Inkscape/C3/Design-a-CD-label/Sanskrit

From Script | Spoken-Tutorial
Revision as of 09:57, 25 January 2018 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 Inkscape मध्ये “Design a CD label” विषयस्य पाठार्थं स्वागतम् ।
00:06 अस्मिन् पाठे वयम्,
00:09 * CD label template इत्यस्य रचनाम्,
00:11 * CD label इत्यस्य विन्यासम्,
00:13 * सञ्चिकां PNG फोर्मेट् मध्ये रक्षणं च ज्ञास्यामः ।
00:16 पाठार्थमहम्-
00:18 * Ubuntu Linux 12.04 ओपरेटिङ्ग् सिस्टम्,
00:21 * Inkscape वर्शन् 0.48.4 च उपयुनज्मि ।
00:25 Inkscape उद्घटन्ताम् ।
00:27 File इत्यस्योपरि नुत्वा Document properties नुदन्तु ।
00:32 Width अपि च Height पेरामीटर्स् 425 pixels कुर्वन्तु ।
00:37 dialog box इत्यस्य पिधानं कुर्वन्तु ।
00:40 Rectangle tool उपयुज्य चतुरश्रं रचयित्वा रक्तवर्णं ददातु ।
00:45 selector tool उपरि नुदन्तु ।
00:47 Tool controls bar मध्ये Width तथा Height पेरामीटर्स् इतीमे 425 pixels कुर्वन्तु ।
00:54 पश्चात् Ellipse tool उपयुज्य एकं वृत्तं रचयन्तु ।
00:58 पुनः selector tool उपरि नुदन्तु ।
01:01 Tool controls bar, मध्ये Width तथा Height पेरामीटर्स् इतीमे 425 pixels कुर्वन्तु ।
01:07 वृत्तं चतुरश्रं च चिन्वन्तु ।
01:11 Object मेन्यु गच्छन्तु ।
01:13 Align and Distribute उपरि नुदन्तु ।
01:16 Relative to विकल्पं Page इति सेट् करोतु ।
01:19 ओब्जेक्ट्स् इतीमनि केन्द्रे स्थापयन्तु ।
01:22 Path मेन्यु गत्वा Difference इत्यस्योपरि नुदन्तु ।
01:26 अधुना अन्यद्वृत्तं रचयन्तु ।
01:28 पुनः selector tool उपरि नुदन्तु ।
01:31 Width तथा Height पेरामीटर्स् इतीमे 85 pixels कुर्वन्तु ।
01:35 Align and Distribute विकल्पमुपयुज्य इदं, केन्द्रे अलैन् कुर्वन्तु ।
01:41 द्वेऽपि आकृती चिन्वन्तु ।
01:44 यतः इदं template वर्तते , वर्णं श्वेतं कुर्मः ।
01:49 अतः इदं न दृश्यते ।
01:51 Layer मेन्यु गत्वा Layers उपरि नुदन्तु ।
01:55 लेयर् इत्यस्य नाम् CD template इति परिवर्तताम् ।
02:00 अकस्माच्चलनं न भवेदित्याशास्य layer इतीदं Lock कुर्वन्तु ।
02:05 अधुना अन्यदेकं लेयर् विरचय्य तस्मै CD design इति नाम ददाम ।
02:10 इदं CD template लेयर् इत्यस्याधः स्थापयन्तु ।
02:13 अधुनास्माकं CD template सिद्धमस्ति ।
02:16 वयमिदं नाना CD इत्येतेभ्यः उपयोक्तुं समर्थां भवामः ।
02:20 अस्माकं SVG सञ्चिकां रक्षाम ।
02:23 File गत्वा Save As उपरि नुदन्तु ।
02:26 Desktop मध्ये रक्षाम ।
02:29 अहं Filename इतीदं CD template इति टङ्कयित्वा Save उपरि नुदामि ।
02:35 CD design लेयर् इतीदं विन्यसामि ।
02:39 आदौ बेक्-ग्रौण्ड् विन्यसाम ।
02:41 तदर्थमादौ Rectangle tool इतीदमुपयुज्य एकं चतुरश्रं रचयाम ।
02:46 वर्णः श्वेतः अस्तीत्यतः तत् अदृश्यं स्यात् ।
02:49 वर्णं मन्दनीलं करवामहै ।
02:52 selector tool उपरि नुदन्तु ।
02:56 Width तथा Height पेरामीटर् इतीदं 425 pixels कुर्वन्तु ।
03:01 केन्द्रे अलैन् कुर्वन्तु ।
03:03 अधुना वयं सीमायां background color इतीदं पश्याम ।
03:08 अधुना ग्राफिक्-विन्यासं करवाम ।
03:11 हरिद्वर्णस्य ग्रेडियेण्ट् चित्रयन्तु ।
03:14 Bezier टूल् उपयुज्य वक्रपथं चित्रयन्तु ।
03:19 अधुना Spoken tutorial logo इम्पोर्ट् करवाम ।
03:23 भवद्भ्यः लोगो Code files लिङ्क्-मध्ये दत्तमस्ति ।
03:27 File प्रति गत्वा Import उपरि नुदन्तु ।
03:32 logo इत्यस्य परिमाणं न्यूनं कृत्वा वक्रपथस्योपरि स्थापयन्तु ।
03:37 लोगो इत्यस्य दक्षिणपार्श्वे Spoken Tutorial इति टङ्कयन्तु ।
03:41 फोण्ट्-सैज़् 20 कुर्वन्तु ।
03:44 अग्रिमपङ्क्तौ “Partner with us...help bridge the digital divide” इति टङ्कयन्तु ।
03:51 फोण्ट्-सैज़् 8 कुर्वन्तु ।
03:54 अहं सम्पर्कस्य विवरणं CD label इत्यस्य अधोभागे टङ्कयामि ।
03:59 तदहं पूर्वरक्षितायाः LibreOffice Writer सञ्चिकायाः कोपि करोमि ।
04:05 अधुना इदं अधोभागे paste करवाम ।
04:08 "Contact us" इतीदं Bold कृत्वा केन्द्रे अलैन् कुर्वन्तु ।
04:13 अस्य वर्णं नीलं कुर्वन्तु ।
04:16 पश्चादहं CD label इत्यस्य दक्षिणपार्श्वे कानिचन इमेजस् स्थापयामि ।
04:21 पूर्वमेव मया image collage इतीदं सिद्धख् कृतमस्ति अपि च तदहं Documents सञ्चये रक्षितवानस्मि ।
04:26 इमेज् इतीदं युष्मभ्यः Code files लिङ्क्-मध्ये दत्तमस्ति ।
04:30 कृपया रक्षिते सञ्चये पश्यन्तु ।
04:34 File उपरि नुत्वा, Import नुत्वा , Image1 इतीदं चिन्वन्तु ।
04:40 अधुनात्र image इम्पोर्ट् जातम् । इमेज् इत्यस्य मानं परिवर्तताम् ।
04:48 तमहं CD लेबल् इत्यस्य दक्षिणपार्श्वे स्थापयामि ।
04:51 File नुत्वा Save Asनुत्वा च ' SVG' सञ्चिकां रक्षन्तु ।
04:57 अहं Filename इतीदं ST CD label इति टङ्कयित्वा Save उपरि नुदामि ।
05:03 अधुनास्माकं CD label सिधं जातम् ।
05:06 अधुना सञ्चिकां 'PNG' फोर्मेट् इत्यस्मै कथं export करणीयमिति जानाम ।
05:10 File गत्वा Export Bitmap उपरि नुदन्तु ।
05:14 नूतनं डैलाग्-बोक्स् उद्घट्यते ।
05:16 Export area इत्यस्याधः विद्यमानं Page टेब् उपरि नुदन्तु ।
05:21 Bitmap size मध्ये dpi इतीदं 300 कुर्वन्तु ।
05:26 Browse बट्टन् उपरि नुदन्तु ।
05:29 सञ्चिकां रक्षितुम् अहं Desktop चिनोमि ।
05:33 तथा फैल्-नेम् ST-CD-label इति टङ्कयित्वा Save नुदामि ।
05:42 अन्ते Export गण्डस्योपरि नुदन्तु ।
05:46 अधुना Desktop गत्वा अस्माकं सञ्चिकां पश्याम ।
05:50 अस्माकं CD label एवं दृश्यते ।
05:53 पाठसारं पश्याम ।
05:55 अस्मिन् पाठे वयम्,

CD label template इतीदं रचयितुम्,

06:00 CD label इत्यस्य विन्यासं कर्तुम्,
06:02 सञ्चिकां PNG फोर्मेट् मध्ये रक्षितुञ्च ज्ञातवन्तः ।
06:05 स्वाभ्यासार्थम्,
06:07 Inkscape इत्यस्मै एकं सि.डि. लेबल् रचयन्तु ।
06:10 समाप्त्यनन्तरं तदेवं दृश्यताम् ।
06:13 स्पोकन्-ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क्-मध्ये विद्यमानं विडियो पश्यन्तु । इदं अस्य प्रकल्पस्य सारांशं वदति ।
06:19 स्पोकन्-ट्युटोरियल् टीम्, इमान् पाठानुपयुज्य कार्यशालां चालयति । ये ओन्-लैन्-परीक्षायां उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
06:27 अधिकविवरणार्थम् अस्मै लिखन्तु ।
06:29 स्पोकन्-ट्युतोरियल् प्रकल्पः, टोक् टु ए टीचर् इत्यस्य घटकमस्ति , नेशनल् मिशन् ओन् एजुकेशन् ,ICT, MHRD, भारतसर्वकारेण अनुदानितमस्ति ।
06:35 अधिकविवरणम् अत्र लभ्यते ।
06:39 वयं पाठस्यान्तमागतवन्तः । अनुवादकः प्रवाचकश्च श्री नवीन भट्टः , उप्पिनपत्तनम् ।धन्यवादाः ।

Contributors and Content Editors

NaveenBhat