken-Tutorial
Revision as of 21:08, 18 May 2016 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 Creating a Java web project इति प्रशिक्षणार्थं भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् प्रशिक्षणे
00:09 * Java वेब् प्रोजेक्ट् इत्यस्य निर्माणम्,
00:12 * Deployment Descriptor (डिप्लाय्मेण्ट् डिस्क्रिप्टर्) विषयं,
00:15 * web.xml फैल् विषयं च वयं ज्ञास्यामः ।
00:19 अत्र अस्माभिः,
00:20 * Ubuntu Version 12.04(उबुन्टु आवृत्तिः १२.०४)
00:23 * Netbeans IDE 7.3 (नेट्-बीन्स् ऐ.डि.इ ७.३)
00:26 * JDK 1.7 (जे.डि.के १.७)
00:28 *Firefox web-browser 21.0 (फ़ैर्-फ़ाक्स् वेब्-ब्रौसर् २१.०) च उपयुज्यमानानि सन्ति ।
00:32 भवन्तः भवदभीष्टं किमपि वेब्-ब्रौसर् उपयोक्तुम् अर्हन्ति ।
00:35 एतस्य प्रशिक्षणस्य (tutorial) अनुसरणाय ,
00:39 Netbeans IDE उपयुज्य Core Java इत्यस्य रचना,
00:42 HTML इत्यस्य च परिचयः भवतां भवेत् ।
00:44 नो चेत्, सम्बद्ध-ट्युटोरियल्-प्राप्त्यै कृपया अस्माकं वेब्-सैट् (जालपुटस्य) सम्पर्कं कुर्वन्तु ।
00:50 अधुना वयं NetBeans IDE उपयुज्य, किञ्चन सरलं Java वेब् प्रोजेक्ट् निर्माणं कथम् इति पश्याम ।
00:56 एतदर्थं, वयं NetBeans IDE प्रति गच्छाम ।
01:01 IDE इत्यस्य उपरि, वामकोणे, क्रमेण File इत्यत्र, New Project इत्यत्र च क्लिक् करोतु ।
01:08 किञ्चन New Project विण्डो उद्घाटितं भवति ।
01:12 Categories तः Java Web इत्येतत्, Projects तः Web Application इत्येतत् च चिनोतु ।
01:18 पश्चात् Next इत्यत्र क्लिक् करोतु ।
01:20 पश्चात् उद्घाटितं यत् विण्डो अस्ति, तत्र,
01:23 Project Name इत्यत्र MyFirstProject इति टङ्कयतु ।
01:27 प्रोजेक्ट् लोकेशन्,( Project location) प्रोजेक्ट् फोल्डर् (Project Folder) च यथावत् रक्षतु ।
01:31 पश्चात् Next इत्यत्र क्लिक् करोतु ।
01:35 Server इत्यत्र GlassFish Server चिनोतु ।
01:39 अवधानं दीयताम् यत् - MyFirstProject इति Context Path अस्ति यच्च Project नाम्ना सदृशम् अस्ति।
01:47 वयम् एतद्विषये विस्तरेण ज्ञास्यामः ।
01:50 अधुना, Next इत्यत्र Finish इत्यत्र च क्रमेण क्लिक् करोतु ।
01:55 Projects ट्याब् इत्यत्र क्लिक् करोतु ।
01:58 अत्र बहूनि नोड्स् सन्ति, My First Project नामकं वेब् अप्लिकेशन् च निर्मितं वर्तते इति च वयं द्रष्टुं शक्नुमः ।
02:08 अधुना, अस्माभिः एतेषां सर्वेषां नोड्स्- विषये अवधातव्यं नास्ति ।
02:11 किन्तु अस्मिन् किम् अस्ति इति अहं क्लिक्- करणपूर्वकं भवद्भ्यः दर्शयामि ।
02:16 अधुना, वयं डिप्लोय्मेण्ट् डिस्क्रिप्टर् ( Deployment Descriptor) विषये ज्ञास्यामः ।
02:21 वेब् अप्लिकेशन् इत्यस्य डिप्लोय्मेण्ट् डिस्क्रिप्टर् इतीदम्,
02:25 अप्लिकेशन् (application ) इत्यस्य, क्लासस्, रिसोर्सस्, कान्फिगरेशन् च,
02:31 वेब् रिक्वेस्ट्स् सर्व् - करणाय, वेब् सर्वर् एतेषाम् उपयोगं कथं करोति इति च विवृणोति ।
02:37 अप्लिकेशन् -निमित्तं, वेब् सर्वर् request प्राप्नोति ।
02:42 एतत् request इत्यस्य URL म्याप् करणाय डिप्लोय्मेण्ट् डिस्क्रिप्टर् इत्येतत् उपयुङ्ते ।
02:48 एतत् URL इत्येतम्, यत् कोड् रिक्वेस्ट् निर्वहति, तत्कोड्-पर्यन्तं म्याप् करोति ।
02:52 डिप्लोय्मेण्ट् डिस्क्रिप्टर् इत्येतत् web.xml नामकं फैल् अस्ति ।
02:57 अधुना, वयं IDE प्रति पुनः आगच्छाम ।
03:00 अत्र लभ्यमानेषु नोड्स् मध्ये वयं web.xml नामकं फैल् अन्वेष्टुं न शक्नुमः
03:07 एतस्य अन्वेषणाय, IDE इत्यस्य उपरि वामभागे, File इत्यत्र क्लिक् करोतु । पश्चात् New File इत्यत्र क्लिक् करोतु च
03:16 Categories तः वेब्( Web) चिनोतु ।
03:19 File Types, तः Standard Deployment Descriptor (web.xml) चिनोतु च ।
03:25 पश्चात् Next इत्यत्र क्लिक् करोतु ।
03:27 Finish इत्यत्र क्लिक् करोतु च ।
03:30 IDEइत्यस्य वामभागे विद्यमानस्य Files ट्याब् इत्यत्र क्लिक् करोतु ।
03:34 'Web' नोड् इत्यस्य, WEB-INF फोल्डर् अधोभागे दृश्यमानं web.xml इतीदं परिशीलयतु ।
03:42 अधुना भवन्तः source कोड् दृष्टुं शक्नुवन्ति ।
03:46 अत्र एकं xml हेडर् वर्तते ।
03:50 किञ्चन web-app नोड् अपि वर्तते ।
03:53 अधुना वयम् अप्लिकेशन् रन् करणाय प्रयतामहे ।
03:57 एतदर्थं, MyFirstProject इत्यत्र रैट् क्लिक् करोतु ।
04:02 Clean and Build इत्यत्र क्लिक् करोतु ।
04:04 एतत्, इतःपूर्वं सङ्कलिताः सञ्चिकाः, इतराणि बिल्ड् औट् - पुट्स् च डिलीट् करिष्यति ।
04:10 एतत्, अप्लिकेशन् इत्यस्य पुनः सङ्कलनम् (री-कम्पैल्) अपि करिष्यति ।
04:14 पुनः MyFirstProject इत्यत्र क्लिक् कृत्वा Run इत्यत्र क्लिक् करोतु ।
04:20 एवं, सर्वर्, रन् जायमानम् अस्ति, अपि च अनेन My first Project इत्यस्य सज्जता अपि कृता अस्ति ।
04:27 किञ्चन ब्रौसर् विण्डो उद्घाटितं भवति, Hello World दर्शयति च ।
04:32 यतः यदा अस्माभिः प्रोजेक्ट् रन् क्रियते, तदा वेब् अप्लिकेशन् अत्र दर्शितं पृष्टं निरूपयति ।
04:39 अधुना, अत्र येन पृष्टं (पेज्) प्रस्तुतीकृतं , तत् URL पश्याम ।
04:44 एतत् localhost कोलन् 8080 स्ल्याष् MyFirstProject इति वर्तते ।
04:49 अतः, यदा अस्माभिः MyFirstProject, रन् क्रियते, तदा डीफाल्ट् - रूपेण वयं JSP पेज् प्राप्नुमः- यच्च HelloWorld! इति वदति ।
04:57 अधुना, वयं अस्माकं IDE प्रति पुनः आगच्छाम ।
05:00 WEB-INF फोल्डर् अधोभागे index.jsp अस्ति ।
05:07 index.jsp इत्यत्र डबल् क्लिक् करोतु ।
05:10 अत्र वयं सोर्स् कोड् दृष्टुं शक्नुमः ।
05:12 एतत् HTML ट्याग्- युक्तं किञ्चन सरलं JSP पेज् वर्तते ।
05:17 अस्य टैटल् "JSP Page" इति अस्ति, हेड्डिङ्ग् च "Hello World" इति च अस्ति ।
05:24 यदा अस्माभिः वेब् अप्लिकेशन् इत्येतत् रन् क्रियते, तदा सर्वर् डीफाल्ट् रूपेण index.jsp ददाति ।
05:30 इतःपूर्वमेव अस्माभिः ContextPath दृष्टम् आसीत् ।
05:36 अस्माभिः MyFirstProject रूपेण ContextPath सेट् कृतम् आसीत् ।
05:41 अधुना, ब्रौसर् प्रति आगम्यताम् ।
05:44 URL निमित्तं localhost colon 8080 (लोकल् होस्ट् कोलन् 8080) इति टङ्कयित्वा Enter नुदतु ।
05:50 वयं पश्यामः यत् Glassfish Server इत्यस्य होम् पेज् दृश्यमानम् अस्ति इति ।
05:56 अत्र, 8080 इत्येतत् डीफाल्ट् पोर्ट् वर्तते, तद्वारा सर्वर्, यन्त्रे रन् करोति ।
06:01 एतस्य Glassfish Server इन्स्टन्स् इत्यस्य उपरि बहूनि अप्लिकेशन्स् “रन्” जायमानानि स्युः ।
06:08 किञ्चन निर्दिष्टं अप्लिकेशन् इत्येतत् एक्सेस् - करणाय, URL इत्यत्र अप्लिकेशन् नाम टङ्कयतु ।
06:15 अतः, अस्माभिः अवश्यं तत् निर्दिष्टम् अप्लिकेशन् ( application ) टङ्कनीयम्, यच्च तस्मिन् इन्स्टन्स्- मध्ये डिप्लोय् जातं वर्तते ।
06:21 तस्मात्, वयं slash MyFirstProject इति टङ्कयाम ।
06:26 Enter नुदामः च ।
06:27 वयं पश्यामः यत् Hello World! प्रदर्शितम् अस्ति ।
06:31 संक्षेपरूपेण,
06:32 अस्मिन् प्रशिक्षणे वयं
06:35 * सरलस्य Java वेब् प्रोजेक्ट् इत्यस्य निर्माणम्,
06:38 * वेब् प्रोजेक्ट् इत्यस्य एक्सिक्यूट् करणम् (निष्पादनम्),
06:41 * web.xml फैल् विषयं च ज्ञातवन्तः ।
06:44 स्पोकन् ट्युटोरियल् प्रकल्पस्य विषये अधिकज्ञानाय,
06:46 अस्मिन् लिङ्क्-मध्ये लभ्यमानं विडियो पश्यन्तु ।
06:50 इदं, स्पोकन् ट्युटोरियल् प्रकल्पस्य सारांशः अस्ति ।
06:54 यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति ।
06:58 स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्):
07:00 * एतत् उपयुज्य कार्यशालाः चालयति ।
07:04 * आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति ।
07:07 अधिकविवरणार्थं, कृपया contact@spoken-tutorial.org प्रति लिखन्तु ।
07:13 स्पोकन् ट्युटोरियल् प्रकल्पः ‘टाक् टु ए टीचर्’ परियोजनायाः कश्चन भागः अस्ति ।
07:17 एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् अस्ति ।
07:23 अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते -
07:27 spoken-tutorial.org/NMEICT- Intro
07:34 Library Management System इत्येतत् Corporate Social Responsibility Program द्वारा प्रमुख साफ़्ट्वेर् MNC इत्यस्य योगदानम् अस्ति ।
07:44 एतत्-स्पोकन् ट्युटोरियल् निमित्तं तैः विषयस्य समर्थनमपि कृतमस्ति ।
07:48 अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकस्तु विद्वान् नवीन भट्टः उप्पिनपट्टणम् ।

भागग्रहणाय धन्यवादाः ।

Contributors and Content Editors

NHegde, NaveenBhat, PoojaMoolya